"रामायणम्/युद्धकाण्डम्/सर्गः १८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
मित्रभावेन संप्राप्तं न त्यजेयं कथं चन ०३
दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् ०३
 
 
 
 
रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः ०४
प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः ०४
Line १९ ⟶ २३:
तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव ०७
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः ०७
 
 
 
 
 
 
 
स सुग्रीवस्य तद्वाक्यय्ं रामः श्रुत्वा विमृश्य च ०८
ततः शुभतरं वाक्यमुवाच हरिपुंगवम् ०८