"ऋग्वेदः सूक्तं ८.१२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ८०:
 
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ।।
 
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
 
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
इत्थं पञ्चमाष्टकं व्याख्यायेदानीमृषिच्छन्दोदेवताविनियोगप्रदर्शनपुरःसरं षष्ठस्य प्रथमोऽध्यायो व्याख्यातुमारभ्यते । अष्टममण्डलस्य द्वितीयेऽनुवाके षट् सूक्तानि जातानि । “य इन्द्र' इति त्रयस्त्रिंशदृचं सप्तमं सूक्तं कृण्वगोत्रस्य पर्वताख्यस्यार्षमौष्णिहमैन्द्रम् । तथा चानुक्रान्तं- य इन्द्र त्रयस्त्रिंशत्पर्वत औष्णिहं तु' इति । महाव्रते निष्केवल्य औष्णिहतृचाशीताविदमादिके द्वे सूक्ते । तथैव पञ्चमारण्यके सूत्र्यते –' औष्णिही तृचाशीतिर्य इन्द्र सोमपातम इति सूक्ते ' (ऐ. आ. ५. २. ५) इति । दशमेऽहनि निष्केवल्य आदितः पडृचः शंसनीयाः । सूत्र्यते हि -- य इन्द्र सोमपातम इति षळुष्णिहः' (आश्व. श्रौ. ८. १२) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्रह्मशस्त्र आद्यस्तृचो वैकल्पिकोऽनुरूपः । सूत्रितं च -- य इन्द्र सोमपातम एन्द्र नो गधि ' ( आश्व. श्रौ. ७. ८) इति । तृतीये पर्यायेऽच्छावाकशस्त्रेऽप्ययमेव तृचोऽनुरूपः । सूत्रितं च– इन्द्रः सुतेषु सोमेषु य इन्द्र सोमपातमः' (आश्व. श्रौ. ६. ४) इति ॥
 
 
य इ॑न्द्र सोम॒पात॑मो॒ मद॑ः शविष्ठ॒ चेत॑ति ।
Line ९३ ⟶ १०५:
येन । हंसि । नि । अत्रिणम् । तम् । ईमहे ॥१
 
हे “इन्द्र “यः त्वं “सोमपातमः अतिशयेन सोमस्य पाता । हे “शविष्ठ बलवत्तम । शव इति बलनाम । तस्माद्विनन्तादातिशायनिक इष्ठन् । ' विन्मतोलुक् ' । टिलोपः। हे ईदृशेन्द्र तस्य तव सोमपानजनितो यः “मदः “चेतति सम्यग्जानाति वृत्रवधादीनि कार्याणि कर्तुम् । य इत्यस्य चेततीत्यनेनापि संबन्धात् यद्वृत्तान्नित्यम् ' इति तिङ् न निहन्यते । अथवैतदेवं वाक्यम् । हे बलवत्तमेन्द्र सोमपातमः सोमस्य पातृतमो यस्त्वं मदः सोमैर्मादयितव्यस्तर्पणीयः संश्चेतति । पुरुषव्यत्ययः । चेतसि सम्यग्जानासि ।' मदोऽनुपसर्गे ' इति मदेः कर्मण्यप् । “येन सोमपानजनितेन मदेन “अत्रिणम् अत्तारं राक्षसादिकं “नि "हंसि निहिनस्सि निकृष्टां हिंसां प्रापयसि “तं मदं तादृङ्मदोपेतं त्वां वा “ईमहे । याञ्चाकर्मायम् । याचामहे । यद्वा । ई गतौ । देवादिकः । छान्दसो विकरणस्य लुक् । ईयामहे उपगच्छामः । स्तुतिभिः संभजामह इत्यर्थः ॥
 
