"ऋग्वेदः सूक्तं १०.३६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
उषासानक्ता बर्हतीबृहती सुपेशसा दयावाक्षामाद्यावाक्षामा वरुणोमित्रोवरुणो मित्रो अर्यमा ।
इन्द्रं हुवे मरुतः पर्वतानपपर्वताँ आदित्यान्द्यावाप्र्थिवीअप आदित्यान्द्यावापृथिवी अपः सवःस्वः ॥१॥
द्यौश्च नः पृथिवी च प्रचेतस ऋतावरी रक्षतामंहसो रिषः ।
दयौश्च नः पर्थिवी च परचेतस रतावरी रक्षतामंहसोरिषः ।
मा दुर्विदत्रा निरतिर्ननिरृतिर्न ईशत तदतद्देवानामवो देवानामवोद्याअद्या वर्णीमहेवृणीमहे ॥२॥
विश्वस्मान नोविश्वस्मान्नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्यरेवतःवरुणस्य रेवतः
स्वर्वज्ज्योतिरवृकं नशीमहि तद्देवानामवो अद्या वृणीमहे ॥३॥
सवर्वज्ज्योतिरव्र्कं नशीमहि तद देवानां ... ॥
गरावाग्रावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरतिंविश्वमत्रिणमनिरृतिं विश्वमत्रिणम्
आदित्यं शर्म मरुतामशीमहि तद्देवानांतद्देवानामवो ...अद्या वृणीमहे ॥४॥
एन्द्रो बर्हिः सीदतु पिन्वतामिळा बर्हस्पतिःबृहस्पतिः सामभिरकवोसामभिरृक्वो अर्चतु ।
सुप्रकेतं जीवसे मन्म धीमहि तद्देवानांतद्देवानामवो ...अद्या वृणीमहे ॥५॥
दिविस्प्र्शंदिविस्पृशं यज्ञमस्माकमश्विना जीराध्वरं कर्णुतंसुम्नमिष्टयेकृणुतं सुम्नमिष्टये
प्राचीनरश्मिमाहुतं घृतेन तद्देवानामवो अद्या वृणीमहे ॥६॥
उप ह्वये सुहवं मारुतं गणं पावकमृष्वं सख्याय शम्भुवम् ।
रायस्पोषं सौश्रवसाय धीमहि तद्देवानामवो अद्या वृणीमहे ॥७॥
अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियमसुहवमध्वरश्रियम्
सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानांतद्देवानामवो ...अद्या वृणीमहे ॥८॥
सनेम तत सुसनितातत्सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रानागसःजीवपुत्रा अनागसः
ब्रह्मद्विषो विष्वगेनो भरेरत तद्देवानामवो अद्या वृणीमहे ॥९॥
ये सथास्था मनोर्यज्ञियास्ते शर्णोतनशृणोतन यद वोयद्वो देवा ईमहेतदईमहे ददातनतद्ददातन
जैत्रं क्रतुं रयिमद्वीरवद्यशस्तद्देवानामवो अद्या वृणीमहे ॥१०॥
महदद्य महतामा वर्णीमहे.अवोवृणीमहेऽवो देवानां बर्हतामनर्वणामबृहतामनर्वणाम्
यथा वसु वीरजातं नशामहै तद्देवानांतद्देवानामवो ...अद्या वृणीमहे ॥११॥
महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणेस्वस्तयेवरुणे स्वस्तये
श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवो अद्या वृणीमहे ॥१२॥
ये सवितुः सत्यसवस्य विश्वे मित्रस्य वरतेव्रते वरुणस्यदेवाःवरुणस्य देवाः
ते सौभगं वीरवद्गोमदप्नो दधातन द्रविणं चित्रमस्मे ॥१३॥
सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् ।
सविता नः सुवतु सर्वतातिं सविता नोरासतांनो दीर्घमयुःरासतां दीर्घमायुः ॥१४॥
 
गरावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरतिंविश्वमत्रिणम ।
आदित्यं शर्म मरुतामशीमहि तद्देवानां ... ॥
एन्द्रो बर्हिः सीदतु पिन्वतामिळा बर्हस्पतिः सामभिरकवो अर्चतु ।
सुप्रकेतं जीवसे मन्म धीमहि तद्देवानां ... ॥
दिविस्प्र्शं यज्ञमस्माकमश्विना जीराध्वरं कर्णुतंसुम्नमिष्टये ।
पराचीनरश्मिमाहुतं घर्तेन तद्देवानां ... ॥
 
उप हवये सुहवं मारुतं गणं पावकं रष्वं सख्यायशम्भुवम ।
रायस पोषं सौश्रवसाय धीमहि तद्देवानां ... ॥
अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम ।
सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानां ... ॥
सनेम तत सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रानागसः ।
बरह्मद्विषो विष्वगेनो भरेरत तद्देवानां ... ॥
 
ये सथा मनोर्यज्ञियास्ते शर्णोतन यद वो देवा ईमहेतद ददातन ।
जैत्रं करतुं रयिमद वीरवद यशस्तद्देवानां ... ॥
महदद्य महतामा वर्णीमहे.अवो देवानां बर्हतामनर्वणाम ।
यथा वसु वीरजातं नशामहै तद्देवानां ... ॥
महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणेस्वस्तये ।
शरेष्ठे सयाम सवितुः सवीमनि तद्देवानां ... ॥
 
ये सवितुः सत्यसवस्य विश्वे मित्रस्य वरते वरुणस्यदेवाः ।
ते सौभगं वीरवद गोमदप्नो दधातनद्रविणं चित्रमस्मे ॥
सविता पश्चातात सविता पुरस्तात सवितोत्तरात्तात्सविताधरात्तात ।
सविता नः सुवतु सर्वतातिं सविता नोरासतां दीर्घमयुः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३६" इत्यस्माद् प्रतिप्राप्तम्