"ऋग्वेदः सूक्तं १०.३८" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
अस्मिन न इन्द्र पर्त्सुतौ यशस्वति शिमीवति करन्दसि परावसातये ।
यत्र गोषाता धर्षितेषु खादिषु विष्वक्पतन्ति दिद्यवो नर्षाह्ये ॥
Line १० ⟶ १४:
सवव्र्जं हि तवामहमिन्द्र शुश्रवानानुदं वर्षभरध्रचोदनम ।
पर मुञ्चस्व परि कुत्सादिहा गहि किमुत्वावान मुष्कयोर्बद्ध आसते ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३८" इत्यस्माद् प्रतिप्राप्तम्