"ऋग्वेदः सूक्तं ७.२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः। त्रिष्टुप्।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच ।
बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु ॥१॥
Line ३२ ⟶ २९:
स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति ।
वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥१०॥
 
</span></poem>
 
 
{{सायणभाष्यम्|
‘असावि देवम्' इति दशर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तम् -- ‘असावि ' इति । माध्यंदिनसवने मैत्रावरुणस्योन्नीयमानमिदं सूक्तम् । ‘असावि देवमिहोप यातेत्यनुसवनम् ' ( आश्व. श्रौ. ५.५) इति । इन्द्रस्य वृत्रघ्नः पशौ अभिक्रत्वा' इति वपाया अनुवाक्या । सूत्रितं च - ‘अभि क्रत्वेन्द्र भूरध ज्मंस्त्वं महाँ इन्द्र तुभ्यं ह क्षाः' (आश्व. श्रौ. ३.८) इति ।।
 
 
असा॑वि दे॒वं गोऋ॑जीक॒मन्धो॒ न्य॑स्मि॒न्निन्द्रो॑ ज॒नुषे॑मुवोच ।
 
बोधा॑मसि त्वा हर्यश्व य॒ज्ञैर्बोधा॑ न॒ः स्तोम॒मन्ध॑सो॒ मदे॑षु ॥१
 
असा॑वि । दे॒वम् । गोऽऋ॑जीकम् । अन्धः॑ । नि । अ॒स्मि॒न् । इन्द्रः॑ । ज॒नुषा॑ । ई॒म् । उ॒वो॒च॒ ।
 
बोधा॑मसि । त्वा॒ । ह॒रि॒ऽअ॒श्व॒ । य॒ज्ञैः । बोध॑ । नः॒ । स्तोम॑म् । अन्ध॑सः । मदे॑षु ॥१
 
असावि । देवम् । गोऽऋजीकम् । अन्धः । नि । अस्मिन् । इन्द्रः । जनुषा । ईम् । उवोच ।
 
बोधामसि । त्वा । हरिऽअश्व । यज्ञैः । बोध । नः । स्तोमम् । अन्धसः । मदेषु ॥१
 
“देवं दीप्तं “गोऋजीकं गोभिः संस्कृतम् । गव्येन मिश्रितमित्यर्थः । “अन्धः सोमरूपमन्नम् “असावि अभिषुतम् । “ईम् अयम् “इन्द्रः “अस्मिन् अभिषुते सोमरूपेऽन्धसि “जनुषा स्वभावत एव “नि “उवोच नितरां संगतो भवति । अथ प्रत्यक्षस्तुतिः। हे "हर्यश्व “त्वा त्वां “यज्ञैः स्तोत्रैर्हविर्भिर्वा "बोधामसि बोधयामः । “अन्धसः सोमस्य “मदेषु “नः अस्माकं “स्तोमं स्तोत्रं “बोध बुध्यस्व च ॥
 
 
प्र य॑न्ति य॒ज्ञं वि॒पय॑न्ति ब॒र्हिः सो॑म॒मादो॑ वि॒दथे॑ दु॒ध्रवा॑चः ।
 
न्यु॑ भ्रियन्ते य॒शसो॑ गृ॒भादा दू॒रउ॑पब्दो॒ वृष॑णो नृ॒षाच॑ः ॥२
 
प्र । य॒न्ति॒ । य॒ज्ञम् । वि॒पय॑न्ति । ब॒र्हिः । सो॒म॒ऽमादः॑ । वि॒दथे॑ । दु॒ध्रऽवा॑चः ।
 
नि । ऊं॒ इति॑ । भ्रि॒य॒न्ते॒ । य॒शसः॑ । गृ॒भात् । आ । दू॒रेऽउ॑पब्दः । वृष॑णः । नृ॒ऽसाचः॑ ॥२
 
प्र । यन्ति । यज्ञम् । विपयन्ति । बर्हिः । सोमऽमादः । विदथे । दुध्रऽवाचः ।
 
नि । ऊं इति । भ्रियन्ते । यशसः । गृभात् । आ । दूरेऽउपब्दः । वृषणः । नृऽसाचः ॥२
 
"यज्ञं “प्र "यन्ति यष्टारः “बर्हिः च “विपयन्ति स्तृणन्ति । विपिः स्तरणकर्मा । “विदथे यज्ञे “सोममादः ग्रावाणश्च “दुध्रवाचः दुर्धरवाचः भवन्ति । अपि च “यशसः यशस्विनः "दूरउपब्दः । दूर उपब्दिः शब्दो येषां ते दूरउपब्दः । “नृषाचः । नॄन्नेतॄनृत्विजः सचन्त इति नृषाचः । “वृषणः ग्रावाणः “गृभात् गृहात् । गृहमध्यमग्रावा' । तस्मात् । “आ इति चार्थे । “नि “भ्रियन्ते अभिषववेलायां निगृह्यन्ते । “उ इति पूरणः ॥
 