 
Line १०७ ⟶ १२०:
येन । हंसि । नि । अत्रिणम् । तम् । ईमहे ॥२
 
हे इन्द्र “येन सोमपानजनितेन मदेन “दशग्वम् । ये दशभिर्मासैः सत्त्रासनं परिसमाप्य निरगमन् ते दशग्वा अङ्गिरसः। तेषामन्यतमम् “अधिगुम् अधृतगमनमनिवारितगतिमेतत्संज्ञं चर्षिं “वेपयन्तं तमांसि वर्जयन्तं “स्वर्णरं सर्वस्य नेतारं सूर्यं च "आविथ वृत्रादेर्दस्योरपनयनेन ररक्षिथ । "येन च मदेन “समुद्रम् उदधिमन्तरिक्षं वा आविथ ररक्षिथ। "तं त्वदीयं मदं तद्वन्तं त्वां वा "ईमहे थाचामहे । मदे हि सति हृष्टः सन्निन्द्रो बहु धनं प्रयच्छति । अतस्तत्कारणस्य मदस्य याञ्चोपपन्ना ॥
 
 
Line १२१ ⟶ १३५:
पन्थाम् । ऋतस्य । यातवे । तम् । ईमहे ॥३
 
हे इन्द्र “महीः महतीः “अपः वृष्ट्युदकानि “सिन्धुं स्यन्दनशीलां नदीं समुद्रं वा प्रति “येन सोमपानजन्येन मदेन “प्रचोदयः प्रेरयसि । तत्र दृष्टान्तः । “रथानिव । यथा रथिनो रथान् स्वाभिलषितदेशगमनाय प्रेरयन्ति तद्वत् । “ऋतस्य यज्ञस्य “पन्थां पन्थानं मार्गं "यातवे यातुं प्राप्तुं “तं मदम् “ईमहे याचामहे ॥
 
 
Line १३५ ⟶ १५०:
येन । नु । सद्यः । ओजसा । ववक्षिथ ॥४
 
हे “अद्रिवः वज्रवन्निन्द्र “घृतं “न घृतमिव मन्त्रपूतमाज्यमिव “पूतं शुद्धम् “इमम् अस्मदीयं “स्तोमं स्तोत्रं बुध्यस्वेति शेषः । किमर्थम् । “अभिष्टये अभिप्राप्त्यै । इष्टस्य धनादेरस्माकं लाभायेत्यर्थः । “येन स्तोत्रेण स्तूयमानः सन् “ओजसा आत्मीयेन बलेन “सद्यः तदानीमेव स्तुतिसमय एव “नु क्षिप्रं “ववक्षिथ अस्मान् वहसि अभिलषितं प्रापयसि इमं स्तोममित्यन्वयः ॥
 
 
Line १४९ ⟶ १६५:
इन्द्र । विश्वाभिः । ऊतिऽभिः । ववक्षिथ ॥५
 
हे “गिर्वणः गिरां स्तुतीनां संभक्तः यद्वा स्तुतिभिः संभजनीयेन्द्र “इमं स्तोमं मया क्रियमाणं “जुषस्व सेवस्व । स च स्तोमः “समुद्रइव समुद्रो यथा चन्द्रोदयं प्राप्य “पिन्वते वर्धते। अभिधेयस्येन्द्रगुणगणस्याधिक्येन तत्प्रतिपादिका स्तुतिरपि विस्तृता भवतीत्यर्थः ॥ पूर्वस्यामृचि ववक्षिथेत्यनेन युक्तो येनेति शब्दोऽत्रापि सामर्थ्यात्तेन संबध्यते । अत एवास्य ‘तिङ्ङतिङः' इति निघाताभावः ।। हे “इन्द्र येन स्तोमेन हेतुना “विश्वाभिः व्याप्ताभिः “ऊतिभिः रक्षाभिः “ववक्षिथ वहसि श्रेयांस्यस्मान् प्रापयसि ॥ वहेः सनन्ताल्लिटि ‘ °अमन्त्रे ' इति निषेधादामभावे थलि लिटि रूपमेतत् ॥ ॥ १ ॥
 
 
Line १६३ ⟶ १८०:
दिवः । न । वृष्टिम् । प्रथयन् । ववक्षिथ ॥६
 
“यः "देवः दानादिगुणयुक्त इन्द्रः “परावतः परावताद्दूरात् द्युलोकादागत्य “नः अस्माकं “सखित्वनाय सखित्वाय “मामहे धनानि प्रददौ । मंहतेर्दानकर्मण एतद्रूपम् । यद्वा । अस्माभिः पूज्यते । ‘मह पूजायाम् ' । अस्माच्छान्दसः कर्मणि लिट् । उत्तरार्धर्चः प्रत्यक्षकृतः । हे इन्द्र “दिवो “न “वृष्टिं दिवः सकाशाद्वृष्टिमिव “प्रथयन् अस्मदीयानि धनानि विस्तारयन् यस्त्वं “ववक्षिथ अस्मान् वोढुमिच्छसि तादृशं त्वां स्तौमीति शेषः ।।
 
