"ऋग्वेदः सूक्तं ७.३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६६:
 
{{सायणभाष्यम्|
‘मो षु त्वा' इति सप्तविंशत्यृचं पञ्चदशं सूक्तम् । अत्रेयमनुक्रमणिका - मो षु सप्ताधिका प्रागाथं तृतीया द्विपदा सौदासैरग्नौ प्रक्षिप्यमाणः शक्तिरन्त्यं प्रगाथमालेभे सोऽर्धर्चं उक्तेऽदह्यत । तं पुत्रोक्तं वसिष्ठः समापयतेति शाट्यायनकं वसिष्ठस्यैव हतपुत्रस्यार्षमिति ताण्डकम्' इति । मण्डलद्रष्टा वसिष्ठ ऋषिः । इन्द्र क्रतुं नः' इति प्रगाथस्यार्धर्चस्य च वसिष्ठपुत्रः शक्तिर्वसिष्ठो वा । इन्द्रो देवता । अयुजो बृहत्यो युजः सतोबृहत्यः । तृतीया तु द्विपदा विराट्। महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तम् । तत्र द्विपदाम् ' अभि त्वा शूर' इत्येतं रथन्तरं प्रगाथं ‘नकिः सुदासः' इति प्रगाथं च वर्जयेत् । तथैव पञ्चमारण्यके सूत्रितं- मो षु त्वा वाघतश्चनेत्येतस्य द्विपदां चोद्धरति राथन्तरं च प्रगाथमथ हास्य नकिः सुदासो रथमित्येतं प्रगाथमुद्धृत्य त्वामिदा ह्यो नर इत्येतं प्रगाथं प्रत्यवदधाति' (ऐ. आ. ५, २. ४ ) इति । चातुर्विशिकेऽहनि पञ्चमेऽहनि च निष्केवल्ये ‘मो षु त्वा वाघतः' इति प्रगाथः सद्विपदः । सूत्रितं च -- मो षु त्वा वाघतश्चनेति सद्विपद उपसमस्येद्द्विपदाम्' (आश्व. श्रौ. ७. ३) इति । चातुर्विंशिकेऽहनि मरुत्वतीये प्राकृतात् मरुत्वतीयात् प्रगाथादनन्तरं ‘ नकिः सुदासः' इति प्रगाथं शंसेत् । पृष्ठ्याभिप्लवषडहयोः तृतीये षष्ठेऽहनि चायं प्रगाथः । तथैव सूत्रितं -- नकिः सुदासो रथमिति मरुस्वतीया ऊर्ध्वं नित्यात्' इति । एवं स्थितान् प्रगाथान् पृष्ठ्याभिप्लवयोरन्वहं पुनःपुनरावर्तयेयुः' (आश्व. श्रौ. ७. ३) इति । अग्निष्टोमे माध्यंदिनसवनेऽच्छावाकशस्त्रे ‘उदिन्न्वस्य रिच्यते ' इति प्रगाथः। तथा च सूत्रितम्- उदिन्न्वस्य रिच्यते भूय इत्' (आश्व. श्रौ. ५. १६) इति । अग्निष्टोमे माध्यंदिनसवने मैत्रावरुणशस्त्रे ‘ कस्तमिन्द्र' इति प्रगाथः । सूत्रितं च--- कस्तमिन्द्र त्वावसुं सद्यो ह जातः' (आश्व. श्रौ. ५. १६ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने मैत्रावरुणशस्त्रस्यायं प्रगाथः । अहर्गणेष्वपि द्वितीयादिष्वहःसु । सूत्रितं च--- कस्तमिन्द्र त्वावसुं कन्नव्यो अतसीनाम् ( आश्व. श्रौ. ७. ४ ) इति । ‘ आरम्भणीयाः पर्यासान् कद्वतोऽहरहःशस्यानीति होत्रकाः' (आश्व. श्रौ. ७. १) इति । पृष्ठयषडहस्य तृतीयेऽहनि निष्केवल्ये वैरूपसामपक्षे ‘ यदिन्द्र यावतः' इत्यनुरूपस्तृचः । सूत्रितं च -’ यदिन्द्र यावतस्त्वमिति प्रगाथौ स्तोत्रियानुरूपौ' (आश्व. श्रौ. ७. १०) इति । अग्निष्टोमे चातुर्विंशिकेऽहनि माध्यंदिनसवनेऽच्छावाकशस्त्रे ‘तरणिरित्सिषासति' इति वैकल्पिकस्तृचः । सूत्रितं च तरोभिर्वो विदद्वसुं तरणिरित्सिषासति' (आश्व. श्रौ. ७. ४) इति । अग्निष्टोमे निष्केवल्यशस्त्रे रथन्तरसामपक्षे ' अभि त्वा शूर' इति प्रगाथः स्तोत्रियः । सूत्रितं च--- अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति प्रगाथौ स्तोत्रियानुरूपौ' (आश्व, श्रौ. ५. १५) इति । आश्विनशस्त्रेऽप्ययं प्रगाथः । तथैव सूत्रितं च -- अभि त्वा शूर नोनुमो बहवः सूरचक्षस इति प्रगाथाः (आश्व. श्रौ. ६.५) इति। महाव्रते निष्केवल्ये दक्षिणपक्षेऽयं प्रगाथः । तथैव पञ्चमारण्यके सूत्रितम्-' अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथन्तरस्य स्तोत्रियानुरूपौ प्रगाथौ' (ऐ. आ. ५. २. २) इति । आश्विनशस्त्रे ‘इन्द्र क्रतुं नः । इति प्रगाथः । सूत्रितं च--- इन्द्र क्रतुं न आ भराभि त्वा शूर नोनुमः' (आश्व. श्रौ. ६. ५) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रेऽयं वैकल्पिकः स्तोत्रियः प्रगाथः । सूत्रितं च - इन्द्र क्रतुं न आ भरेन्द्र ज्येष्ठं न आ भर' (आश्व. श्रौ. ७. ४) इति ॥
 
