"ऋग्वेदः सूक्तं ६.४७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७५:
 
{{सायणभाष्यम्|
“स्वादुः' इत्येकत्रिंशदृचं चतुर्थं सूक्तं भरद्वाजपुत्रस्य गर्गस्यार्षम् । प्रस्तोक इन्नु' इत्येषा त्रिष्टुप् , “ दशाश्वान्' इत्यनुष्टुप् , ‘दश रथान्' इति गायत्री, ‘महि राधः' इति द्विपदा द्व्येकादशका, ‘युजानो हरिता' इत्येषा बृहती, ‘दिवस्पृथिव्याः' इति जगती शिष्टास्त्रिप्टुभः । आदितः पञ्चानामृचां सोमो देवता । ‘अगव्यूति क्षेत्रम्' इत्यर्धर्चप्रथमपादे देवा उत्तरस्य भूमिस्तृतीयस्य बृहस्पतिश्चतुर्थस्येन्द्रः । 'प्रस्तोकः' इत्याद्याश्चतस्रः सृञ्जयपुत्रस्य राज्ञो दानस्तुतिरूपत्वात् तद्देवताकाः । वनस्पते वीड्वङ्गः' इत्ययं तृचो रथदेवत्यः । ‘उप श्वासय' इति तृचो दुन्दुभिदेवत्यः। ‘ समश्वपर्णाः' इत्यर्धर्च ऐन्द्रः । शिष्टा इन्द्रदेवताकाः । तथा चानुक्रान्तं-‘स्वादुरेकत्रिंशद्गर्ग: पञ्चादौ सौम्योऽगव्यूत्यर्धर्चो लिङ्गोक्तदेवतः प्रस्तोक इति त्रिष्टुबनुष्टुब्गायत्री द्विपदा सार्ञ्जयस्य प्रस्तोकस्य दानस्तुतिः परौ तृचौ रथदुन्दुभिदेवत्यावैन्द्रोऽन्त्योऽर्धर्चो युजानो बृहती त्रिष्टुम्महि द्विपदा दिवस्पृथिव्या जगती ' इति । आग्निमारुत आदितश्चतस्रः शंसनीयाः । सूत्रितं च- स्वादुष्किलायमिति चतस्रो मध्ये चाह्वानम्' (आश्व. श्रौ. ५. २०) इति ॥
 
 
स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम् ।
Line ८७ ⟶ ८९:
 
उतो इति । नु । अस्य । पपिऽवांसम् । इन्द्रम् । न । कः । चन । सहते । आऽहवेषु ॥१
 
“अयम् अभिषुतः सोमः "स्वादुः आस्वादनीयः "किल भवति । “उत अपि च "मधुमान् माधुर्यवांश्च “अयं सोमो भवति । तथा "अयं सोमः "तीव्रः "किल मदोत्पादने तीक्ष्णः खलु भवति । “उत अपि च "अयं सोमः "रसवान् सारवांश्च भवति । अनेन वाक्यचतुष्टयेन सोमस्य माधुर्यातिशयत्वं च प्रतिपादितम् । "उतो अपि च “अस्य सोमस्य । द्वितीयार्थे षष्ठी । इमं सोमं “पपिवांसं पीतवन्तम् “इन्द्रम् "आहवेषु संग्रामेषु "न “कश्चन न कोऽपि "सहते अभिभवति । “नु इति पूरकः ॥
 
 
Line १०० ⟶ १०४:
 
पुरूणि । यः । च्यौत्ना । शम्बरस्य । वि । नवतिम् । नव । च । देह्यः । हन् ॥२
 
“इह अस्मिन् यज्ञे “अयं सोमः "स्वादुः आस्वादितः पीतः सन् "मदिष्ठः अतिशयेन मदयिता “आस बभूव। "यस्य सोमस्य पानेन “इन्द्रो "वृत्रहत्ये वृत्रहननकाले “ममाद मत्तो बभूव । "यः सोमः "शम्बरस्य असुरस्य "पुरूणि बहूनि "च्यौत्ना च्यौत्नानि बलानि जघान । तथा “देह्यः दिग्धा उपचिता आसुरी पुरीः तदीयान् देहान् वा "नवतिं "नव “च नवोत्तरनवतिसंख्याका यः सोमः "वि “हन् व्यहन् अयं सोम इति प्रथमपादेन संबन्धः ॥
 
 
Line ११३ ⟶ ११९:
 
अयम् । षट् । उर्वीः । अमिमीत । धीरः । न । याभ्यः । भुवनम् । कत् । चन । आरे ॥३
 
“अयं सोमः "पीतः सन् “मे मम “वाचम् “उदयर्ति उद्गमयति । "अयम् एव सोमः “उशतीं कान्तां "मनीषां बुद्धिम् उत् "अजीगः उद्गारयति । प्रकाशयति ॥ ‘गॄ निगरणे' इत्यस्माण्ण्यन्ताल्लुङि चङि रूपम् ॥ अपि च "अयं “धीरः धीमान् सोमः “षळुर्वीः ‘षण्मोर्वीरंहसस्पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चापश्चौषधयश्च ' इति प्रतिपादिता द्युपृथिव्याद्याः षट् "अमिमीत निर्मितवान् । “याभ्यः उर्वीभ्यः "आरे दूरे विप्रकृष्टे देशे "कच्चन किंचन “भुवनं भूतजातं "न भवति अपि तु आस्वेव सर्वं भूतजातं वर्तते तादृशीरुर्वीर्निर्मितवान् ।।
 
 
Line १२६ ⟶ १३४:
 
अयम् । पीयूषम् । तिसृषु । प्रवत्ऽसु । सोमः । दाधार । उरु । अन्तरिक्षम् ॥४
 
“सः खलु "अयं "सोमः "यः "पृथिव्याः “वरिमाणम् उरुरवं विस्तृतत्वम् "अकृणोत् अकरोत् । तथायं सोमः "दिवः द्युलोकस्य “वर्ष्माणं संहतत्वं दृढत्वमकृणोदकरोत् । "अयं सोमः "सः हि भवति । अपि च "अयं सोमः "तिसृषु ओषधीष्वप्सु गोषु च "प्रवत्सु प्रकृष्टास्वेतासु "पीयूषं रसं "दाधार धारयति । तथा “उरु विस्तीर्णम् "अन्तरिक्षं च धारयति । तथा च मन्त्रान्तरं- त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः । त्वमा ततन्थोर्वन्तरिक्षम् ' ( ऋ. सं. १. ९१. २२ ) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_६.४७" इत्यस्माद् प्रतिप्राप्तम्