 
Line १७७ ⟶ १९५:
यत् । सूर्यः । न । रोदसी इति । अवर्धयत् ॥७
 
“अस्य इन्द्रस्य “केतवः प्रज्ञानान्यस्मत्स्तुतिविषयाणि । यद्वा । रथे उत्क्षिप्ताः पताकाः केतवः । “ववक्षुः अवहन् । अस्माञ्छ्रेयांसि प्रापयन् । “उत अपि च "गभस्त्योः । बाहुनामैतत् । इन्द्रस्य हस्तयोरवस्थितः “वज्रः च अवहत् । “यत् यदायमिन्द्रः “सूर्यो “न सर्वस्य प्रेरक आदित्य इव “रोदसी द्यावापृथिव्यौ वृष्ट्यादिप्रदानेन “अवर्धयत् तदानीमित्यर्थः ॥
 
 
Line १९१ ⟶ २१०:
आत् । इत् । ते । इन्द्रियम् । महि । प्र । ववृधे ॥८
 
हे “प्रवृद्ध प्रकर्षेण महन् हे “सत्पते सतामनुष्ठातॄणां पालयितरिन्द्र “सहस्रं सहस्रसंख्याकान् “महिषान् । महन्नामैतत् । महतोऽसुरान् वृत्रादीन् “यदि यदा “अघः अवधीः । हन्तेश्छान्दसमेतद्रूपम् । यद्वा ।' घस्लृ अदने ' । लुङि सिपि ' मन्त्रे घस ' इति च्लेर्लुक् । “आदित् अनन्तरमेव हे इन्द्र “ते तव “इन्द्रियं वीर्यं “महि महद्बहुलं सत् “प्र “वावृधे प्रकर्षेण वर्धते ।।
 
 
Line २०५ ⟶ २२५:
अग्निः । वनाऽइव । ससहिः । प्र । ववृधे ॥९
 
अयम् “इन्द्रः “सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य “रश्मिभिः किरणैः करणभूतैः “अर्शसानम् ॥ ‘ अर्त्तेर्गुणः शुद् च' (उ. सू. २. २४५) इति ‘ऋ गतौ ' इत्यस्मादसानच्प्रत्ययः शुडागमश्च । अत्र केवलोऽप्यर्तिराङ्पूर्वार्थो द्रष्टव्यः । आङ्पूर्वश्च बाधने वर्तते । यथा “आर्तिमार्तोः ' (श. बा. १३. १. २. ४ ) इति ॥ अर्शसानं बाधमानं सन्देहादिकमसुरं “नि “ओषति नितरां दहति । ‘ उष दाहे'। तत्र दृष्टान्तः । “अग्निर्वनेव । यथा वनारण्यानि दावानलो भस्मसात् करोति तद्वत् । एवं “सासहिः शत्रूणामभिभवनशील इन्द्रः “प्र “वावृधे प्रकर्षेण वर्धते ॥
 
 
Line २१९ ⟶ २४०:
सपर्यन्ती । पुरुऽप्रिया । मिमीते । इत् ॥१०
 
हे इन्द्र “ते त्वाम् “इयं पुरोवर्तिनी मया क्रियमाणा “धीतिः स्तुतिः “एति गच्छति । कीदृशी । “ऋत्वियावती । ऋतौ वसन्तादिकालेऽनुष्ठेयं यज्ञकर्म ऋत्वियम् । तद्वती "नवीयसी अतिशयेनाभिनवा स्तुतिः । “सपर्यन्ती पूजयन्ती “पुरुप्रिया पुरु बहुलं प्रीणयित्री सती “मिमीत “इत् इन्द्रगतान् गुणान् परिच्छिनत्त्येव । माहात्म्यं प्रख्यापयत्येव सेयमित्यन्वयः । अनुमीयमानेन वच्छब्देन च योगान्मिमीत इत्यस्य निघाताभावः । यद्वा। सपर्यन्ती पुरुप्रियेतीदमप्येतीत्यनेन संबन्धनीयम् । अतः पूर्वपदस्य भिन्नवाक्यस्थत्वात् ‘ समानवाक्ये युष्मदस्मदादेशा वक्तव्याः' इति वचनात्तदपेक्षया निघाताभावे सति ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ ॥ २ ॥
 