 
त्वमि॑न्द्र॒ स्रवि॑त॒वा अ॒पस्क॒ः परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः ।
 
त्वद्वा॑वक्रे र॒थ्यो॒३॒॑ न धेना॒ रेज॑न्ते॒ विश्वा॑ कृ॒त्रिमा॑णि भी॒षा ॥३
 
त्वम् । इ॒न्द्र॒ । स्रवि॑त॒वै । अ॒पः । क॒रिति॑ कः । परि॑ऽस्थिताः । अहि॑ना । शू॒र॒ । पू॒र्वीः ।
 
त्वत् । वा॒व॒क्रे॒ । र॒थ्यः॑ । न । धेनाः॑ । रेज॑न्ते । विश्वा॑ । कृ॒त्रिमा॑णि । भी॒षा ॥३
 
त्वम् । इन्द्र । स्रवितवै । अपः । करिति कः । परिऽस्थिताः । अहिना । शूर । पूर्वीः ।
 
त्वत् । वावक्रे । रथ्यः । न । धेनाः । रेजन्ते । विश्वा । कृत्रिमाणि । भीषा ॥३
 
हे "शूर “इन्द्र “त्वम् “अहिना वृत्रेण “परिष्ठिताः आक्रान्ताः “पूर्वीः बह्वीः "अपः उदकानि “स्रवितवै स्रवितुं "कः अकार्षीः । “धेनाः नद्यश्च “त्वत् त्वत्तो हेतोः “रथ्यो “न रथिन इव “वावक्रे निर्गच्छन्ति । ‘वकि कौटिल्ये' इति धातुः । “विश्वा विश्वानि “कृत्रिमणि भुवनानि च । “भीषा त्वत्तो भीत्या “रेजन्ते कम्पन्ते ॥
 
 
भी॒मो वि॑वे॒षायु॑धेभिरेषा॒मपां॑सि॒ विश्वा॒ नर्या॑णि वि॒द्वान् ।
 
इन्द्र॒ः पुरो॒ जर्हृ॑षाणो॒ वि दू॑धो॒द्वि वज्र॑हस्तो महि॒ना ज॑घान ॥४
 
भी॒मः । वि॒वे॒ष॒ । आयु॑धेभिः । ए॒षा॒म् । अपां॑सि । विश्वा॑ । नर्या॑णि । वि॒द्वान् ।
 
इन्द्रः॑ । पुरः॑ । जर्हृ॑षाणः । वि । दू॒धो॒त् । वि । वज्र॑ऽहस्तः । म॒हि॒ना । ज॒घा॒न॒ ॥४
 
भीमः । विवेष । आयुधेभिः । एषाम् । अपांसि । विश्वा । नर्याणि । विद्वान् ।
 
इन्द्रः । पुरः । जर्हृषाणः । वि । दूधोत् । वि । वज्रऽहस्तः । महिना । जघान ॥४
 
“इन्द्रः "नर्याणि नरहितानि "विश्वा विश्वानि "अपांसि कर्माणि “विद्वान् जानन् "आयुधेभिः आयुधैः “भीमः भयंकरः सन् “एषाम् । कर्मणि षष्ठी । एतानसुरान् “विवेष व्याप्तवान् । “पुरः च तेषां “वि दूधोत् अकम्पयत् । अपि च "जर्हृषाणः हृष्यन् “महिना महिम्ना युक्तः “वज्रहस्तः सन् तान् “वि “जघान ॥
 
 
न या॒तव॑ इन्द्र जूजुवुर्नो॒ न वन्द॑ना शविष्ठ वे॒द्याभि॑ः ।
 
स श॑र्धद॒र्यो विषु॑णस्य ज॒न्तोर्मा शि॒श्नदे॑वा॒ अपि॑ गुरृ॒तं न॑ः ॥५
 
न । या॒तवः॑ । इ॒न्द्र॒ । जू॒जु॒वुः॒ । नः॒ । न । वन्द॑ना । श॒वि॒ष्ठ॒ । वे॒द्याभिः॑ ।
 
सः । श॒र्ध॒त् । अ॒र्यः । विषु॑णस्य । ज॒न्तोः । मा । शि॒श्नऽदे॑वाः । अपि॑ । गुः॒ । ऋ॒तम् । नः॒ ॥५
 
न । यातवः । इन्द्र । जूजुवुः । नः । न । वन्दना । शविष्ठ । वेद्याभिः ।
 
सः । शर्धत् । अर्यः । विषुणस्य । जन्तोः । मा । शिश्नऽदेवाः । अपि । गुः । ऋतम् । नः ॥५
 
