"ऋग्वेदः सूक्तं १०.३७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद रतंसपर्यत |
दूरेद्र्शे देवजाताय केतवे दिवस पुत्रायसूर्याय शंसत ॥
सा मा सत्योक्तिः परि पातु विश्वतो दयावा च यत्रततनन्नहानि च |
विश्वमन्यन नि विशते यदेजतिविश्वाहापो विश्वाहोदेति सूर्यः ॥
न ते अदेवः परदिवो नि वासते यदेतशेभिः पतरैरथर्यसि |
पराचीनमन्यदनु वर्तते रज उदन्येनज्योतिषा यासि सूर्य ॥
 
येन सूर्य जयोतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुना |
तेनास्मद विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव ॥
विश्वस्य हि परेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधा अनु |
यदद्य तवा सूर्योपब्रवामहै तं नो देवानु मंसीरत करतुम ॥
तं नो दयावाप्र्थिवी तन न आप इन्द्रः शर्ण्वन्तु मरुतोहवं वचः |
मा शूने भूम सूर्यस्य सन्द्र्शिभद्रं जीवन्तो जरणामशीमहि ॥
 
विश्वाहा तवा सुमनसः सुचक्षसः परजावन्तो अनमीवानागसः |
उद्यन्तं तवा मित्रमहो दिवे-दिवे जयोग जीवाःप्रति पश्येम सूर्य ॥
महि जयोतिर्बिभ्रतं तवा विचक्षण भास्वन्तं चक्षुषे चक्षुषे मयः |
आरोहन्तं बर्हतः पाजसस परि वयंजीवाः परति पश्येम सूर्य ॥
यस्य ते विश्वा भुवनानि केतुना पर चेरते नि च विशन्तेक्तुभिः |
अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहि ॥
 
शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमा शं घर्णेन |
यथा शमध्वञ्छमसद दुरोणेतत सूर्य दरविणं धेहि चित्रम ॥
अस्माकं देवा उभयाय जन्मने शर्म यछत दविपदेचतुष्पदे |
अदत पिबदूर्जयमानमाशितं तदस्मेशं योररपो दधातन ॥
यद वो देवाश्चक्र्म जिह्वया गुरु मनसो वा परयुतीदेवहेळनम |
अरावा यो नो अभि दुछुनायते तस्मिन तदेनोवसवो नि धेतन ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३७" इत्यस्माद् प्रतिप्राप्तम्