 
Line २३३ ⟶ २५५:
स्तोमैः । इन्द्रस्य । ववृधे । मिमीते । इत् ॥११
 
“यज्ञस्य यष्टव्यस्येन्द्रस्य "गर्भः गरिता स्तोता। 'गॄ शब्दे'। 'अर्तिगॄभ्यां भन्' । यद्वा । यजेर्भाव एव नङ्प्रत्ययः । यागस्य गर्भो ग्रहीतानुष्ठाता “देवयुः देवं दानादिगुणयुक्तमिन्द्रमात्मन इच्छन् "आनुषक् अनुषक्तमानुपूर्व्येण संततं यथा भवति तथा “क्रतुं प्रज्ञापकं सोमं “पुनीते दशापवित्रेण शोधयति । इन्द्रपानार्थमिति शेषः । यद्वा । यज्ञस्य गर्भो दीक्षितः । पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति ' (ऐ. ब्रा. १. ३) इत्यादि ब्राह्मणम् । स देवकामः क्रतुं ज्योतिष्टोमादिकमानुषक् । आनुपूर्व्यनामैतत् । यदाह यास्कः- ‘ आनुषगति नामानुपूर्व्यस्य' (निरु. ६. १४) इति । स स्तोता “इन्द्रस्य । कर्मणि षष्ठी । इन्द्रविषयैः “स्तोमैः स्तोत्रैः “ववृधे वर्धते । यद्वा । वृधिना प्रयोज्यव्यापारवाचिना प्रयोजकव्यापारो लक्ष्यते । स्तोमैः स्तोत्रैस्तमिन्द्रं वर्धयति । स च स्तोमैः “मिमीत “इत् इन्द्रस्य गुणजातं परिच्छिनत्त्येव । अनुगतार्थो भवतीत्यर्थः ॥
 
 
Line २४७ ⟶ २७०:
प्राची । वाशीऽइव । सुन्वते । मिमीते । इत् ॥१२
 
“मित्रस्य मित्रभूतस्य स्तोतुः “सनिः धनस्य दाता “इन्द्रः “सोमस्य “पीतये पानाय “पप्रथे प्रथितो विस्तीर्णशरीरो बभूव । यथा पीतो बहुलः सोमः उदरेऽन्तर्भवति तथा प्रवृद्धशरीरो बभूवेत्यर्थः । तत्र प्रथमे दृष्टान्तः । “प्राची प्राञ्चन्ती प्रकर्षेण स्तुत्यगुणगणं प्राप्नुवती “वाशीव । वाङ्नामैतत् । स्तुतिरूपा वाक् “सुन्वते । ‘षष्ठ्यर्थे चतुर्थी वक्तव्या' इति चतुर्थी । सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य संबन्धिनी यथा स्तुत्यगुणबाहुल्येन विस्तीर्णा भवति तथेन्द्रः पप्रथ इत्यर्थः । प्रथिता च सा “मिमीत “इत् इन्द्रमाहात्म्यं यथावत् परिच्छिनत्त्येव ॥
 
