"पृष्ठम्:वैराग्यशतकम्.djvu/४८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: 42 यतो मेरुः श्रीमान्निपतति युगान्ताग्विलितः स... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left=42|center=THE VAIRAGYA-ŚATAKAM}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{block center|<poem>यतो मेरुः श्रीमान्निपतति युगान्ताग्निवलितः
42
समुद्रः शुष्यन्त प्रचुरमकरग्राहनिलयाः ।
यतो मेरुः श्रीमान्निपतति युगान्ताग्विलितः
धरा गच्छत्यन्तं धरणिधरपादेरपि धृता
समुद्राः शुष्यान्त प्रचुरमकरग्राहानलयाः ।
शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥।७२ ॥</poem>}}
धरा गच्छत्यन्तं धरणिधरपादरपि धृता
72. Seeir1g that, when set all over with the
{{gap}}72. Seeing that, when set all over with the
fres of c:y clic destruction the stately mountain
fires of cyclic destruction the stately mountain.
Meru topples down, the seas which are the ab00de
Meru topples down, the seas which are the abode
of numerous sharks and actuatic animals are dried
of numerous sharks and aquatic animals are dried
up, and the earth (itself) comes to ar end, thoug]]
up, and the earth (itself) comes to an end, though
held frm by the feet of 1701untains, what to speak
held firm by the feet of mountains, what to speak
of this b00dy as unsteady as the tip of the ear of a
of this body as unsteady as the tip of the ear of a
young elephant !
young elephant !

[ धरणिधर— According to Hindu mythology the m101
{{gap}}[ धरणिधर-—According to Hindu mythology the moun
tails are regarded as the supporters of the earth
tains are regarded as the supporters of the earth
यगान्ताग्नि - The cosmic conflagration at the end of a
युगान्ताग्नि-cosmic confiagration at the end of a
cycle.] गात्रं संकुचित गतिविगलिता भूष्टा च दन्तावलेि
—The
cycle.]
{{block center|<poem>गात्रं संकुचितं गतिविगलिता भूटा च दन्तावलि
दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते ।
दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते बान्धवजनो भार्या न शुश्रूषते
वायं नाद्रियते बान्धवजनो भार्या न शुभूषते
हा कष्ट पुरुषस्य जीर्णवयसः पुशोऽप्यमित्रायते ॥७३॥
हा कई पुरुषस्य जीर्णवयसः पुत्रोऽप्यसिआयते ।।७३।।</poem>}}
{{gap}}73. (In old age) the body becomes shrivelled,
the gait becomes unst¢adythe teeth fall out, the
eye-sight is fost, deatfn$$ increases, the month
$laVers, relatives do not value (one's} words, the
wf does not nurse, and ever1 tth soft furns hostile,
Oh the misery of a man of Worn-out age !
"https://sa.wikisource.org/wiki/पृष्ठम्:वैराग्यशतकम्.djvu/४८" इत्यस्माद् प्रतिप्राप्तम्