 
पङ्क्तिः ८०:
 
आरात्तात् । चित् । सधऽमादम् । नः । आ । गहि । इह । वा । सन् । उप । श्रुधि ॥१
 
हे इन्द्र “त्वा त्वां “वाघतश्चन यजमाना अपि “अस्मत् अस्मत्तः "आरे दूरे "म “नि “रीरमन् न नितरां रमयन्तु । अतस्त्वम् "आरात्ताच्चित् दूरेऽपि वर्तमानोऽस्मदीयं "सधमादं यज्ञम् "आ “गहि आगच्छ । "इह "वा अत्रापि वा "सन् विद्यमानः “उप "श्रुधि अस्मदीयं स्तोत्रमुपशृणु ॥
 
 
Line ९३ ⟶ ९५:
 
इन्द्रे । कामम् । जरितारः । वसुऽयवः । रथे । न । पादम् । आ । दधुः ॥२
 
हे इन्द्र "ते त्वदर्थं "सुते अभिषुते सोमे “ब्रह्मकृतः स्तोत्रकृतः "मधौ "न मधुनीव "मक्षः मक्षिकाः "सचा सह "आसते उपविशन्ति । अथ परोक्षस्तुतिः। “वसूयवः धनकामाः "जरितारः स्तोतारः "कामम् इष्टम् "इन्द्रे "रथे "न "पादं रथे पादमिव “आ “दधुः समर्पयन्ति ॥
 
 
Line १०१ ⟶ १०५:
रायःऽकामः । वज्रऽहस्तम् । सुऽदक्षिणम् । पुत्रः । न । पितरम् । हुवे ॥३
 
"रायस्कामः धनकामोऽहं "सुदक्षिणं शोभनदानं "वज्रहस्तम् इन्द्रं "पुत्रो "न पुत्र इव “पितरं "हुवे ह्वयामि ॥
 
 
Line ११५ ⟶ १२०:
तान् । आ । मदाय । वज्रऽहस्त । पीतये । हरिऽभ्याम् । याहि । ओकः । आ ॥४
 