हे “इन्द्र “यातवः राक्षसाः “नः अस्मान् "न “जूजुवुः न हिंस्युः। जूजुवुरिति हिंसाक्रियः पृथक्करणक्रियो वा । अपि च हे "शविष्ठ बलवत्तमेन्द्र “वन्दना वन्दनानि रक्षांसि “वेद्याभिः वेद्याभ्यः प्रजाभ्यो नोऽस्मान् “न जूजुवुः न पृथक्कुर्वन्तु । किंच "अर्यः स्वामी “सः इन्द्रः “विषुणस्य विषमस्य “जन्तोः प्राणिनः शासने “शर्धत् उत्सहेत । अथ च "शिश्नदेवाः । शिश्नेन दीव्यन्ति क्रीडन्त इति शिश्नदेवाः । अब्रह्मचर्या इत्यर्थः । “नः अस्माकम् “ऋतं यज्ञं सत्यं वा “मा “अपि “गुः मा अपिगमन् । तथा च यास्कः-’ स उत्सहतां यो विषुणस्य जन्तोर्विषमस्य मा शिश्नदेवा अब्रह्मचर्याः । शिश्नं श्नथतेः । अपि गुर्ऋतं नः सत्यं वा यज्ञं वा' (निरु. ४. १९) इति ॥ ॥ ३ ॥
 
 
अ॒भि क्रत्वे॑न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒ रजां॑सि ।
 
स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते॑ ॥६
 
अ॒भि । क्रत्वा॑ । इ॒न्द्र॒ । भूः॒ । अध॑ । ज्मन् । न । ते॒ । वि॒व्य॒क् । म॒हि॒मान॑म् । रजां॑सि ।
 
स्वेन॑ । हि । वृ॒त्रम् । शव॑सा । ज॒घन्थ॑ । न । शत्रुः॑ । अन्त॑म् । वि॒वि॒द॒त् । यु॒धा । ते॒ ॥६
 
अभि । क्रत्वा । इन्द्र । भूः । अध । ज्मन् । न । ते । विव्यक् । महिमानम् । रजांसि ।
 
स्वेन । हि । वृत्रम् । शवसा । जघन्थ । न । शत्रुः । अन्तम् । विविदत् । युधा । ते ॥६
 
हे "इन्द्र त्वं “क्रत्वा कर्मणा “ज्मन् पृथिव्यां वर्तमानान् जन्तून् वा “अभि "भूः अभ्यभूः । “अध अपि च “ते तव "महिमानं "रजांसि सर्वे लोकाः “न “विव्यक् । व्यचिर्व्याप्तिकर्मा । न व्याप्नुवन्नित्यर्थः । “स्वेन “हि आत्मीयेन च “शवसा बलेन “वृत्रं “जघन्थ त्वमवधीः । “शत्रुः च "युधा युद्धेन “ते तव "अन्तं हिंसां “न "विविदत् न लब्धवान् ॥
 
 
दे॒वाश्चि॑त्ते असु॒र्या॑य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां॑सि ।
 
इन्द्रो॑ म॒घानि॑ दयते वि॒षह्येन्द्रं॒ वाज॑स्य जोहुवन्त सा॒तौ ॥७
 
दे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्या॑य । पूर्वे॑ । अनु॑ । क्ष॒त्राय॑ । म॒मि॒रे॒ । सहां॑सि ।
 
इन्द्रः॑ । म॒घानि॑ । द॒य॒ते॒ । वि॒ऽसह्य॑ । इन्द्र॑म् । वाज॑स्य । जो॒हु॒व॒न्त॒ । सा॒तौ ॥७
 
देवाः । चित् । ते । असुर्याय । पूर्वे । अनु । क्षत्राय । ममिरे । सहांसि ।
 
इन्द्रः । मघानि । दयते । विऽसह्य । इन्द्रम् । वाजस्य । जोहुवन्त । सातौ ॥७
 
"पूर्वे “देवाश्चित् असुरा अपि “असुर्याय बलाय "क्षत्राय । क्षदिर्हिंसाकर्मा । बलं हिंसां चोभे कर्तुमित्यर्थः । हे इन्द्र “ते तव “सहांसि बलानि “अनु “ममिरे ॥ ‘हीने ' ( पा. सू. १.४.८६ ) इत्यनुः कर्मप्रवचनीयः ॥ तव बलेभ्यो हीना ममिर इत्यर्थः । तथा च निगमान्तरम्- ’ अनु ते द्यौर्बृहती वीर्यं ममे ' ( ऋ. सं. १.५७.५) इति । अथ परोक्षस्तुतिः। “इन्द्रः शत्रून् “विषह्य “मघानि मंहनीयानि धनानि “दयते भक्तेभ्यः प्रयच्छति । अपि च “इन्द्रं “वाजस्य अन्नस्य “सातौ लाभार्थं “जोहुवन्त स्तुवन्ति स्तोतार आह्वयन्ति वा ॥
 
