"ऋग्वेदः सूक्तं ७.३३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०:
 
{{सायणभाष्यम्|
‘श्वित्यञ्चः ' इति चतुर्दशर्चं षोडशं सूक्तम् । अत्रेयमनुक्रमणिका--- श्वित्यञ्चः षळूना संस्तवो वसिष्ठस्य सपुत्रस्येन्द्रेण वा संवादः' इति । आदितो नवानां वसिष्ठ ऋषिः । वसिष्ठपुत्राणां स्तूयमानत्वात्त एव देवता । “विद्युतो ज्योतिः' इत्यादिभिर्दशम्यादिभिः स्वपुत्रैर्वसिष्ठः स्तूयते । अतो वसिष्ठो देवता । त एव ऋषयः । ‘ या तेनोच्यते' इति न्यायात् । अनुक्तत्वात् त्रिष्टुप् ॥
 
 
श्वि॒त्यञ्चो॑ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो॑ अ॒भि हि प्र॑म॒न्दुः ।
Line ५२ ⟶ ५४:
 
उत्ऽतिष्ठन् । वोचे । परि । बर्हिषः । नॄन् । न । मे । दूरात् । अवितवे । वसिष्ठाः ॥१
 
“श्वित्यञ्चः । श्वित्यं श्वेतवर्णमञ्चन्तीति श्वित्यञ्चः । श्वेतवर्णा इत्यर्थः । “धियंजिन्वासः कर्मणां पूरयितारः “दक्षिणतस्कपर्दाः । दक्षिणे शिरसो भागे कपर्दाश्चूडा येषां ते दक्षिणतस्कपर्दाः । चूडाकर्मणि दक्षिणतो वसिष्ठानामिति स्मर्यते । “मा माम् “अभि “प्रमन्दुः विद्याबलेनाभिप्रहर्षयन् । यतो मामभि प्रमन्दुरतः “बर्हिषः यज्ञात् । “परि इति पञ्चम्यनुवादः। “उत्तिष्ठन् अहं “नॄन् यज्ञस्य नेतॄन् “वोचे ब्रवीमि। “मे मत्तः “दूरात “वसिष्ठाः वसिष्ठस्य मम पुत्राः। “अवितवे गन्तुं “न अर्हन्तीति शेषः ॥
 
 
Line ६५ ⟶ ६९:
 
पाशऽद्युम्नस्य । वायतस्य । सोमात् । सुतात् । इन्द्रः । अवृणीत । वसिष्ठान् ॥२
 
यदा वसिष्ठस्य पुत्राः सुदासं राजानमयाजयन् तदैव पाशद्युम्नाख्योऽपि राजा सोमान् यष्टुमुद्यमं चकार । तदा ते वसिष्ठपुत्राः पाशद्युम्नं तिरस्कृत्य तदीये यागे सोमं पिबन्तमिन्द्रं मन्त्रबलेन तस्मादाच्छिद्य सुदासो यज्ञे स्थापयामासुः । तदेतद्वृत्तान्तं कीर्तयन् वसिष्ठः स्वसुताननेन मन्त्रेण स्तौति । “वैशन्तम् । वेशन्तः पल्वलम् । अत्र वेशन्तशब्देन सोमाधारश्चमसो लक्ष्यते । तत्स्थं सोमं "पान्तं पिबन्तम् “उग्रम् उद्गूर्णम् “इन्द्रं “सुतेन सुदासो यज्ञेऽभिषुतेन सोमेन हेतुना “तिरः पाशद्युम्नं तिरस्कृत्य "दूरात् “आ “अनयन् वसिष्ठा मन्त्रबलेनानीतवन्तः । “इन्द्रः अपि "वायतस्य वयतः पुत्रस्य “पाशद्युम्नस्य । द्वितीयार्थे षष्ठी । वायतं पाशद्युम्नम् “अति अतिहाय सुदासो यज्ञेऽभिषुतात् “सोमात् हेतोः “वसिष्ठान् वसिष्ठस्य पुत्रान् “अवृणीत । पाशद्युम्नस्य सोमयागे चमसस्थं सोमं पिबन्नपीन्द्रस्तं पाशद्युम्नं तिरस्कृत्य मन्त्रसामर्थ्यबलेन सुदासो यज्ञ आहवनकाले वसिष्ठानाजगामेत्यर्थः ॥
 