हे "वज्रहस्त “दध्याशिरः दधिमिश्रणाः “इमे सोमासः सोमाः "इन्द्राय तुभ्यं "सुन्विरे सुता बभूवुः । “तान् सोमान् "मदाय मदार्थं "पीतये पानाय “ओकः यज्ञसदनम् "आ अभि “हरिभ्याम् अश्वाभ्याम् “आ “याहि आगच्छ ।
 
 
Line १२९ ⟶ १३५:
सद्यः । चित् । यः । सहस्राणि । सता । ददत् । नकिः । दित्सन्तम् । आ । मिनत् ॥५
 
“श्रुत्कर्णः याञ्चाश्रवणरूपकर्ण इन्द्रः “वसूनां वसूनि “ईयते याच्यते । "नः अस्मदीयाः “गिरः याञ्चावाक्यानि “श्रवत् शृणोतु । "नू “चित् नैव “मर्धिषत् हिनस्तु । अश्रवणेन याञ्चावाक्यानि निष्फलानि न करोत्वित्यर्थः । अपि चेन्द्रः "सद्यश्चित् सद्य एव याञ्चानन्तरमेव "सहस्राणि शतानि च "ददत् प्रयच्छेत् । "दित्सन्तं दातुमिच्छन्तं तमिन्द्रं "नकिः "आ “मिनत् न हिंस्यात् । कश्चिदपि न वारयेदित्यर्थः ॥ ॥ १७ ॥
 
 
Line १४३ ⟶ १५०:
यः । ते । गभीरा । सवनानि । वृत्रऽहन् । सुनोति । आ । च । धावति ॥६
 
हे "वृत्रहन् "ते त्वदर्थं "यः पुमान् "गभीरा गभीराणि "सवनानि सोमान् "सुनोति “आ “धावति "च त्वां स्तुतिभिरुपधावति च "स “वीरः "इन्द्रेण हेतुना "अप्रतिष्कुतः केनाप्यप्रतिगतोऽप्रतिशब्दितो वा भवेत् । "नृभिः परिचारकैः "शूशुवे उपगम्यते च । श्वयतिर्गतिकर्मा ।।।
 
 
Line १५७ ⟶ १६५:
वि । त्वाऽहतस्य । वेदनम् । भजेमहि । आ । दुःऽनशः । भर । गयम् ॥७
 
हे "मघवन् धनवन्निन्द्र "मघोनां हविष्मतां "वरूथम् उपद्रवाणां वारकं वर्म "भव। "यत् यस्त्वं "शर्धतः उत्सहमानान्छत्रून् "समजासि संप्रेरयेः। अपि च “त्वाहतस्य त्वया हतस्य शत्रोः “वेदनं धनं "वि “भजेमहि विशेषेण लभेमहि । किंच “दुर्नशः नाशयितुमशक्यस्त्वं "गयं गृहं धनं वा “आ "भर अस्मभ्यमाहर ॥
 
 
Line १७१ ⟶ १८०:
पचत । पक्तीः । अवसे । कृणुध्वम् । इत् । पृणन् । इत् । पृणते । मयः ॥८
 
हे मदीयाः पुरुषाः "वज्रिणे “सोमपाव्ने सोमस्य पात्रे “इन्द्राय “सोमं "सुनोत अभिषुणुत। "अवसे इन्द्रं तर्पयितुं "पक्तीः पक्तव्यान् पुरोडाशादीन् "पचत च। "कृणुध्वमित् इन्द्रप्रियकराणि कर्माणि च कुरुतैव । इन्द्रो हि "मयः सुखं "पृणन्नित् यजमानाय प्रयच्छन्नेव "पृणते हवींषीति शेषः ॥
 
