"ऋग्वेदः सूक्तं ७.२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३३:
 
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ॥
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
अथ तृतीयोऽध्याय आरभ्यते । “उग्रो जज्ञे' इति दशर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रम्यते- उग्रो दश' इति । आभिप्लविके चतुर्थेऽहनि निष्केवल्य एतत्सूक्तं निविद्धानम् । सूत्रितं च -- चतुर्थस्योग्रो जज्ञ इति निष्केवल्यम्' (आश्व. श्रौ. ७. ७ ) इति । महाव्रतेऽपि निष्केवल्य एतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितम्- उग्रो जज्ञे वीर्याय स्वधावानुदु ब्रह्माण्यैरत श्रवस्या' (ऐ. आ. ५. २. २.) इति । सौमिकचातुर्मास्येषु वैश्वदेवस्य स्थाने प्रथमं पृष्ठ्यमहः । तत्रापि निष्केवल्य एतत्सूक्तं निविद्धानम्। सूत्रितं च - ‘जनिष्ठा उग्र उग्रो जज्ञ इति मध्यंदिनः' (आश्व. श्रौ. ९:२) इति ॥
 
 
उ॒ग्रो ज॑ज्ञे वी॒र्या॑य स्व॒धावा॒ञ्चक्रि॒रपो॒ नर्यो॒ यत्क॑रि॒ष्यन् ।
Line ४५ ⟶ ५३:
 
जग्मिः । युवा । नृऽसदनम् । अवःऽभिः । त्राता । नः । इन्द्रः । एनसः । महः । चित् ॥१
 
“स्वधावान् बलवान् उग्रः ओजस्वी उद्गूर्णो वा “इन्द्रः "वीर्याय वीर्यं कर्तुं "जज्ञे बभूव । “नर्यः नरहितः सन् यत् कर्म करिष्यन् भवति तत् "अपः कर्म चक्रिः कर्तैव ॥ चक्रिः इति किन्प्रत्ययस्य लिड्वद्भावात् ‘न लोकाव्ययनिष्ठाखलर्थतृनाम् ' इति षष्ठीप्रतिषेधः ॥ अपि च “नृषदनं यज्ञगृहं “युवा नित्यतरुणः सन् “अवोभिः रक्षणैः सार्धं "जग्मिः गन्ता "महश्चित् महतोऽपि “एनसः पापात् "नः अस्माकं “त्राता रक्षिता च भवेति ।।
 
 
Line ५८ ⟶ ६८:
 
कर्ता । सुऽदासे । अह । वै । ऊं इति । लोकम् । दाता । वसु । मुहुः । आ । दाशुषे । भूत् ॥२
 
“इन्द्रः “शूशुवानः वर्धमानः सन् "वृत्रम् असुरम् “हन्ता भवति ॥ तृन्नन्तत्वादत्र षष्ठ्यभावः ॥ “वीरः वीरः सन् “जरितारं स्तोतारं “नु क्षिप्रम् “ऊती ऊत्या रक्षया “प्रावीत् प्रारक्षञ्च । “सुदासे राज्ञे “लोकं जनपदं “कर्ता च । यद्वा । सुदासे कल्याणदानाय यजमानाय लोकं कर्ता च भवति ॥ इहाप्युत्तरत्रापि तृन्नन्तत्वात् षष्ठ्यभावः ॥ “अह “वा “उ इति त्रयः पूरणाः । “दाशुषे यजमानाय “वसु धनं "मुहुः भूयो भूयः “दाता च “भूत् अभूत् । “आ इति चार्थे ।
 
 
Line ७१ ⟶ ८३:
 
वि । आसे । इन्द्रः । पृतनाः । सुऽओजाः । अध । विश्वम् । शत्रुऽयन्तम् । जघान ॥३
 
"युध्मः योद्धा “अनर्व अभिगन्तृरहितो युद्धेष्वपराङ्मुखो वा “खजकृत् युद्धकृत् । ‘खले खजे ' इति युद्धनामसु पाठात् । “समद्वा । समत् कलहः। तद्वान् “शूरः शौर्योपेतः "जनुषा जन्मना स्वभावत एव सत्राषाट् बहूनामभिभविता “अषाळ्हः स्वयं च केनाप्यनभिभूतः “स्वोजाः सुबलः "ईम् अयम् “इन्द्रः “पृतनाः शत्रूणां सेनाः “व्यासे विक्षिपति । "अध अपि च "शत्रूयन्तं शात्रवमाचरन्तं “विश्वं सर्वं “जघान हन्ति ।
 
 
Line ८४ ⟶ ९८:
 
नि । वज्रम् । इन्द्रः । हरिऽवान् । मिमिक्षन् । सम् । अन्धसा । मदेषु । वै । उवोच ॥४
 
हे "तुविष्मः बहुधन “इन्द्र “महित्वा महत्त्वेन “तविषीभिः बलैश्च “उभे “चित् उभे अपि "रोदसी द्यावापृथिव्यौ “आ "पप्राथ आपूरितवानसि। अथ परोक्षस्तुतिः। "हरिवान् अश्ववान् “इन्द्रः “वज्रं “नि “मिमिक्षन् शत्रुषु प्रापयन् “मदेषु यज्ञेषु निवित्सु वा “अन्धसा सोमेन “सम् “उवोच संसेव्यते संगच्छते वा ॥ ‘उच समवाये' इति धातुः । "वै इति पूरणः ॥
 
 
Line ९७ ⟶ ११३:
 
प्र । यः । सेनाऽनीः । अध । नृऽभ्यः । अस्ति । इनः । सत्वा । गोऽएषणः । सः । धृष्णुः ॥५
 
