"ऋग्वेदः सूक्तं १०.४०" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
रथं यान्तं कुह को ह वां नरा परति दयुमन्तंसुविताय भूषति |
परातर्यावाणं विभ्वं विशे-विशेवस्तोर वस्तोर्वहमानं धिया शमि ॥
कुह सविद दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतःकुहोषतुः |
को वां शयुत्रा विधवेव देवरं मर्यं नयोषा कर्णुते सधस्थ आ ॥
परातर्जरेथे जरणेव कापया वस्तोर-वस्तोर्यजता गछथोग्र्हम |
कस्य धवस्रा भवथः कस्य वा नरा राजपुत्रेवसवनाव गछथः ॥
 
युवां मर्गेव वारणा मर्गण्यवो दोषा वस्तोर्हविषा निह्वयामहे |
युवं होत्रां रतुथा जुह्वते नरेषं जनायवहथः शुभस पती ॥
युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिताप्र्छे वां नरा |
भूतं मे अह्न उत भूतमक्तवेऽशवावते रथिने शक्तमर्वते ॥
युवं कवी षठः पर्यश्विना रथं विशो न कुत्सोजरितुर्नशायथः |
युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्क्र्तं न योषणा ॥
 
युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः |
युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके ॥
युवं ह कर्शं युवमश्विना शयुं युवं विधन्तंविधवामुरुष्यथः |
युवं सनिभ्य सतनयन्तमश्विनापव्रजमूर्णुथः सप्तास्यम ॥
जनिष्ट योषा पतयत कनीनको वि चारुहन वीरुधोदंसना अनु |
आस्मै रीयन्ते निवनेव सिन्धवो.अस्मा अह्नेभवति तत पतित्वनम ॥
 
जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु परसितिन्दीधियुर्नरः |
वामं पित्र्भ्यो य इदं समेरिरे मयःपतिभ्यो जनयः परिष्वजे ॥
न तस्य विद्म तदु षु पर वोचत युवा ह यद युवत्याःक्षेति योनिषु |
परियोस्रियस्य वर्षभस्य रेतिनो गर्हंगमेमाश्विना तदुश्मसि ॥
आ वामगन सुमतिर्वाजिनीवसू नयश्विना हर्त्सु कामायंसत |
अभूतं गोपा मिथुना शुभस पती परियार्यम्णो दुर्यानशीमहि ॥
 
ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरंवचस्यवे |
कर्तं तीर्थं सुप्रपाणं शुभस पतीस्थाणुं पथेष्ठामप दुर्मतिं हतम ॥
कव सविदद्य कतमास्वश्विना विक्षु दस्रा मादयेतेशुभस पती |
क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वायजमानस्य वा गर्हम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४०" इत्यस्माद् प्रतिप्राप्तम्