 
Line १८५ ⟶ १९५:
तरणिः । इत् । जयति । क्षेति । पुष्यति । न । देवासः । कवत्नवे ॥९
 
हे मदीया जनाः "सोमिनः सोमवतो यागान् मा “स्रेधत मा हिंसिष्ट। "दक्षत यागादिकं कर्तुमुत्सहध्वं च । "महे महते "आतुजे । तुजिार्हिंसाकर्मा दानकर्मा वा। शत्रूणामभिहिंसकाय धनानां प्रदात्रे वेन्द्राय "राये धनलाभार्थं "कृणुध्वं कर्माणि कुरुत च। "तरणिरित् कर्मसु त्वरित एव "जयति शत्रून् । "क्षेति गृहे निवसति च । "पुष्यति प्रजया पशुभिश्च पुष्टो भवति । “कवत्नवे कुत्सितक्रियायै । कवोपसृष्टस्यातेः सातत्यगमनकर्मणो रूपं कवत्नुरिति । "देवासः देवाः “न भवन्तीति शेषः । सुखप्राप्तये भवन्तीत्यर्थः ॥
 
 
Line १९९ ⟶ २१०:
इन्द्रः । यस्य । अविता । यस्य । मरुतः । गमत् । सः । गोऽमति । व्रजे ॥१०
 
"सुदासः शोभनदानस्य यजमानस्य "रथं “नकिः "पर्यास कश्चिन्न पर्यस्यति। "न “रीरमत् न रमयति च । आत्मार्थं न कश्चिदेनं गृह्णातीत्यर्थः। अपि च "यस्य "इन्द्रः "अविता रक्षिता “यस्य च "मरुतः अवितारः "सः "गोमति गोयुक्ते “व्रजे गोष्ठे "गमत् गच्छेत् ॥ ॥ १८ ॥
 
 
Line २१३ ⟶ २२५:
अस्माकम् । बोधि । अविता । रथानाम् । अस्माकम् । शूर । नृणाम् ॥११
 
हे “इन्द्र “त्वं "यस्य मर्त्यस्य "अविता रक्षिता “भुवः भवेः सः "मर्त्यः "वाजयन् स्तोत्रेण त्वां बलिनं कुर्वन् “वाजम् अन्नं “गमत् गच्छेत् । अपि च हे "शूर "अस्माकं वासिष्ठानां “रथानाम् । “अविता रक्षिता “बोधि भव ॥ भवतेर्लोटि रूपम् । भकारस्य बकारश्छान्दसः ॥ “अस्माकं "नृणां पुत्रादीनां चाविता भव ॥
 
 
Line २२७ ⟶ २४०:
यः । इन्द्रः । हरिऽवान् । न । दभन्ति । तम् । रिपः । दक्षम् । दधाति । सोमिनि ॥१२
 
"अस्य इन्द्रस्य “अंशः यज्ञे सोमस्य भागः अतिरिच्यतेऽन्येभ्योऽपि देवेभ्यः । इन्द्रस्य त्रिष्वपि सवनेषु सोमपानमस्ति माध्यंदिनं हि सर्वमैन्द्रमिति । “जिग्युषः जितवतः “धनं "न धनमिव । “उदिन्नु इति त्रयः पूरणाः । अपि च "यः "हरिवान् "इन्द्रः सोमिनि यजमाने "दक्षं बलं "दधाति संदधाति "तं "रिपः रिपवः "न "दभन्ति न हिंसन्ति ।।
 
 
Line २४१ ⟶ २५५:
पूर्वीः । चन । प्रऽसितयः । तरन्ति । तम् । यः । इन्द्रे । कर्मणा । भुवत् ॥१३
 
हे जनाः "अखर्वम् अनल्पं "सुधितं सुविहितं "सुपेशसं शोभनरूपं "मन्त्रं स्तोत्रं “यज्ञियेषु यजनीयेषु देवेषु मध्य इन्द्राय "दधात विधत्त । "यः जनः "कर्मणा स्तुत्यादिरूपेण “इन्द्रे इन्द्रस्य चित्ते “भुवत् भवेत् “तं जनं “पूर्वीः बह्व्यः "प्रसितयः पाशादीनि बन्धनानि । “चन इति समुदायो नेत्यर्थे वर्तते । न "तरन्ति । न व्याप्नुवन्ति' इत्यर्थः ॥
 
