"रामायणम्/बालकाण्डम्/सर्गः १८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८९:
तव आगमन जः कृत्स्नो धर्मः च अनुत्तमो द्विज ॥१-१८-५८॥
 
इति हृदय सुखम् निशम्य वाक्यम् श्रुति सुखम् आत्मवता विनीतम् उक्तम् ।
प्रथित गुण यशा गुणैः विशिष्टः परम ऋषिः परमम् जगाम हर्षम् ॥१-१८-५९॥
श्रुति सुखम् आत्मवता विनीतम् उक्तम् ।
प्रथित गुण यशा गुणैः विशिष्टः
परम ऋषिः परमम् जगाम हर्षम् ॥१-१८-५९॥
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टादशः सर्गः ॥१-१८॥'''
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१८" इत्यस्माद् प्रतिप्राप्तम्