"ऋग्वेदः सूक्तं १०.३८" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अस्मिन नअस्मिन्न इन्द्र पर्त्सुतौपृत्सुतौ यशस्वति शिमीवति करन्दसिक्रन्दसि प्राव परावसातयेसातये
यत्र गोषाता धर्षितेषुधृषितेषु खादिषु विष्वक्पतन्ति दिद्यवो नर्षाह्येनृषाह्ये ॥१॥
स नः क्षुमन्तं सदने व्यूर्णुहि गोअर्णसं रयिमिन्द्र श्रवाय्यम् ।
स नः कषुमन्तं सदने वयूर्णुहि गोर्णसं रयिमिन्द्रश्रवाय्यम ।
सयामस्याम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तदतद्वसो वसोकृधि कर्धि ॥॥२॥
यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति ।
अस्माभिष टेअस्माभिष्टे सुषहाः सन्तु शत्रवस्त्वया वयं तान्वनुयाम संगमे ॥३॥
यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्न्र्षाह्येवरिवोविन्नृषाह्ये
तं विखादे सस्निमद्य शरुतंश्रुतं नरमर्वाञ्चमिन्द्रमवसे करामहे ॥४॥
स्ववृजं हि त्वामहमिन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम् ।
परप्र मुञ्चस्व परि कुत्सादिहा गहि किमुत्वावानकिमु मुष्कयोर्बद्धत्वावान्मुष्कयोर्बद्ध आसते ॥५॥
 
यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्न्र्षाह्ये ।
तं विखादे सस्निमद्य शरुतं नरमर्वाञ्चमिन्द्रमवसे करामहे ॥
सवव्र्जं हि तवामहमिन्द्र शुश्रवानानुदं वर्षभरध्रचोदनम ।
पर मुञ्चस्व परि कुत्सादिहा गहि किमुत्वावान मुष्कयोर्बद्ध आसते ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३८" इत्यस्माद् प्रतिप्राप्तम्