"लघुसिद्धान्तकौमुदी/अव्ययीभावसमासः" इत्यस्य संस्करणे भेदः

No edit summary
Corrections pointed out by Dr. Sowmya Krishnapur
 
पङ्क्तिः १५:
<BR>
'''अव्ययीभावः॥ लसक_९१० = पा_२,१.५॥'''<BR>
अधिकारो ऽयंअधिकारोऽयं प्राक् तत्पुरुषात्॥<BR>
<BR>
'''अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु॥ लसक_९११ = पा_२,१.६॥'''<BR>
'''अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्त वचनेषु॥ लसक_९११ = पा_२,१.६॥'''<BR>
विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह नित्यं समस्यते सो ऽव्ययीभावः।सोऽव्ययीभावः। प्रायेणाविग्रहो नित्यसमासः, प्रायेणास्वपदविग्रहो वा। विभक्तौ, हरि ङि अधि इति स्थिते॥<BR>
<BR>
'''प्रथमानिर्दिष्टं समास उपसर्जनम्॥ लसक_९१२ = पा_१,२.४३॥'''<BR>
पङ्क्तिः २४:
<BR>
'''उपसर्जनं पूर्वम्॥ लसक_९१३ = पा_२,२.३०॥'''<BR>
समासे उपसर्जनं प्राक्प्रयोज्यम्। इत्यधेः प्राक् प्रयोगः। सुपो लुक्। एकदेशविकृतस्यानन्यत्वात्प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः। अव्ययीभावश्चेत्य व्ययत्वात्सुपोअव्ययीभावश्चेत्यव्ययत्वात्सुपो लुक्। अधिहरि॥<BR>
<BR>
'''अव्ययीभावश्च॥ लसक_९१४ = पा_२,४.१८॥'''<BR>
अयं नपुंसकं स्यात्॥<BR>
<BR>
'''नाव्ययीभावादतो ऽम्त्वपञ्चम्याः॥नाव्ययीभावादतोऽम्त्वपञ्चम्याः॥ लसक_९१५ = पा_२,४.८३॥'''<BR>
अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमीपञ्चमीं विना अमादेशश्च स्यात्॥ गाः पातीति गोपास्तस्मिन्नित्यधिगोपम्॥<BR>
<BR>
'''तृतीयासप्तम्योर्बहुलम्॥ लसक_९१६ = पा_२,४.५४॥'''<BR>
अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात्। अधिगोपम्, अधिगोपेन, अधिगोपे वा। कृष्णस्य समीपम् उपकृष्णम्। मद्राणां समृद्धिः सुमद्रम्। यवनानां व्यृद्धिर्दुर्यवनम्। मक्षिकाणामभावो निर्मक्षिकम्। हिमस्यात्ययो ऽतिहिमम्।हिमस्यात्ययोऽतिहिमम्। निद्रा संप्रति न युज्यत इत्यतिनिद्रम्। हरिशब्दस्य प्रकाश इतिहरि। विष्णोः पश्चादनुविष्णु। योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः। रूपस्य योग्यमनुरूपम्। अर्थमर्थं प्रति प्रर्त्षथम्।प्रत्यर्थम्। शक्तिमनतिक्रम्य यथाशक्ति॥<BR>
<BR>
'''अव्ययीभावे चाकाले॥ लसक_९१७ = पा_६,३.८१॥'''<BR>
सहस्य सः स्यादव्ययीभावे न तु काले। हरेः सादृश्यं सहरि। ज्येष्ठस्यानु पूर्व्येणेत्यनुज्येष्ठम्।ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम्। चक्रेण युगपत् सचक्रम्। सदृशः सख्या ससखि। क्षत्राणां संपत्तिः सक्षत्रम्। तृणमप्यपरित्यज्य सतृणमत्ति। अग्निग्रन्थपर्यन्तमधीते साग्नि॥<BR>
<BR>
'''नदीभिश्च॥ लसक_९१८ = पा_२,१.२०॥'''<BR>
पङ्क्तिः ४२:
<BR>
'''तद्धिताः॥ लसक_९१९ = पा_४,१.७६॥'''<BR>
आपञ्चमसमाप्तेरधिकारोऽयम्॥<BR>
आपञ्चमसमाप्तेरधिकारो ऽयम्॥<BR>
<BR>
'''अव्ययीभावे शरत्प्रभृतिभ्यः॥ लसक_९२० = पा_५,४.१०७॥'''<BR>
शरदादिभ्यष्टच् स्यात्समासान्तो ऽव्ययीभावे।स्यात्समासान्तोऽव्ययीभावे। शरदः समीपमुपशरदम्। प्रतिविपाशम्। (''जराया जरश्च'')। उपजरसमित्यादि॥<BR>
<BR>
'''अनश्च॥ लसक_९२१ = पा_५,४.१०८॥'''<BR>
पङ्क्तिः ५७:
<BR>
'''झयः॥ लसक_९२४ = पा_५,४.१११॥'''<BR>
झयन्तादव्ययीभावाट्टज्वा&न्ब्स्प्॑स्यात्। स्यात्। उपसमिधम्। उपसमित्॥<BR>
<BR>
इत्यव्ययीभावः॥ २॥<BR>