"ऋग्वेदः सूक्तं ७.२२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ७५:
 
इमा । ब्रह्म । सधऽमादे । जुषस्व ॥३
 
हे "मघवन् धनवन्निन्द्र "ते तव "प्रशस्तिं स्तुतिरूपां "यां "वाचं "वसिष्ठः “अर्चति वदति ताम् “इमां "मे वसिष्ठस्य संबन्धिनीं वाचं "सु "आ “बोध सुष्ठु अभिबुध्यस्व । किंच “इमा इमानि “ब्रह्म ब्रह्माणि "सधमादे यज्ञे "जुषस्व सेवस्व ॥
 
 
Line ८८ ⟶ ९०:
 
कृष्व । दुवांसि । अन्तमा । सचा । इमा ॥४
 
हे इन्द्र “विपिपानस्य विपीतवतो विपिबतो वा मस “अद्रेः ग्राव्णः "हवम् आह्वानं "श्रुधि शृणु । तथा च निगमान्तरं--’ ग्रावभ्यो वाचं वदता वदद्यः् ' (ऋ. सं. १०. ९४. १ ) इति । “विप्रस्य प्राज्ञस्य वसिष्ठस्य "अर्चतः स्तुवतः "मनीषां स्तुतिं "बोध बुध्यस्व च। "इमा इमानि क्रियमाणानि “दुवांसि परिचरणानि “अन्तमा अन्तिकतमानि बुद्धिस्थानि “सचा सह सहायभूतः सन् वा "कृष्व कुरु च ॥
 
 
Line १०१ ⟶ १०५:
 
सदा । ते । नाम । स्वऽयशः । विवक्मि ॥५
 
हे इन्द्र “तुरस्य शत्रूणां हिंसकस्य "ते तव "गिरः स्तुतीः "असुर्यस्य । द्वितीयार्थे षष्ठी । त्वदीयमसुर्यं बलं “विद्वान् जानन्नहं "न “अपि "मृष्ये । मृषिर्मार्जनकर्मा । न मार्जयामि । न परित्यजामीत्यर्थः । "सुष्टुतिं शोभनां स्तुतिं च “न अपि मृष्ये। मृषेर्मार्जनकर्मत्वमन्यत्रापि दृश्यते । तद्यथा--' मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठाः' (ऋ. सं. १. ७१. १०) इति । किंतु "स्वयशः असाधारणयशः “ते तव "नाम स्तोत्रं सदैव "विवक्मि ब्रवीमि ॥ ॥ ५ ॥
 
 
Line ११४ ⟶ १२०:
 
मा । आरे । अस्मत् । मघऽवन् । ज्योक् । करिति कः ॥६
 
हे "मघवन् "ते तव "सवना सवनानि सोमाभिषवणानि "भूरि भूरीणि "मानुषेषु अस्मासु वर्तन्त इति शेषः । "मनीषी स्तोता “त्वामित् त्वामेव "भूरि “हवते नितरां ह्वयति स्तौति । अतः “अस्मत् अस्मत्तः "आरे दूरे "ज्योक् चिरकालं “मा "कः आत्मानं मा कार्षीः। क्षिप्रमात्मानमस्मदासन्नं कुर्वित्यर्थः ॥
 
 
Line १२७ ⟶ १३५:
 
त्वम् । नृऽभिः । हव्यः । विश्वधा । असि ॥७
 
हे "शूर “तुभ्येत् तुभ्यमेव “इमा इमानि "विश्वा विश्वानि "सवना सोमाभिषवणानि मया क्रियन्त इति शेषः । "तुभ्यं त्वदर्थमेव “वर्धना वर्धनानि “ब्रह्माणि स्तोत्राणि "कृणोमि करोमि। “त्वम् एव "नृभिः यज्ञानां नेतृभिः "विश्वधा सर्वप्रकारैः "हव्यः ह्वातव्यः स्तुत्यो वा "असि ॥
 
 
Line १४० ⟶ १५०:
 
न । वीर्यम् । इन्द्र । ते । न । राधः ॥८
 
हे "दस्म दर्शनीय "मन्यमानस्य स्तूयमानस्य “ते तव "महिमानम् । नू चिदिति प्रतिषेधार्थः । "नु क्षिप्रं "नू "चित् "उदश्नुवन्ति केचन न प्राप्नुवन्ति । हे "उग्र उद्गूर्ण “ते तव "राधः धनं "न उदश्नुवन्ति ॥
 
 
Line १५३ ⟶ १६५:
 
अस्मे इति । ते । सन्तु । सख्या । शिवानि । यूयम् । पात । स्वस्तिऽभिः । सदा । नः॥ ९
 
“ये "च "पूर्वे प्राक्तनाः “ऋषयः "ये “च "नूत्नाः नूतनाः "विप्राः मेधाविन ऋषयः “ब्रह्माणि स्तोत्राणि "जनयन्त अजनयन्त तेष्विव “अस्मे अस्मास्वपि हे “इन्द्र "ते तव "सख्या सख्यानि “शिवानि भद्राणि "सन्तु । स्पष्टमन्यत् ॥ ॥ ६ ॥
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२२" इत्यस्माद् प्रतिप्राप्तम्