"ऋग्वेदः सूक्तं १०.४०" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
रथं यान्तं कुह को ह वां नरा परतिप्रति दयुमन्तंसुवितायद्युमन्तं सुविताय भूषति ।
परातर्यावाणंप्रातर्यावाणं विभ्वं विशे-विशेवस्तोरविशेविशे वस्तोर्वहमानंवस्तोर्वस्तोर्वहमानं धिया शमि ॥१॥
कुह सविद दोषास्विद्दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतःकुहोषतुःकरतः कुहोषतुः
को वां शयुत्रा विधवेव देवरं मर्यं नयोषा कर्णुतेयोषा कृणुते सधस्थ आ ॥२॥
परातर्जरेथेप्रातर्जरेथे जरणेव कापया वस्तोर-वस्तोर्यजतावस्तोर्वस्तोर्यजता गछथोग्र्हमगच्छथो गृहम्
कस्य धवस्राध्वस्रा भवथः कस्य वा नरा राजपुत्रेवसवनावराजपुत्रेव गछथःसवनाव गच्छथः ॥३॥
युवां मर्गेवमृगेव वारणा मर्गण्यवोमृगण्यवो दोषा वस्तोर्हविषा निह्वयामहेनि ह्वयामहे
 
युवं होत्रामृतुथा जुह्वते नरेषं जनाय वहथः शुभस्पती ॥४॥
युवां मर्गेव वारणा मर्गण्यवो दोषा वस्तोर्हविषा निह्वयामहे ।
युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिताप्र्छेदुहिता पृच्छे वां नरा ।
युवं होत्रां रतुथा जुह्वते नरेषं जनायवहथः शुभस पती ॥
भूतं मे अह्न उत भूतमक्तवेऽशवावतेभूतमक्तवेऽश्वावते रथिने शक्तमर्वते ॥५॥
युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिताप्र्छे वां नरा ।
युवं कवी षठःष्ठः पर्यश्विना रथं विशो न कुत्सोजरितुर्नशायथःकुत्सो जरितुर्नशायथः
भूतं मे अह्न उत भूतमक्तवेऽशवावते रथिने शक्तमर्वते ॥
युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्क्र्तंनिष्कृतं न योषणा ॥६॥
युवं कवी षठः पर्यश्विना रथं विशो न कुत्सोजरितुर्नशायथः ।
युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्क्र्तं न योषणा ॥
 
युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः ।
युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके ॥७॥
युवं ह कर्शंकृशं युवमश्विना शयुं युवं विधन्तंविधवामुरुष्यथःविधन्तं विधवामुरुष्यथः
युवं सनिभ्य स्तनयन्तमश्विनाप व्रजमूर्णुथः सप्तास्यम् ॥८॥
युवं सनिभ्य सतनयन्तमश्विनापव्रजमूर्णुथः सप्तास्यम ॥
जनिष्ट योषा पतयत कनीनकोपतयत्कनीनको वि चारुहनचारुहन्वीरुधो वीरुधोदंसनादंसना अनु ।
आस्मै रीयन्ते निवनेव सिन्धवो.अस्मासिन्धवोऽस्मा अह्नेभवतिअह्ने ततभवति पतित्वनमतत्पतित्वनम् ॥९॥
जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु परसितिन्दीधियुर्नरःप्रसितिं दीधियुर्नरः
 
वामं पित्र्भ्योपितृभ्यो य इदं समेरिरे मयःपतिभ्योमयः पतिभ्यो जनयः परिष्वजे ॥१०॥
जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु परसितिन्दीधियुर्नरः ।
न तस्य विद्म तदु षु परप्र वोचत युवा ह यदयद्युवत्याः युवत्याःक्षेतिक्षेति योनिषु ।
वामं पित्र्भ्यो य इदं समेरिरे मयःपतिभ्यो जनयः परिष्वजे ॥
प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि ॥११॥
न तस्य विद्म तदु षु पर वोचत युवा ह यद युवत्याःक्षेति योनिषु ।
आ वामगन्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अयंसत ।
परियोस्रियस्य वर्षभस्य रेतिनो गर्हंगमेमाश्विना तदुश्मसि ॥
अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्याँ अशीमहि ॥१२॥
आ वामगन सुमतिर्वाजिनीवसू नयश्विना हर्त्सु कामायंसत ।
ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरंवचस्यवेसहवीरं वचस्यवे
अभूतं गोपा मिथुना शुभस पती परियार्यम्णो दुर्यानशीमहि ॥
कर्तंकृतं तीर्थं सुप्रपाणं शुभसशुभस्पती पतीस्थाणुंस्थाणुं पथेष्ठामप दुर्मतिं हतमहतम् ॥१३॥
कवक्व सविदद्यस्विदद्य कतमास्वश्विना विक्षु दस्रा मादयेतेशुभसमादयेते पतीशुभस्पती
क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वायजमानस्यवा यजमानस्य वा गर्हमगृहम् ॥१४॥
 
ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरंवचस्यवे ।
कर्तं तीर्थं सुप्रपाणं शुभस पतीस्थाणुं पथेष्ठामप दुर्मतिं हतम ॥
कव सविदद्य कतमास्वश्विना विक्षु दस्रा मादयेतेशुभस पती ।
क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वायजमानस्य वा गर्हम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४०" इत्यस्माद् प्रतिप्राप्तम्