"ऋग्वेदः सूक्तं ८.१५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९:
 
{{सायणभाष्यम्|
‘तम्वभि' इति त्रयोदशर्चं तृतीयं सूक्तमौष्णिहमैन्द्रम् । पूर्वोक्तावेवर्षी । तथा चानुक्रम्यते-- ‘ तम्वभि सप्तोनौष्णिहम्' इति । महाव्रते निष्केवल्य औष्णिहतृचाशीतावुत्तमावर्जमेतत्सूक्तम् । सूत्र्यते हि--' तम्वभि प्र गायतेत्युत्तमामुद्धरति' (ऐ. आ. ५. २. ५) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्रह्मशस्त्र आद्यस्तृचो वैकल्पिकोऽनुरूपः । सूत्रितं च- तम्वभि प्र गायत वयमु त्वामपूर्व्य ' (आश्व. श्रौ. ७.८) इति ॥
 
 
तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम् ।
Line ५२ ⟶ ५४:
इन्द्रम् । गीःऽभिः । तविषम् । आ । विवासत ॥१
 
"पुरुहूतं बहुभिराहूतं "पुरुष्टुतं बहुभिः स्तुतं “तमु तमेवेन्द्रं हे स्तोतारः "अभि “प्र “गायत अभिमुखं प्रकर्षेण स्तुध्वम् । एतदेव स्पष्टयति । "तविषं महान्तम् "इन्द्रं "गीर्भिः वाग्भिः “आ “विवासत परिचरत ॥
 
 
Line ६६ ⟶ ६९:
गिरीन् । अज्रान् । अपः । स्वः । वृषऽत्वना ॥२
 
"द्विबर्हसः द्वयोः स्थानयोः परिवृढस्य "यस्य इन्द्रस्य "बृहत् महत् "सहः बलं "रोदसी द्यावापृथिव्यौ "दाधार धारयति । छान्दसो लिट् । तुजादित्वाभ्यासदीर्घः । तथा “अज्रान् क्षिप्रगमनान् “गिरीन् पर्वतान् मेघान् वा "स्वः सरणशीलाः “अपः उदकानि च "वृषत्वना वृषत्वेन वीर्येण यस्येन्द्रस्य बलं धारयति तत्रावस्थापयति । तम्वभीति पूर्वया संबन्धः स त्वमित्युत्तरया वा ।
 
 
Line ८० ⟶ ८४:
इन्द्र । जैत्रा । श्रवस्या । च । यन्तवे ॥३
 
हे "पुरुष्टुत बहुभिः स्तुत “इन्द्र "सः पूर्वोक्तगुणस्त्वं "राजसि दीप्यसे ईशिषे वा । अपि च त्वम् "एकः सहायरहितः केवल एवं सन् "वृत्राणि आवरकाणि शत्रुजातानि “जिघ्नसे हतवानसि । किमर्थम् । जैत्राणि जेतव्यानि धनानि “श्रवस्या श्रवस्यानि श्रवणीयान्यन्नानि यद्वा श्रवणार्हाणि यशांसि “च "यन्तवे यन्तुं नियन्तुं स्वाधीनं कर्तुम् ॥
 
 
आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्रह्मशस्त्रे ‘तं ते मदम्' इति तृचो वैकल्पिकः स्तोत्रियः । सूत्र्यते हि - तं ते मदं गृणीमसि तम्वभि प्र गायत' (आश्व. श्रौ. ७.८) इति ।
 
तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम् ।
Line ९४ ⟶ १०१:
ऊं इति । लोकऽकृत्नुम् । अद्रिऽवः । हरिऽश्रियम् ॥४
 
हे "अद्रिवः वज्रवन्निन्द्र "ते त्वदीयं "तं "मदं सोमपानजनितं हर्षं "गृणीमसि गृणीमः प्रशंसामः । ‘गॄ शब्दे'। क्र्यादिः । ‘प्वादीनां ह्रस्वः'। 'इदन्तो मसि' इति मस इकारागमः । कीदृशम् । "वृषणं वर्षितारं कामानां "पृत्सु संग्रामेषु "सासहिं शत्रूणामभिभवितारं "लोककृत्नुं लोकस्य स्थानस्य कर्तारं "हरिश्रियं हरिभ्यामश्वाभ्यां श्रयणीयं सेव्यम् । उशब्दः समुच्चये पदपूरणे वा ॥
 
 
Line १०८ ⟶ ११६:
मन्दानः । अस्य । बर्हिषः । वि । राजसि ॥५
 
हे इन्द्र "येन आत्मीयेन मदेन "आयवे और्वशेयाय "मनवे विवस्वतः पुत्राय "च "ज्योतींषि सूर्यादीनि वृत्रादिभिरावृतानि तद्धरणेन "विवेदिथ अलम्भयः। प्रज्ञापितवान् प्रकाशितवानसीत्यर्थः । तेन मदेन “मन्दानः मोदमानस्त्वम् "अस्य “बर्हिषः वृद्धस्य यज्ञस्य “वि “राजसि विशेषेणेशिषे । यद्वा । अस्येति तृतीयार्थे षष्ठी । अनेन बर्हिषा वृद्धेन' हृष्यन् वि राजसि विशेषेण दीप्यसे ॥ ॥१७॥
 