 
Line २५५ ⟶ २७०:
श्रद्धा । इत् । ते । मघऽवन् । पार्ये । दिवि । वाजी । वाजम् । सिसासति ॥१४
 
हे “इन्द्र तव चित्ते यो भवेत् "त्वावसुम्। त्वं वसुव्यपको यस्येति बहुव्रीहिः। “तं जनं “कः “मर्त्यः “आ “दधर्षति आधर्षेत्। हे "मघवन् "ते त्वदर्थं यः "श्रद्धा श्रद्धया युक्तः सन् “वाजी हविष्मान् भवेत् "पार्ये "दिवि सौत्येऽहनि सः “वाजम् अन्नं बलं वा "सिषासति सेवते ॥
 
 
Line २६९ ⟶ २८५:
तव । प्रऽनीती । हरिऽअश्व । सूरिऽभिः । विश्वा । तरेम । दुःऽइता ॥१५
 
हे इन्द्र "मघोनः धनवतस्ते । त्वदर्थमित्यर्थः। "प्रिया प्रियाणि "वसु "वसूनि धनानि "ये जनाः "ददति प्रयच्छन्ति तान् जनान् "वृत्रहत्येषु संग्रामेषु “चोदय प्रेरय । हे “हर्यश्व “तव “प्रणीती प्रणीत्या प्रणयनेन "सूरिभिः स्तोतृभिः पुत्रादिभिः सार्धं “विश्वा विश्वानि “दुरिता दुरितानि “तरेम ॥ ॥ १९ ॥
 
 
Line २८३ ⟶ ३००:
सत्रा । विश्वस्य । परमस्य । राजसि । नकिः । त्वा । गोषु । वृण्वते ॥१६
 
हे “इन्द्र "अवमम् अधमं त्रपुसीसादिकं "वसु धनम् । यद्वा भौमं वस्ववमम्। “तवेत् तवैव । "त्वं त्वमेव "मध्यमं वसु रजतहिरण्यादिकमान्तरिक्षं वा “पुष्यसि । "विश्वस्य सर्वस्य “परमस्य उत्तमस्यापि रत्नादेर्दिव्यस्य वा वसुनः "राजसि ईशिषे। “सत्रा सत्यमेव । अपि च “त्वा त्वां “गोषु निमित्तेषु "नकिः “वृण्वते केऽपि न वारयन्ति ।।
 
 
Line २९७ ⟶ ३१५:
तव । अयम् । विश्वः । पुरुऽहूत । पार्थिवः । अवस्युः । नाम । भिक्षते ॥१७
 
हे इन्द्र “त्वं "विश्वस्य सर्वस्य स्तोतुर्यजमानस्य वा “धनदाः धनस्य दाता सन् “श्रुतः प्रसिद्धः "असि। “य “ईं य एते "आजयः युद्धानि "भवन्ति तेष्वपि धनदाः श्रुतोऽसि । हे “पुरुहूत “विश्वः सर्वोऽपि “अयं पार्थिवः जनः “तव । त्वत्त इत्यर्थः। “अवस्युः रक्षामिच्छन् “नाम अन्नमुदकं वा । ‘बर्हिः नाम' इत्युदकनामसु पाठात् । "भिक्षते याचते । त्वामेवेति शेषः ॥
 
 
Line ३११ ⟶ ३३०:
स्तोतारम् । इत् । दिधिषेय । रदवसो इति रदऽवसो । न । पापऽत्वाय । रासीय ॥१८
 
हे "इन्द्र "यत् यतः "यावतः धनस्य “त्वम् ईशिषे "एतावत् । षष्ठ्या लुक् । एतावतो धनस्य “अहमीशीय ईश्वरो भवेयं हे "रदवसो । रदति ददाति वसूनीति रदवसुः । ततोऽहमस्मदीयं "स्तोतारमित् "दिधिषेय धनप्रदानेन धारयेयमेव । "पापत्वाय "न "रासीय न दद्याम् ॥
 