 
Line २६१ ⟶ २८५:
घृतम् । न । पिप्ये । आसनि । ऋतस्य । यत् ॥१३
 
“विप्राः मेधाविनः “उक्थवाहसः उक्थानां शस्त्राणां वोढारः प्रापयितारः “आयवः मनुष्याः “यम् इन्द्रम् “अभिप्रमन्दुः अभि प्रकर्षेण मादयन्ति ।। मदेर्व्यत्ययेन परस्मैपदम् । ‘ द्विर्वचनप्रकरणे छन्दसि वा ' ( का. ६. १. ८. १) इति वचनात् द्विर्वचनाभावः ।। तस्येन्द्रस्य “आसनि आस्ये । ‘ पद्दन्' इत्यादिना आस्यशब्दस्य आसन्नादेशः । “घृतं “न घृतमिव शुद्धं “पिप्ये सेचनेन वर्धये । प्यायतेश्छान्दसो लिट् । लिड्यङोश्च' इति पीभावः । किं तत् । हविः। “ऋतस्य यज्ञस्य संबन्धि “यत् सोमलक्षणं हविरस्ति तदित्यर्थः ।।
 
 
Line २७५ ⟶ ३००:
पुरुऽप्रशस्तम् । ऊतये । ऋतस्य । यत् ॥१४
 
“उत अपि च "अदितिः अदीना देवमाता अखण्डनीयस्तोता वा “स्वराजे स्वयमेव राजमानाय “इन्द्राय पुरुप्रशस्तं बहुलमुत्कृष्टं यद्वा पुरुभिर्बहुभिः प्रशंसितव्यं “स्तोमं स्तोत्रं “जीजनत् अजीजनत् अजनयत् । किमर्थम् । “ऊतये रक्षणार्थम् । “यत् स्तोत्रम् “ऋतस्य यज्ञस्य सत्यस्य वा संबन्धि भवति तं स्तोममित्यन्वयः ॥
 
 
Line २८९ ⟶ ३१५:
न । देव । विऽव्रता । हरी इति । ऋतस्य । यत् ॥१५
 
“वह्नयः वोढार ऋत्विजः “ऊतये रक्षणार्थं “प्रशस्तये प्रशस्त्यर्थं च "अभि “अनूषत इन्द्रमम्यष्टुवन् । 'नू स्तुतौ ' । कुटादिः । हे “देव दानादिगुणयुक्तेन्द्र । “न इति संप्रत्यर्थे । संप्रति “विव्रता विविधकर्माणौ “हरी त्वदीयावश्वौ “ऋतस्य यज्ञस्य सत्यस्य वा संबन्धि “यत् स्तोत्रं हविर्वा विद्यते तदभिलक्ष्य त्वां वहत इति शेषः । ॥ ३ ॥
 
 
Line ३०३ ⟶ ३३०:
यत् । वा । मरुत्ऽसु । मन्दसे । सम् । इन्दुऽभिः ॥१६
 
हे “इन्द्र “विष्णवि विष्णौ पानार्थमागते सत्यन्यदीये यागे “सोमं “यत् यदि तेन विष्णुना सार्धं पिबसि । “यद्वा यदि च “आप्त्ये अपां पुत्रे “त्रिते एतत्संज्ञे राजर्षौ यजमाने सोमं पिबसि । “घ इति पूरणः । “यद्वा यदि च “मरुत्सु च सोमपानायागतेष्वन्यदीये यज्ञे “मन्दसे माद्यसि । तथाप्यस्मदीयैरेव "इन्दुभिः सोम “सं सम्यक् माद्य ।।
 
 
Line ३१७ ⟶ ३४५:
अस्माकम् । इत् । सुते । रण । सम् । इन्दुऽभिः ॥१७
 
हे “शक्र शक्तेन्द्र “परावति परागते दूरदेशे “समुद्रे समुन्दनशीले सोमे । “अधि सप्तम्यर्थानुवादी । “यद्वा यदि वा “मन्दसे माद्यसि तथापि “अस्माकमित् अस्माकमेव सोमे अभिषुते सति “इन्दुभिः सोमरसैः “सं “रण सम्यग्रमस्व ।।
 
 
Line ३३१ ⟶ ३६०:
उक्थे । वा । यस्य । रण्यसि । सम् । इन्दुऽभिः ॥१८
 
हे “सत्यते सतां पालयितरिन्द्र “सुन्वतः सोमाभिषवं कुर्वतः “यजमानस्य “यद्वा यदि वा “वृधः “असि वर्धयिता भवसि । वृधेरन्तर्णीतण्यर्थादिगुपधलक्षणः कः । “यस्य च यजमानस्य “उक्थे शस्त्रे “वा शंसिते सति “रण्यसि रमसे । एवमपि "इन्दुभिः अस्मदीयैरेव सोमैः सम्यग्रमस्व॥
 