 
Line ७८ ⟶ ८४:
 
एव । इत् । नु । कम् । दाशऽराज्ञे । सुऽदासम् । प्र । आवत् । इन्द्रः । ब्रह्मणा । वः । वसिष्ठाः ॥३
 
“एवेत् यथा पाशद्युम्नस्य सवाख्ये' सोमयागे चमसस्थं सोमं पिबन्तमपीन्द्रं वसिष्ठैः सुदाः प्राप्तवान् एवमेव “सिन्धुं नदीम् “एभिः वसिष्ठैः “कं सुखेन “ततार तीर्णं आसीत् । “नु इति पूरणः । तथा च निगमान्तरम्-’ अर्णांसि चित्पप्रथाना सुदासे' (ऋ. सं. ७. १८, ५) इति । “एवेत् एवमेव “भेदं भेदनामकं शत्रुमपि “एभिः वसिष्ठैरेव “जघान । अथ प्रत्यक्षस्तुतिः । “एवेत् एवमेव हे “वसिष्ठाः “वः युष्मदीयेन “ब्रह्मणा स्तोत्रेण “दाशराज्ञे दशभी राजभिः सह युद्धे प्रवृत्ते सति “सुदासं राजानम् “इन्द्रः “प्रावत् प्रारक्षत् । तथा च निगमान्तरं - दश राजानः समिता अयज्यवः सुदासमिन्द्रावरुणा न युयुधुः' (ऋ. सं. ७, ८३. ७) इति ‘दाशराज्ञे परियत्ताय विश्वतः' (ऋ. सं. ७, ८३.८) इति च ॥
 
 
Line ९१ ⟶ ९९:
 
यत् । शक्वरीषु । बृहता । रवेण । इन्द्रे । शुष्मम् । अदधात । वसिष्ठाः ॥४
 
हे “नरः “वः युष्मदीयेन “ब्रह्मणा स्तोत्रेण “पितॄणां "जुष्टी प्रीतिर्भवति । पितॄणामित्यनेन पारोक्ष्येण वसिष्ठस्यैव कीर्तनम् । अहं प्रीतो भवामीत्यर्थः । अथेदानीं स्वमाश्रमं गन्तुमुद्यतोऽहम् “अक्षं रथस्याक्षम् “अव्ययं व्ययामि । लडर्थे लङ् । चालयामीत्यर्थः । यूयं “न “किल “रिषाथ न च क्षीणा भवथ हे “वसिष्ठाः “यत् यस्मात् “शक्वरीषु ऋक्षु “बृहता श्रेष्ठेन “रवेण साम्ना “इन्द्रे “शुष्मं बलम् “अदधात अधारयत ।।
 
 
Line १०४ ⟶ ११४:
 
वसिष्ठस्य । स्तुवतः । इन्द्रः । अश्रोत् । उरुम् । तृत्सुऽभ्यः । अकृणोत् । ऊं इति । लोकम् ॥५
 
“तृष्णजः जाततृष्णाः “वृतासः तृत्सुभी राजभिवृताः "नाथितासः वृष्टिं याचमानाः वसिष्ठाः “द्यामिव आदित्यमिव इन्द्रं “दाशराज्ञे दशानां राज्ञां संग्रामे “उत् “अदीधयुः उददीधयन् । “स्तुवतः “वसिष्ठस्य स्तोत्रम् “इन्द्रः “अश्रोत् अशृणोच्च । “उरुं विस्तीर्णं “लोकं “तृत्सुभ्यः राजभ्यः “अकृणोत् अकरोच्च अददाच्चेत्यर्थः ॥ ॥ २२ ॥
 