 
की॒रिश्चि॒द्धि त्वामव॑से जु॒हावेशा॑नमिन्द्र॒ सौभ॑गस्य॒ भूरे॑ः ।
 
अवो॑ बभूथ शतमूते अ॒स्मे अ॑भिक्ष॒त्तुस्त्वाव॑तो वरू॒ता ॥८
 
की॒रिः । चि॒त् । हि । त्वाम् । अव॑से । जु॒हाव॑ । ईशा॑नम् । इ॒न्द्र॒ । सौभ॑गस्य । भूरेः॑ ।
 
अवः॑ । ब॒भू॒थ॒ । श॒त॒म्ऽऊ॒ते॒ । अ॒स्मे इति॑ । अ॒भि॒ऽक्ष॒त्तुः । त्वाऽव॑तः । व॒रू॒ता ॥८
 
कीरिः । चित् । हि । त्वाम् । अवसे । जुहाव । ईशानम् । इन्द्र । सौभगस्य । भूरेः ।
 
अवः । बभूथ । शतम्ऽऊते । अस्मे इति । अभिऽक्षत्तुः । त्वाऽवतः । वरूता ॥८
 
हे “इन्द्र “ईशानं “त्वां “कीरिः स्तोता। ‘कारुः कीरिः' इति स्तोतृनामसु पाठात् । वसिष्ठः “अवसे रक्षणाय "जुहाव “हि स्तौति हि ह्वयति वा । “चित् इति पूरणः । अपि च हे “शतमूते बहुरक्षेन्द्र “अस्मे अस्माकं “भूरेः प्रभूतस्य “सौभगस्य धनस्य “अवः रक्षा “बभूथ बभूविथ। “अभिक्षत्तुः अभिहिंसकस्य “त्वावतः त्वत्सदृशस्य “वरूता वारयिता च भव ॥
 
 
सखा॑यस्त इन्द्र वि॒श्वह॑ स्याम नमोवृ॒धासो॑ महि॒ना त॑रुत्र ।
 
व॒न्वन्तु॑ स्मा॒ तेऽव॑सा समी॒के॒३॒॑ऽभी॑तिम॒र्यो व॒नुषां॒ शवां॑सि ॥९
 
सखा॑यः । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । स्या॒म॒ । न॒मः॒ऽवृ॒धासः॑ । म॒हि॒ना । त॒रु॒त्र॒ ।
 
व॒न्वन्तु॑ । स्म॒ । ते॒ । अव॑सा । स॒म्ऽई॒के । अ॒भिऽइ॑तिम् । अ॒र्यः । व॒नुषा॑म् । शवां॑सि ॥९
 
सखायः । ते । इन्द्र । विश्वह । स्याम । नमःऽवृधासः । महिना । तरुत्र ।
 
वन्वन्तु । स्म । ते । अवसा । सम्ऽईके । अभिऽइतिम् । अर्यः । वनुषाम् । शवांसि ॥९
 
हे “इन्द्र “ते तव “नमोवृधासः नमसा स्तुत्या हविषा वा वर्धयितारो वयं “विश्वह सर्वदा “सखायः “स्याम भवेम । “महिना महिम्ना "तरुत्र अत्यन्तं तारकेन्द्र “ते तव “अवसा रक्षणेन “समीके संग्रामे “अर्यः “अभीतिम् अभिगमनं "वनुषां हिंसकानां “शवांसि बलानि च “वन्वन्तु स्तोतारो हिंसन्तु ॥
 
 
स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑ ।
 
वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥१०
 
सः । नः॒ । इ॒न्द्र॒ । त्वऽय॑तायै । इ॒षे । धाः॒ । त्मना॑ । च॒ । ये । म॒घऽवा॑नः । जु॒नन्ति॑ ।
 
वस्वी॑ । सु । ते॒ । ज॒रि॒त्रे । अ॒स्तु॒ । श॒क्तिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥१०
 
सः । नः । इन्द्र । त्वऽयतायै । इषे । धाः । त्मना । च । ये । मघऽवानः । जुनन्ति ।
 
वस्वी । सु । ते । जरित्रे । अस्तु । शक्तिः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१०
 
इयमृग्व्याख्यातचरा ॥ ॥ ४ ॥
 
}}
 
 
 
</pre>
</div>
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२१" इत्यस्माद् प्रतिप्राप्तम्