 
Line ३४५ ⟶ ३७५:
अध । यज्ञाय । तुर्वणे । वि । आनशुः ॥१९
 
हे ऋत्विग्यजमानाः “वः युष्माकम् “अवसे रक्षणाय “देवंदेवम् “इन्द्रमिन्द्रं दानादिगुणयुक्तम् । इन्द्रो बहुषु देशेषु युगपत्प्रवृत्तेषु यागेषु तत्र तत्र हविःस्वीकरणीय बहूनि शरीराण्याददानः स्वयमेकोऽप्यनेकः संस्तत्र तत्र संनिधत्ते । तथा च निगमान्तरम्-- ‘ इन्द्रो मायाभिः पुरुरूप ईयते । ऋ. सं. ६, ४७, १८) इति । तदपेक्षयेयं वीप्सा । बहु विभज्य वर्तमानं सर्वं तमिन्द्रं “गृणीषणि अहं स्तौमि । गृणातेर्लिङि छान्दसमेतद्रूपम् । यद्वा । कारकमेवैतत् । गृणीषणि स्तवनेच्छायां सत्याम् । “अध अनन्तरं सर्वमिन्र्द्रं मदीयाः स्तुतयः “व्यानशुः व्याप्नुवन्ति । किमर्थम् । “तुर्वणे तूर्णं संभजनाय “यज्ञाय यागार्थम् । यद्वा । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी। यज्ञं यष्टव्यं तुर्वणे शत्रूणां हिंसितारं तूर्णसंभजनं वा ।।
 
 
Line ३५९ ⟶ ३९०:
होत्राभिः । इन्द्रम् । ववृधुः । वि । आनशुः ॥२०
 
“यज्ञेभिः यज्ञैर्यजनसाधनैर्हविर्भिः “यज्ञवाहसं यज्ञे वोढव्यं प्रापणीयं यज्ञैर्यागैर्यज्ञानां यजमानानां फलस्थ प्रापयितारं वा । अथवा यज्ञवाहसं यज्ञेन प्राप्यम् । न केवलमेकेन यज्ञेन अपि तु सर्वैरित्याह यज्ञेभिरिति । एवं “सोमेभिः सोमपातमं सर्वेषां सोमानां पातृतमम् “इन्द्रं “होत्राभिः स्तुतिभिः “वावृधुः स्तोतारो वर्धयन्ति । ताश्च क्रियमाणाः स्तुतयः “व्यानशुः तमिन्द्रं व्याप्नुवन्ति च । अश्नोतेर्व्यत्ययेन परस्मैपदम् । । ४ ।।
 
 
Line ३७३ ⟶ ४०५:
विश्वा । वसूनि । दाशुषे । वि । आनशुः ॥२१
 
“अस्य इन्द्रस्य “प्रणीतयः प्रणयनानि धनानां प्रकृष्टप्रापणानि “महीः महत्यो महान्ति भवन्ति । “उत अपि च अस्य “प्रशस्तयः प्रशंसनीयाः कीर्तयः “पूर्वीः बह्व्यः विस्तृततमा भवन्ति । ता उभयविधाः “दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय दातुं “विश्वा विश्वानि सर्वाणि “वसूनि धनानि “व्यानशुः व्याप्नुवन्ति ।।
 
 
Line ३८७ ⟶ ४२०:
इन्द्रम् । वाणीः । अनूषत । सम् । ओजसे ॥२२
 
“देवासः देवाः “वृत्राय “हन्तवे वृत्रमावरकमसुरं हन्तुम् । हन्तेस्तुमर्थे तवेन्प्रत्ययः । इमम् “इन्द्रं “पुरः “दधिरे पुरस्तात् स्वामित्वेनाधारयन् । “वाणीः वाण्यः स्तुतिरूपा वाचश्चेममेव “इन्द्रम् "अनूषत स्तुवन्ति । किमर्थम् । “सं समीचीनाय “ओजसे बलार्थम् । यथा वृत्रवधानुगुणमुत्कृष्टं बलमस्य जायते तथा स्तुवन्तीत्यर्थः ।।
 
