"ऋग्वेदः सूक्तं १०.३७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदतदृतं रतंसपर्यतसपर्यत
दूरेद्र्शेदूरेदृशे देवजाताय केतवे दिवसदिवस्पुत्राय पुत्रायसूर्यायसूर्याय शंसत ॥१॥
सा मा सत्योक्तिः परि पातु विश्वतो दयावाद्यावायत्रततनन्नहानियत्र ततनन्नहानि च ।
विश्वमन्यन निविश्वमन्यन्नि विशते यदेजतिविश्वाहापोयदेजति विश्वाहापो विश्वाहोदेति सूर्यः ॥२॥
न ते अदेवः परदिवोप्रदिवो नि वासते यदेतशेभिः पतरैरथर्यसिपतरै रथर्यसि
पराचीनमन्यदनुप्राचीनमन्यदनु वर्तते रज उदन्येनज्योतिषाउदन्येन ज्योतिषा यासि सूर्य ॥३॥
येन सूर्य जयोतिषाज्योतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुनाविश्वमुदियर्षि भानुना
तेनास्मद्विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव ॥४॥
विश्वस्य हि परेषितोप्रेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधाव्रतमहेळयन्नुच्चरसि स्वधा अनु ।
यदद्य तवात्वा सूर्योपब्रवामहै तं नो देवानुदेवा अनु मंसीरत करतुमक्रतुम् ॥५॥
तं नो द्यावापृथिवी तन्न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः ।
मा शूने भूम सूर्यस्य सन्द्र्शिभद्रंसंदृशि भद्रं जीवन्तो जरणामशीमहि ॥६॥
विश्वाहा तवात्वा सुमनसः सुचक्षसः परजावन्तोप्रजावन्तो अनमीवानागसःअनमीवा अनागसः
उद्यन्तं तवात्वा मित्रमहो दिवे-दिवेदिवेदिवे जयोगज्योग्जीवाः जीवाःप्रतिप्रति पश्येम सूर्य ॥७॥
महि जयोतिर्बिभ्रतंज्योतिर्बिभ्रतं तवात्वा विचक्षण भास्वन्तं चक्षुषे चक्षुषेचक्षुषेचक्षुषे मयः ।
आरोहन्तं बृहतः पाजसस्परि वयं जीवाः प्रति पश्येम सूर्य ॥८॥
यस्य ते विश्वा भुवनानि केतुना परप्र चेरते नि च विशन्तेक्तुभिःविशन्ते अक्तुभिः
अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहिनो वस्यसावस्यसोदिहि ॥९॥
शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमाशं हिमा शं घर्णेनघृणेन
यथा शमध्वञ्छमसद्दुरोणे तत्सूर्य द्रविणं धेहि चित्रम् ॥१०॥
अस्माकं देवा उभयाय जन्मने शर्म यछतयच्छत दविपदेचतुष्पदेद्विपदे चतुष्पदे
अदत्पिबदूर्जयमानमाशितं तदस्मे शं योररपो दधातन ॥११॥
यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम् ।
अरावा यो नो अभि दुच्छुनायते तस्मिन्तदेनो वसवो नि धेतन ॥१२॥
 
येन सूर्य जयोतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुना ।
तेनास्मद विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव ॥
विश्वस्य हि परेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधा अनु ।
यदद्य तवा सूर्योपब्रवामहै तं नो देवानु मंसीरत करतुम ॥
तं नो दयावाप्र्थिवी तन न आप इन्द्रः शर्ण्वन्तु मरुतोहवं वचः ।
मा शूने भूम सूर्यस्य सन्द्र्शिभद्रं जीवन्तो जरणामशीमहि ॥
 
विश्वाहा तवा सुमनसः सुचक्षसः परजावन्तो अनमीवानागसः ।
उद्यन्तं तवा मित्रमहो दिवे-दिवे जयोग जीवाःप्रति पश्येम सूर्य ॥
महि जयोतिर्बिभ्रतं तवा विचक्षण भास्वन्तं चक्षुषे चक्षुषे मयः ।
आरोहन्तं बर्हतः पाजसस परि वयंजीवाः परति पश्येम सूर्य ॥
यस्य ते विश्वा भुवनानि केतुना पर चेरते नि च विशन्तेक्तुभिः ।
अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहि ॥
 
शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमा शं घर्णेन ।
यथा शमध्वञ्छमसद दुरोणेतत सूर्य दरविणं धेहि चित्रम ॥
अस्माकं देवा उभयाय जन्मने शर्म यछत दविपदेचतुष्पदे ।
अदत पिबदूर्जयमानमाशितं तदस्मेशं योररपो दधातन ॥
यद वो देवाश्चक्र्म जिह्वया गुरु मनसो वा परयुतीदेवहेळनम ।
अरावा यो नो अभि दुछुनायते तस्मिन तदेनोवसवो नि धेतन ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३७" इत्यस्माद् प्रतिप्राप्तम्