“वृषा सेक्ता पिता कश्यपः “वृषणं कामानां वर्षितारमिन्द्रं “रणाय युद्धार्थं “जजान । ‘जन जनने ' इति धातुः । “नर्यं नरहितं “तमु तमेवेन्द्रं “नारी “चित् अदितिरपि “ससूव सुषुवे। “अध अपि च “यः इन्द्रः “नृभ्यः नृणां “सेनानीः सेनानां नेता सन् “प्र “अस्ति प्रभवति “सः इन्द्रः “इनः सर्वस्य जगत ईश्वरो भवति । ' नियुत्वान् इनः' इति ईश्वरनामसु पाठात् । “सत्वा शत्रूणां सादकश्च “गवेषणः गवामन्वेष्टा च “धृष्णुः शत्रूणां धर्षकश्च भवतीति शेषः ॥ ॥ १ ॥
 
 
Line ११० ⟶ १२८:
 
यज्ञैः । यः । इन्द्रे । दधते । दुवांसि । क्षयत् । सः । राये । ऋतऽपाः । ऋतेऽजाः ॥६
 
"यः जनः “अस्य इन्द्रस्य “घोरं शत्रूणां बाधकं “मनः “यज्ञैः "आविवासात् परिचरति “सः “जनः । नु इति प्रतिषेधे वर्तते । चिदित्येवकारार्थे । "नू “चित् नैव “भ्रेषते स्थानान्न भ्रश्यति । “न “रेषत् नैव क्षीयेत । अपि च “यः जनः “दुवांसि परिचरणसाधनानि स्तोत्रशस्त्राणि “इन्द्रे “दधते निधत्ते तस्मै जनाय “ऋतपाः यज्ञपाता “ऋतेजाः यज्ञे जातश्च “सः इन्द्रः “राये धनाय “क्षयत् निवसति । भवेदित्यर्थः ॥
 
 
Line १२३ ⟶ १४३:
 
अमृतः । इत् । परि । आसीत । दूरम् । आ । चित्र । चित्र्यम् । भर । रयिम् । नः ॥७
 
हे “चित्र चायनीय "इन्द्र “यत् धनं "पूर्वः पिता ज्येष्ठो भ्राता वा “अपराय पुत्राय कनीयसे वा “शिक्षन् प्रयच्छन् । शिक्षतिर्दानकर्मा ‘प्रीणाति शिक्षति' इति दानकर्मसु पाठात् । भवतीति शेषः। यच्च "देष्णं देयं धनं "ज्यायान् ज्येष्ठः “कनीयसः "अयत् प्राप्नुयात् । यच्चापि धनं पितृतो लब्ध्वा पुत्रः “अमृत “इत् अमृत एव सन् पितृगृहं विहाय “दूरं “पर्यासीत आस्ते तत्त्रिविधं “चित्र्यं चायनीयं “रयिं धनं "नः अस्मभ्यम् “आ “भर आहर ॥
 
 
Line १३६ ⟶ १५८:
 
वयम् । ते । अस्याम् । सुऽमतौ । चनिष्ठाः । स्याम । वरूथे । अघ्नतः । नृऽपीतौ ॥८
 
हे “इन्द्र “यः "ते तुभ्यं “प्रियः सखा “जनः “ददाशत् हवींषि दद्यात् हे “अद्रिवः सः “सखा “ते तव “निरेके दाने “असत् स्यात् । “वयं च वसिष्ठाः “अघ्नतः अहिंसतः “ते तव “अस्यां "सुमतौ अनुग्रहबुद्धौ वर्तमानाः “चनिष्ठाः स्तुतिमत्तरा अतिशयेनान्नवन्तो वा । चनोऽन्नम्। "नृपीतौ नृणां रक्षके “वरूथे गृहे वरणीये वा धने “स्याम वसेम भवेम वा ॥
 
 
Line १४९ ⟶ १७३:
 
रायः । कामः । जरितारम् । ते । आ । अगन् । त्वम् । अङ्ग । शक्र । वस्वः । आ । शकः । नः ॥९
 
हे “मघवन् धनवन्निन्द्र "ते त्वदर्थं “वृषा सेक्ता “एषः “स्तोमः सोमः सूयमानः “अचिक्रदत् क्रन्दति । "उत अपि च "स्तामुः स्तोता “अक्रपिष्ट अस्तौत् । अपि च हे “शक्र “ते तव “जरितारं स्तोतारं मां “रायः धनस्य “कामः अभिलाषः “आगन् आगतः । अतः “त्वं “वस्वः धनम् । कर्मणि षष्ठी । “नः अस्मभ्यम् “अङ्ग क्षिप्रम् “आ “शकः धेहि ॥
 
 
Line १६२ ⟶ १८८:
 
वस्वी । सु । ते । जरित्रे । अस्तु । शक्तिः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१०
 
हे "इन्द्र "सः त्वं “त्वयताया “इषे त्वया दत्तमन्नं भोक्तुं “नः अस्मान् “धाः धारय । "ये "च “मघवानः हविष्मन्तः “त्मना स्वयमेव “जुनन्ति हवींषि त्वां प्रति प्रेरयन्ति तानपि त्वयताया इषे धाः । अपि च वस्वीषु अत्यन्तं प्रशस्तासु स्तुतिषु “ते तव "जरित्रे स्तोत्रे मह्यं “शक्तिः सामर्थ्यम् “अस्तु । यद्वा । जरित्रे मह्यं ते तव वस्वी षु प्रशस्ता शक्तिर्दानमस्तु । स्पष्टमन्यत् ॥ ॥ २ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२०" इत्यस्माद् प्रतिप्राप्तम्