 
Line ४०१ ⟶ ४३५:
अर्कैः । अभि । प्र । नोनुमः । सम् । ओजसे ॥२३
 
"महिना महिम्ना “महान्तं सर्वेभ्योऽधिकं “हवनश्रुतं हवनस्याह्वानस्य श्रोतारमिन्द्रं “वयं “स्तोमेभिः स्तोमैस्त्रिवृत्पञ्चदशादिभिः “अर्कैः अर्चनसाधनैः शस्त्रैश्च “अभि “प्र “णोनुमः आभिमुख्येन प्रकर्षेण पुनःपुनः स्तुमः ॥
 
 
Line ४१५ ⟶ ४५०:
अमात् । इत् । अस्य । तित्विषे । सम् । ओजसः ॥२४
 
“यं “वज्रिणं वज्रवन्तमिन्द्रं “रोदसी द्यावापृथिव्यौ “न “विविक्तः न पृथक्कुरुतः स्वसमीपात् पृथक्कर्तुं न शक्नुतः । द्यावापृथिव्यौ व्याप्य य इन्द्रो वर्तत इत्यर्थः । ‘ विचिर् पृथग्भावे ' । अन्तरिक्षणि अन्तरा क्षान्तानि द्यावापृथिव्योर्वर्तमानानि गन्धर्वादीनां स्थानानि च यं “न पृथक्कुर्वन्ति । “अस्य इन्द्रस्य “अमादित् । अमति रुजति शत्रूननेनेत्यमो बलम् । बलादेव “तित्विषे सर्वं जगद्दीप्यते । किमर्थम् । “ओजसः बलस्य संगमाय । यद्वा। ओजःशब्दाद्विहितस्य विनो ‘ बहुलं छन्दसि' इति लुक् । ओजस्विनो बलवतोऽस्येन्द्रस्येति योज्यम् । समित्युपसर्गः तित्विष इत्यनेन संबध्यते ॥
 
 
षोडशिशस्त्रे ‘यदिन्द्र पृतनाज्ये ' इति तृचः । सूत्र्यते हि - यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्यौष्णिहबार्हतौ तृचौ ' (आश्व. श्रौ. ६. २ ) इति ।।
 
यदि॑न्द्र पृत॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः ।
Line ४२९ ⟶ ४६७:
आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥२५
 
हे “इन्द्र “पृतनाज्ये । संग्रामनामैतत् । पृतनाः सेना अजन्ति गच्छन्त्यस्मिन्निति वा पृतना जीयतेऽत्रेति वा पृतनाज्यं संग्रामः । तत्र “त्वा त्वां “यत् यदा “देवाः “पुरः “दधिरे वृत्रहननाय पुरतोऽधारयन् “आदित् अनन्तरमेव “हर्यता हर्यतौ कान्तौ । “हर्य गतिकान्त्योः ' । 'भृमृदृशि' इत्यादिनौणादिकोऽतच्प्रत्ययः । ईदृशौ “हरी अश्वौ “ते त्वां “ववक्षतुः अवहताम् ॥ ॥ ५ ॥
 
 
Line ४४३ ⟶ ४८२:
आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥२६
 
हे “वज्रिन् वज्रवन्निन्द्र “नदीवृतम् । नदनान्नद्य आपः । श्रूयते हि- अहावनदता हते तस्मादा नद्यो नाम स्थ ' (तै. सं. ५. ६. १. २) इति । ता आवृण्वन्तं “वृत्रम् अवर्षणशीलं मेघमसुरं वा “यदा यस्मिन् काले "शवसा बलेन “अवधीः अहिंसीः । शिष्टं समानम् ॥
 
 
Line ४५७ ⟶ ४९७:
आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥२७
 
हे इन्द्र “ते तवानुजः “विष्णुः व्यापनशीलो देवः “ओजसा बलेन “यदा यस्मिन् काले “त्रीणि पदानि पदत्रयरूपेण त्रीँल्लोकान् “विचक्रमे विक्रान्तवान् परिच्छिन्नवान् । गतमन्यत् ॥
 