 
Line ११७ ⟶ १२९:
 
अभवत् । च । पुरःऽएता । वसिष्ठः । आत् । इत् । तृत्सूनाम् । विशः । अप्रथन्त ॥६
 
“गोअजनासः गवां प्रेरकाः “दण्डाइव यथा दण्डाः परिच्छिन्नपत्रोपशाखा भवन्ति तद्वत् “भरताः । तृत्सूनामेव राज्ञां भरता इति नामान्तरेणोपादानम् । शत्रुभिः “परिच्छिन्नाः एव “आसन् । “अर्भकासः अर्भकाः अल्पाश्चासन् । “आदित् परिच्छिन्नत्वादनन्तरमेव तेषां “तृत्सूनां “वसिष्ठः “पुरएता पुरोहितः “अभवच्च । तत्पौरोहित्यसामर्थ्यात् तृत्सूनां “विशः प्रजाः “अप्रथन्त अवर्धन्त ॥
 
 
Line १३० ⟶ १४४:
 
त्रयः । घर्मासः । उषसम् । सचन्ते । सर्वान् । इत् । तान् । अनु । विदुः । वसिष्ठाः ॥७
 
"भुवनेषु पृथिव्यन्तरिक्षद्युषु “त्रयः अग्निवायुसूर्याः यथाक्रमेण “रेतः विश्वस्य धारकमुदकं “कृण्वन्ति कुर्वन्ति । तेषां त्रयाणां “ज्योतिरग्राः आदित्यप्रमुखाः “आर्याः श्रेष्ठाः “तिस्रः प्रजाः भवन्ति । ते च “त्रयः अग्निवायुसूर्याः “घर्मासः दीप्यमानाः “उषसं “सचन्ते समवयन्ति । दुर्ज्ञानान् “सर्वानित् सर्वानेव “तान् “वसिष्ठाः “अनु “विदुः अभिजानन्ति । तेषां रहस्यविज्ञानादियमपि वसिष्ठानामेव स्तुतिः। तथा च शाट्यायनकं-- त्रयः कृण्वन्ति भुवनेषु रेत इत्यग्निः पृथिव्यां रेतः कृणोति वायुरन्तरिक्ष आदित्यो दिवि तिस्रः प्रजा आर्या ज्योतिरग्रा इति वसवो रुद्रा आदित्यास्तासां ज्योतिर्यदसावादित्यस्त्रयो घर्मास उषसं सचन्त इत्यग्निरुषसं सचते वायुरुषसं सचत आदित्य उषसं सचते ' इति ॥
 
 
Line १४३ ⟶ १५९:
 
वातस्यऽइव । प्रऽजवः । न । अन्येन । स्तोमः । वसिष्ठाः । अनुऽएतवे । वः ॥८
 
हे “वसिष्ठाः “एषां “वः युष्माकं “स्तोमः महिमापि वा “सूर्यस्य “ज्योतिः “इव “वक्षथः प्रकाशोऽस्ति । हे वसिष्ठाः वो युष्माकं “महिमा स्तोमोऽपि वा “समुद्रस्येव “गभीरः गम्भीरोऽस्ति । तथा हे वसिष्ठाः एषां वो युष्माकं स्तोम ऋक्समूहो महिमापि वा “वातस्येव “प्रजवः यथा वातस्य प्रवेगोऽन्येनान्वेतुं न शक्यस्तद्वत् “अन्येन “अन्वेतवे अन्वेतुं “न शक्यः ॥
 
 
Line १५६ ⟶ १७४:
 