 
Line ३२५ ⟶ ३४५:
नहि । त्वत् । अन्यत् । मघऽवन् । नः । आप्यम् । वस्यः । अस्ति । पिता । चन ॥१९
 
“कुहचिद्विदे। कुत्रचिद्विद्यमानः कुहचिद्वित्। तस्मै। यत्र क्वापि विद्यमानायेत्यर्थः । “महयते पूजयते जनाय “दिवेदिवे प्रतिदिनं "रायः धनानि “शिक्षेयमित् दद्यामेव । आकारः पूरणः । एवमिन्द्रस्य वाक्यं श्रुत्वा संतुष्ट ऋषिर्वदति । हे मघवन् "त्वत् त्वत्तः "अन्यत् अस्माकम् “आप्यं ज्ञातेयं "नहि “अस्ति। “वस्यः प्रशस्यः "पिता “चन पालयिता च त्वदन्यो नास्तीत्यर्थः ।।
 
 
Line ३३९ ⟶ ३६०:
आ । वः । इन्द्रम् । पुरुऽहूतम् । नमे । गिरा । नेमिम् । तष्टाऽइव । सुऽद्र्वम् ॥२०
 
"तरणिरित् स्तुत्यादौ कर्मणि त्वरित एव पुमान् "पुरंध्या महत्या धिया "युजा सहायभूतया “वाजम् अन्नं "सिषासति संभजते । "पुरुहूतं बहुभिराहूतम् "इन्द्रं "वः त्वां "गिरा स्तुत्या अहम् “आ “नमे “नेमिं चक्रस्य वलयं "सुद्र्वं शोभनदारुं “तष्टेव। यथा वर्धकिर्दारुनेमिमानमयते तद्वदित्यर्थः ॥ ॥ २० ॥
 
 
Line ३५३ ⟶ ३७५:
सुऽशक्तिः । इत् । मघऽवन् । तुभ्यम् । माऽवते । देष्णम् । यत् । पार्ये । दिवि ॥२१
 
“मर्त्यः मनुष्यः "दुष्टुती दुष्टुत्या "वसु धनं "न विन्दते । इन्द्रं स्तुवन्नेव वसु लभत इत्यर्थः । “स्रेधन्तं हिंसन्तम् । इन्द्रविषयस्तुत्यादिकर्माण्यकुर्वन्तमित्यर्थः। "रयिः धनं "न "नशत् न व्याप्नोति । हे "मघवन् त्वया “पार्ये "दिवि सौत्ये दिवसे “मावते मत्सदृशाय “देष्णं दातव्यं “यत् धनमस्ति तत् "तुभ्यं त्वत्तः "सुशक्तिरित् सुकर्मैव । विन्दत इति व्यवहितमप्यनुषज्यते अध्याहारस्यान्तिकत्वात् ॥
 
 
Line ३६७ ⟶ ३९०:
ईशानम् । अस्य । जगतः । स्वःऽदृशम् । ईशानम् । इन्द्र । तस्थुषः ॥२२
 
हे "शूर “इन्द्र "अस्य "जगतः जङ्गमस्य "ईशानम् ईश्वरं "तस्थुषः स्थावरस्य च "ईशानम् । ईशानमिति पदस्यावृत्तिरादरार्था । स्वर्दृशं सर्वदृशं "त्वा त्वाम् "अदुग्धाइव “धेनवः यथादुग्धा धेनवः क्षीरपूर्णोधस्त्वेन वर्तन्ते तद्वत्सोमपूर्णचमसत्वेन वर्तमाना वयम् “अभि “नोनुमः भृशमभिष्टुमः ॥
 
 
Line ३८१ ⟶ ४०५:
अश्वऽयन्तः । मघऽवन् । इन्द्र । वाजिनः । गव्यन्तः । त्वा । हवामहे ॥२३
 