 
Line ४७१ ⟶ ५१२:
आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥२८
 
हे इन्द्र त्वदीयौ “हर्यता हर्यतौ कान्तौ “हरी हरणशीलावश्वौ “दिवेदिवे प्रतिदिवसं “यदा यस्मिन् काले “वावृधाते प्रवृद्धौ बभूवतुः “आदित् अनन्तरमेव त्वया “विश्वा विश्वानि सर्वाणि “भुवनानि भूतजातानि “येमिरे नियम्यन्ते स्म ।
 
 
Line ४८५ ⟶ ५२७:
आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥२९
 
हे “इन्द्र “तुभ्यं त्वदर्थं 'मारुतीः मारुत्यो मरुद्रूपाः “ते त्वदीयाः “विशः प्रजाः “यदा यस्मिन् काले “नियेमिरे नियच्छन्ति भूतजातानि । अन्यद्गतम् ॥
 
 
Line ४९९ ⟶ ५४२:
आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥३०
 
हे इन्द्र “अमुं विप्रकृष्टं “शुक्रं निर्मलं "ज्योतिः द्योतमानं “सूर्यं सर्वस्य प्रेरकं शोभनवीर्यं वादित्यं “दिवि द्युलोके जगतः प्रकाशनाय “यदा यस्मिन् काले “अधारयः धारितवानसि । समानमन्यत् ॥
 
 
Line ५१३ ⟶ ५५७:
जामिम् । पदाऽइव । पिप्रतीम् । प्र । अध्वरे ॥३१
 
हे “इन्द्र “विप्रः मेधावी स्तोता “अध्वरे यज्ञे “इमां पुरोवर्तिनीं “पिप्रतीं पूजयन्तीं प्रीणयन्ती वा सुष्टुतिं शोभनां स्तुतिं “धीतिभिः कर्मभिः परिचरणैः सार्धं “ते त्वां “प्र “इयर्ति प्रेरयति प्रगमयति । “जामिं "पदेव यथा बन्धुभूतं पुरुषमुत्कृष्टानि पदानि स्थानानि प्रापयति तद्वत् ॥
 
 
Line ५२७ ⟶ ५७२:
नाभा । यज्ञस्य । दोहना । प्र । अध्वरे ॥३२
 
“अध्वरे यज्ञे “अस्य इन्द्रस्य “धामनि स्थाने तेजसि वा “प्रिये प्रीणयितव्ये सति “समीचीनासः संगताः स्तोतारः “यत् यदा “प्र “अस्वरन् प्रकर्षेणास्तुवन् । ‘ स्वृ शब्दोपतापयोः'। अयाळिन्द्रस्य प्रिया धामानि ' (तै. ब्रा. ३. ५. ७. ६) इति हि निगमः । कस्मिन् देशे । “नाभा नाभौ पृथिव्या नाभिस्थानीये मध्ये “यज्ञस्य यजनसाधनस्य सोमस्य “दोहना दोहने दोहनाधिकरणेऽभिषवस्थाने । वेद्यामित्यर्थः । तदानीं धनं प्रदेहीत्युत्तरत्र संबन्धः ॥
 
 
Line ५४१ ⟶ ५८७:
होताऽइव । पूर्वऽचित्तये । प्र । अध्वरे ॥३३
 
“सुवीर्यं शोभनवीर्योपेतं “स्वश्व्यं शोभनेनाश्वसंघेन च युक्तं “सुगव्यं शोभनगोसंघयुक्तं च धनं हे “इन्द्र “नः अस्मभ्यं दद्धि ददस्व । ‘दद दाने'। अनुदात्तेत् । व्यत्ययेन परस्मैपदम् । छान्दसः शपो लुक्। अहं च “अध्वरे यागे “होतेव यथा मानुषो होतर्त्विक् स्तौति एवमेव "पूर्वचित्तये पूर्वप्रज्ञानायान्येभ्यः स्तोतृभ्यः पूर्वमेवास्मत्स्तोत्रपरिज्ञानाय प्राशंसिषमिति शेषः ॥ ॥ ६ ॥ ॥ २ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.१२" इत्यस्माद् प्रतिप्राप्तम्