यमेन । ततम् । परिऽधिम् । वयन्तः । अप्सरसः । उप । सेदुः । वसिष्ठाः ॥९
 
“त “इत् त एव वसिष्ठाः “निण्यं तिरोहितं दुर्ज्ञानम् । ‘निण्यं सस्वः' इत्यन्तर्हितनामसु पाठात् । “सहस्रवल्शं सहस्रशाखं संसारं “हृदयस्य “प्रकेतैः प्रज्ञानैः “अभि “सं “चरन्ति । एवं स्वाच्छन्द्येन' अभिसंचरन्तस्ते “वसिष्ठाः “यमेन कारणात्मना सर्वनियन्त्रा “ततं विस्तृतं “परिधिं वस्त्रम्। परिधिरित्यनेन जन्मादिप्रवाहो विवक्षितः । तं "वयन्तोऽप्सरसः जननीत्वेन “उप “सेदुः । अत्र वसिष्ठा इति बहुवचनं पूजायाम् । वसिष्ठः पूर्वं प्रजापतेरुत्पन्नं देहमुत्सृज्याप्सरःसु जायेयेति बुद्धिमकरोदिति भावः ॥
 
 
Line १६९ ⟶ १८९:
 
तत् । ते । जन्म । उत । एकम् । वसिष्ठ । अगस्त्यः । यत् । त्वा । विशः । आऽजभार ॥१०
 
एतास्वृक्षु वसिष्ठस्यैव देहपरिग्रहः प्रतिपाद्यते । एताश्चेन्द्रस्य वाक्यमित्येके वर्णयन्त्यपरे वसिष्ठपुत्राणामिति । हे “वसिष्ठ “यत् यदा “विद्युतः विद्युत इव स्वीयं “ज्योतिः देहान्तरपरिग्रहार्थं “परि “संजिहानं परित्यजन्तं “त्वा त्वाम् । छान्दसमात्मनेपदम् । यद्वा । जिघृक्षितदेहार्थं स्वीयं ज्योतिः परि संजिहानम्। परिजिघृक्षन्तमित्यर्थः । अस्मिन् पक्षे जहातेर्गत्यर्थत्वादात्मनेपदं छान्दसं न भवति । "मित्रावरुणा मित्रावरुणौ “अपश्यताम् । आवाभ्यामयं जायेतेति समकल्पतामित्यर्थः । “तत् तदा “ते तव “एकं जन्म। “उत अपि च “यत् यदा “अगस्त्यः “विशः निवेशनान्मित्रावरुणौ आवां जनयिष्याव इत्येतस्मात् पूर्वावस्थानात् त्वाम् “आजभार आजहार ॥ ॥ २३ ॥
 
 
Line १८२ ⟶ २०४:
 
द्रप्सम् । स्कन्नम् । ब्रह्मणा । दैव्येन । विश्वे । देवाः । पुष्करे । त्वा । अददन्त ॥११
 
“उत अपि च हे “वसिष्ठ “मैत्रावरुणः मित्रावरुणयोः पुत्रः “असि । हे “ब्रह्मन् वसिष्ठ “उर्वश्याः अप्सरसः “मनसः ममायं पुत्रः स्यादितीदृशात् संकल्पात् “द्संप्ते रेतः मित्रावरुणयोरुर्वशीदर्शनात् “स्कन्नम् आसीत् । तस्मात् “अधि “जातः असि । तथा च वक्ष्यते ‘सत्रे ह जातौ' इत्यृचि । एवं जातं “त्वा त्वां “दैव्येन देवसंबन्धिना “ब्रह्मणा वेदराशिना अहं भुवा युक्तं पुष्करे “विश्वे “देवाः “अददन्त अधारयन्त। तथा च अदितेर्मित्रावरुणौ जज्ञाते इति प्रकृत्य पठ्यते-’ तयोरादित्ययोः सत्रे दृष्ट्वाप्सरसमुर्वशीम् । रेतश्चस्कन्द तत्कुम्भे न्यपतद्वासतीवरे ।। तेनैव तु मुहूर्तेन वीर्यवन्तौ तपस्विनौ । अगस्त्यश्च वसिष्ठश्च तत्र संबभूवतुः ॥ बहुधा पतितं रेतः कलशे च जले स्थले । स्थले वसिष्ठस्तु मुनिः संभूत ऋषिसत्तमः ॥ कुम्भे त्वगस्त्यः संभूतो जले मत्स्यो महाद्युतिः । उदियाय ततोऽगस्त्यः शम्यामात्रो महातपाः ॥ मानेन संमितो यस्मात्तस्मान्मान्य इहोच्यते । यद्वा कुम्भादृषिजातः कुम्भेनापि हि मीयते ॥ कुम्भ इत्यभिधानं च परिमाणस्य लक्ष्यते। ततोऽप्सु गृह्यमाणासु वसिष्ठः पुष्करे स्थितः ॥ सर्वतः पुष्करे तं हि विश्वे देवा अधारयन् ।' ( बृहद्दे. ५. १४९-१५५) इति ।।
 
