"जैमिनीयं ब्राह्मणम्/काण्डम् १/१३१-१४०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६०:
रथन्तरेण वै देवा असुरान् संविच्य बृहता जालेनेवाभिन्यौब्जन्। रथन्तरेणैव द्विषन्तं भ्रातृव्यं बृहता जालेनेवाभिन्युब्जति य एवं वेद॥
 
रथन्तरेण वै देवा ऊर्ध्वास् स्वर्गं लोकम् आयन्। तान्य् असुररक्षसानि नव नवतय इमान् लोकान् अवृण्वन्। रथा हि नामासुः। ते देवा रथन्तरेणैव स्तुत्वा रथन्तरं समारुह्य स्वर्गं लोकम् अगच्छन्। ते ऽब्रुवन्न् अतारिष्म वा इमान् रथान् इति तद् एव रथन्तरस्य रथन्थरत्वम्।रथन्तरत्वम्। तरति द्विषन्तं भ्रातृव्यं य एवं वेद॥1.135॥