हे "मघवन् "इन्द्र "दिव्यः दिवि भवः “त्वावान् त्वत्सदृशः "अन्यः "न जायते । "पार्थिवः पृथिव्यां भवोऽपि त्वावानन्यो “न जायते । दिव्यः पार्थिवो वा त्वावानन्यो “न "जातः । “न च "जनिष्यते । पृथिव्यां दिवि च त्रिष्वपि लोकेषु त्वत्सदृशः कश्चिन्नास्तीत्यर्थः। "अश्वायन्तः अश्वानिच्छन्तः “वाजिनः वाजमिच्छन्तः । इच्छायामिनिप्रत्ययः ॥ हविष्मन्तो वा “गव्यन्तः गा इच्छन्तश्च वयं "त्वा त्वां "हवामहे ह्वयामः ।
 
 
Line ३९५ ⟶ ४२०:
पुरुऽवसुः । हि । मघऽवन् । सनात् । असि । भरेऽभरे । च । हव्यः ॥२४
 
हे "ज्यायः ज्यायन् “इन्द्र ॥ ‘आमन्त्रितं पूर्वमविद्यमानवत्' इतीन्द्रपदस्याविद्यमानवद्भावात् ज्याय इत्यस्य सर्वानुदात्तत्वाभावः नकारस्य रुत्वं व्यत्ययान्नुमभावो वा ॥ "कनीयसः “सतः मम “तत् प्रसिद्धं धनम् "अभि “आ “भर । हे "मघवन् त्वं "सनात् चिरादेवारभ्य “पुरूवसुर्हि बहुधनो हि "असि । “भरेभरे संग्रामे यज्ञे वा "हव्यः हविष्यः "च असि ॥
 
 
Line ४०९ ⟶ ४३५:
अस्माकम् । बोधि । अविता । महाऽधने । भव । वृधः । सखीनाम् ॥२५
 
हे "मघवन् "परा पराचीनान् "अमित्रान् शत्रून् "नुदस्व प्रेरय । "नः अस्मभ्यं "वसु वसूनि “सुवेदा सुलभानि "कृधि कुरु । "महाधने संग्रामे। ‘वाजसातौ महाधने' इति संग्रामनामसु पाठात् । "सखीनां स्तोतॄणाम् "अस्माकं वसिष्ठानाम् "अविता रक्षिता “बोधि भव । “वृधः वर्धयिता च भव ॥
 
 
Line ४२३ ⟶ ४५०:
शिक्ष । नः । अस्मिन् । पुरुऽहूत । यामनि । जीवाः । ज्योतिः । अशीमहि ॥२६
 
हे “इन्द्र "नः अस्मभ्यं "क्रतुं कर्म प्रज्ञानं वा “आ “भर आहर। अपि च "यथा "पिता “पुत्रेभ्यः धनं प्रयच्छति तथा “नः अस्मभ्यं "शिक्ष धनं देहि। हे "पुरुहूत बहुभिराहूत "यामनि यज्ञे "जीवाः वयं "ज्योतिः सूर्यम् "अशीमहि प्रतिदिनं प्राप्नुयाम ॥
 
 
Line ४३२ ⟶ ४६०:
 
त्वया॑ । व॒यम् । प्र॒ऽवतः॑ । शश्व॑तीः । अ॒पः । अति॑ । शू॒र॒ । त॒रा॒म॒सि॒ ॥२७
 
 
मा । नः । अज्ञाताः । वृजनाः । दुःऽआध्यः । मा । अशिवासः । अव । क्रमुः ।
Line ४३८ ⟶ ४६५:
त्वया । वयम् । प्रऽवतः । शश्वतीः । अपः । अति । शूर । तरामसि ॥२७
 
हे इन्द्र "अज्ञाताः अज्ञातगमनाः “वृजनाः हिंसकाः “दुराध्यः "नः अस्मान् "मा "अव “क्रमुः मावचक्रमुः। हे “शूर “त्वया “वयं वसिष्ठाः "प्रवतः प्रवणकाः सन्तः "शश्वतीः बह्वीः “अपः "अति "तरामसि अतितराम ॥ ॥ २१ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.३२" इत्यस्माद् प्रतिप्राप्तम्