 
Line १९५ ⟶ २१९:
 
यमेन । ततम् । परिऽधिम् । वयिष्यन् । अप्सरसः । परि । जज्ञे । वसिष्ठः ॥१२
 
“सः वसिष्ठः “प्रकेतः प्रकृष्टज्ञानः “उभयस्य उभयं दिवं च पृथिवीं च “प्रविद्वान् प्रकर्षेण जानन् “सहस्रदानः अभवत् । किमनेन सहस्रदान इति विशेषणेन “उत “वा अपि वा “सदानः सर्वदानसहित एवाभवत् किंच “वसिष्ठः "यमेन कारणात्मना सर्वनियन्त्रा “ततं विस्तृतं परिधिं वस्त्रम् । परिधिरित्यनेन संसारप्रवाहो विवक्षितः । तं “वयिष्यन् “अप्सरसः उर्वश्याः । “परि इति पञ्चम्यर्थानुवादः । "जज्ञे जातः ।।
 
 
Line २०८ ⟶ २३४:
 
ततः । ह । मानः । उत् । इयाय । मध्यात् । ततः । जातम् । ऋषिम् । आहुः । वसिष्ठम् ॥१३
 
"सत्रे बहुकर्तृके यागे । “ह इति पूरणः । “जातौ दीक्षितौ मित्रावरुणौ “इषिता अध्येषितौ स्वयमन्यैर्जनैः “नमोभिः स्तुतिभिः “कुम्भे वासतीवरे कलशे “समानम् एकदैव "रेतः “सिसिचतुः असिञ्चताम्। “ततः वासतीवरात्कुम्भात् “मध्यात् अगस्त्यः “मानः शमीप्रमाणः “उदियाय प्रादुर्बभूव । “ततः एव कुम्भात् “वसिष्ठम् अपि “ऋषिं “जातमाहुः ॥
 
 
Line २२२ ⟶ २५०:
उप । एनम् । आध्वम् । सुऽमनस्यमानाः । आ । वः । गच्छाति । प्रऽतृदः । वसिष्ठः ॥१४
 
हे “प्रतृदः । प्रतृद इति तृत्सव एवाभिधीयन्ते नामान्तरेण । “वः युष्मान् “वसिष्ठः “आ “गच्छाति आगच्छति । “एनं वसिष्ठं “सुमनस्यमानाः सुमनसः सन्तः “उप “आध्वं उपतिष्ठत । आगतश्चासौ वसिष्ठः यज्ञे “अग्रे पुरोहितो ब्रह्मा सन् “उक्थभृतं शस्त्राणां संभक्तारं “बिभर्ति ।। “सामभृतम् उद्गातारं बिभर्ति । “ग्रावाणम् अभिषवणं “बिभ्रत् बिभ्रतम् अध्वर्युं च बिभर्ति । “प्र “वदाति यज्ञे यत्प्रवदितव्यं भ्रेषादिनिमित्ते कर्तव्यमस्ति तदपि वदतीति तृत्सून् प्रतीन्द्रो ब्रवीति ॥ ॥ २४ ॥ ॥ २ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.३३" इत्यस्माद् प्रतिप्राप्तम्