"पृष्ठम्:वैराग्यशतकम्.djvu/६३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ७: पङ्क्तिः ७:
of contact with the | world which result from the poverty
of contact with the | world which result from the poverty
of an attitude of seeking after Worldly objects. ]
of an attitude of seeking after Worldly objects. ]
मातमं दिन तात मास्त सखे तेजः सुबन्धो जल
{{block center|<poem>मातमं दिन तात मास्त सखे तेजः सुबन्धो जल
भ्रातव्यंम निबद्ध एव भवतामन्यः प्रणामाञ्जलिः।
::भ्रातव्यंम निबद्ध एव भवतामन्यः प्रणामाञ्जलिः।
युष्मत्सङ्गवशापजातसुकृतस्फारस्फुरन्निर्मल-
युष्मत्सङ्गवशापजातसुकृतस्फारस्फुरन्निर्मल-
ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥ १०० ।।
::ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥ १०० ।।</poem>}}
{{gap}}100. O Earth, my mother !O Wind, my father !
{{gap}}100. O Earth, my mother !O Wind, my father !
O Fire, my friend !O Water, my good relative !
O Fire, my friend !O Water, my good relative !
पङ्क्तिः २६: पङ्क्तिः २६:
ments which characterize intermediate h9ges of Yogie
ments which characterize intermediate h9ges of Yogie
practice.]
practice.]
\centerline{इति वरग्लीशतक सम्पूर्णम् ।}
{{centerline}}इति वरग्लीशतक सम्पूर्णम् ।
Here ends the Vairagya-Satakauth
Here ends the Vairagya-Satakauth
"https://sa.wikisource.org/wiki/पृष्ठम्:वैराग्यशतकम्.djvu/६३" इत्यस्माद् प्रतिप्राप्तम्