"ऋग्वेदः सूक्तं १०.३८" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
अस्मिन न इन्द्र पर्त्सुतौ यशस्वति शिमीवति करन्दसि परावसातये |
यत्र गोषाता धर्षितेषु खादिषु विष्वक्पतन्ति दिद्यवो नर्षाह्ये ||
स नः कषुमन्तं सदने वयूर्णुहि गोर्णसं रयिमिन्द्रश्रवाय्यम |
सयाम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तद वसो कर्धि ||
यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति |
अस्माभिष टे सुषहाः सन्तु शत्रवस्त्वया वयं तान्वनुयाम संगमे ||
 
यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्न्र्षाह्ये |
तं विखादे सस्निमद्य शरुतं नरमर्वाञ्चमिन्द्रमवसे करामहे ||
सवव्र्जं हि तवामहमिन्द्र शुश्रवानानुदं वर्षभरध्रचोदनम |
पर मुञ्चस्व परि कुत्सादिहा गहि किमुत्वावान मुष्कयोर्बद्ध आसते ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३८" इत्यस्माद् प्रतिप्राप्तम्