 
Line १२२ ⟶ १३१:
वृषऽपत्नीः । अपः । जय । दिवेऽदिवे ॥६
 
हे इन्द्र “ते त्वदीयं “तत् प्रसिद्धं बलम् "अद्य “चित् अद्यापि “पूर्वथा पूर्वस्मिन्काल इव “उक्थिनः शस्त्रिणः स्तोतारः "अनु “ष्टुवन्ति क्रमेण प्रशंसन्ति । स त्वं "वृषपत्नीः वृषा वर्षिता पर्जन्यः पतिर्यासां तादृशीः “अपः “दिवेदिवे प्रतिदिवसं "जय स्वायत्तं कुरु ॥
 
 
Line १३६ ⟶ १४६:
वज्रम् । शिशाति । धिषणा । वरेण्यम् ॥७
 
हे इन्द्र “त्यत् तत् प्रसिद्धम् "इन्द्रियम् इन्द्रस्य लिङ्गं "बृहत् प्रभूतं वीर्यं “धिषणा स्तुतिः “शिशाति निःश्यति तीक्ष्णीकरोति । तथा “तव त्वदीयं “शुष्मं शोषकं बलम् “उत अपि च “क्रतुं प्रज्ञानं बलं कर्म वा "वरेण्यं वरणीयं "वज्रम् आयुधं च स्तुतिस्तीक्ष्णीकरोति ॥
 
 
Line १५० ⟶ १६१:
त्वाम् । आपः । पर्वतासः । च । हिन्विरे ॥८
 
हे “इन्द्र "तव त्वदीयं "पौंस्यं बलं “द्यौः "वर्धति वर्धयति । त्वदीयं “श्रवः यशः "पृथिवी वर्धयति । वृधेर्ण्यन्ताल्लटि शपि छन्दस्युभयथा' इत्यार्धधातुकत्वात् “ णेरनिटि' इति णिलोपः । तं “त्वाम् "आपः उदकानि अन्तरिक्षाणि "पर्वतासः पर्वताः पर्ववन्तो मेघाः “च गिरयश्च वा “हिन्विरे प्रीणयन्ति स्वामित्वेन प्राप्नुवन्ति वा ।।
 
 
Line १६४ ⟶ १७६:
त्वाम् । शर्धः । मदति । अनु । मारुतम् ॥९
 
हे इन्द्र “बृहन् महान् "क्षयः निवासहेतुः “विष्णुः “मित्रः “वरुणः च “त्वां “गृणाति स्तौति । तथा “मारुतं मरुत्संबन्धि “शर्धः बलं "त्वाम् "अनु "मदति तव मदमनुलक्ष्य पश्चान्माद्यति । त्वामनुमादयति वा ॥
 
 
Line १७८ ⟶ १९१:
सत्रा । विश्वा । सुऽअपत्यानि । दधिषे ॥१०
 
हे “इन्द्र “वृषा वर्षिता “त्वं "जनानां देवजनानां मध्ये "मंहिष्ठः दातृतमः "जज्ञिरे प्रादुर्भवसि । अत एव "विश्वा सर्वाणि "स्वपत्यानि शोभनैः पुत्रादिभिः सहितानि “सत्रा सह "दधिषे दातुं धारयसि । ददासि वा ॥ ॥ १८ ॥
 
 
Line १९२ ⟶ २०६:
न । अन्यः । इन्द्रात् । करणम् । भूयः । इन्वति ॥११
 
हे “पुरुष्टुत बहुभिः स्तुतेन्द्र “त्वम् "एकः असहाय एव सन् "सत्रा । महन्नामैतत् । महान्ति “वृत्राणि शत्रुजातानि । यद्वा । सत्रेति सहार्थे । सहैव युगपदेवैकयत्नेनैव “तोशसे हिनस्सि । तोशतिर्वधकर्मा । अकर्तुं शक्तानीति भावः । अपि चास्मात् "इन्द्रात् "अन्यः कश्चित् "भूयः बहुतरं "करणं कर्म वृत्रवधादिकं "न "इन्वति न प्राप्नोति । इन्द्र एवं कर्तुं शक्नोतीति भावः ॥
 
 
Line २०६ ⟶ २२१:
अस्माकेभिः । नृऽभिः । अत्र । स्वः । जय ॥१२
 
हे “इन्द्र "यत् यस्मिन् संग्रामे त्वां "मन्मशः मन्मना स्तोत्रेण "नाना बहुप्रकारं "हवन्ते आह्वयन्ति । किमर्थम् । “ऊतये रक्षायै । "अत्र अस्मिन् संग्रामे “अस्माकेभिः अस्माकैरस्मदीयैरेव "नृभिः नेतृभिः स्तोतृभिराहूतः सन् "स्वः शत्रुबलं “जय अभिभव ॥
 
 
Line २१९ ⟶ २३५:
 
इन्द्रम् । जैत्राय । हर्षय । शचीऽपतिम् ॥१३
 
हे स्तोतः "महे महते "नः अस्माकं “क्षयाय । गृहनामैतत् । गृहाय । तादर्थ्ये चतुर्थी । गृहार्थम् “अरम् अलं पर्याप्तं "विश्वा विश्वानि व्याप्तानि “रूपाणि इन्द्रगतानि गुणजातानि “आविशन् स्तुत्या व्याप्नुवन् "शचीपतिम् । शचीति कर्मनाम । कर्मणां पालकम् । यद्वा । शच्या इन्द्राण्या भर्तारम् । तमेव “इन्द्रं "जैत्राय जेतव्यधनार्थं “हर्षय तोषय । स्तुत्या परिचरणेन वेति शेषः ॥ ॥ १९ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.१५" इत्यस्माद् प्रतिप्राप्तम्