"बृहदारण्यक उपनिषद् 6p" इत्यस्य संस्करणे भेदः

complete sixth section
No edit summary
पङ्क्तिः १:
अथ षष्ठोऽध्यायः ।
<poem><span style="font-size: 14pt; line-height: 200%">
 
'''प्रथमं ब्राह्मणम्'''
 
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति ।
मन्त्र १[VI.1.1]
ॐ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद
ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति ।
प्राणो वै ज्येष्ठश्च श्रेष्ठश्च ।
ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्य्भवति ।
अपि च येषां बुभूषति
य एवं वेद ॥ ६,१.१ ॥
 
यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति ।
मन्त्र २[VI.1.2]
यो ह वै वसिष्ठां वेद
वसिष्ठः स्वानां भवति ।
वाग्वै वसिष्ठा ।
वसिष्ठः स्वानां भवत्यपिभवति ।
अपि च येषां बुभूषति
य एवं वेद ॥ ६,१.२ ॥
 
 
मन्त्र ३[VI.1.3]
यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे ।
प्रतितिष्ठति समे
प्रतितिष्ठति दुर्गे ।
चक्षुर्वै प्रतिष्ठा
चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति ।
प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे ।
य एवं वेद ॥ बृह. ६,१.३ ॥
प्रतितिष्ठति दुर्गे
य एवं वेद ॥ ३ ॥
 
मन्त्र ४[VI.1.4]
यो ह वै सम्पदं वेद
स हास्मै पद्यते
यं कामं कामयते ।
श्रोत्रं वै सम्पच्
छ्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः ।
स हास्मै पद्यते
यं कामं कामयते
य एवं वेद ॥ ४ ॥
 
यो ह वै संपदं वेद सं हास्मै पद्यते यं कामं कामयते ।
मन्त्र ५[VI.1.5]
श्रोत्रं वै संपत् ।
यो ह वा आयतनं वेदाऽऽयतन स्वानां भवति
श्रोत्रे हीमे सर्वे वेदा अभिसंपन्नाः ।
आयतनं जनानाम् ।
सं हास्मै पद्यते यं कामं कामयते ।
मनो वा आयतनम्
य एवं वेद ॥ ६,१.४ ॥
आयतन स्वानां भवत्य्
आयतनं जनानाम्
य एवं वेद ॥ ५ ॥
 
 
मन्त्र ६[VI.1.6]
यो ह वा आयतनं वेदायतनं स्वानां भवत्यायतनं जनानाम् ।
यो ह वै प्रजातिं वेद
मनो वा आयतनम् ।
प्रजायते ह प्रजया पशुभी
आयतनं स्वानां भवत्यायतनं जनानाम् ।
य एवं वेद ॥ ६,१.५ ॥
 
 
यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभिः ।
रेतो वै प्रजातिः ।
प्रजायते ह प्रजया पशुभिर्पशुभिः ।
य एवं वेद ॥ बृह. ६,१.६ ॥
 
 
ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः ।
मन्त्र ७[VI.1.7]
तद्धोचुः को नो वसिष्ठ इति ।
ते हेमे प्राणा
तद्धोवाच यस्मिन् व उत्क्रान्त इदं शरीरं पापियो मन्यते स वो वसिष्ठ इति ॥ ६,१.७ ॥
अहश्रेयसे विवदमाना
ब्रह्म जग्मुस्तद्धोचुः
को नो वसिष्ठ इति ।
तद्धोवाच
यस्मिन्व उत्क्रान्त इद शरीरं पापीयो मन्यते
स वो वसिष्ठ इति ॥ ७ ॥
 
मन्त्र ८[VI.1.8]
वाग्घोच्चक्राम ।
सा संवत्सरं प्रोष्या।आ।आगत्योवाचप्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
कथमशकत मदृते जीवितुमिति ।
प्रविवेश ह वाक् ॥ ६,१.८ ॥
ते होचुऱ्
 
यथाऽकला
अवदन्तो वाचा
प्राणन्तः प्राणेन
पश्यन्तश्चक्षुषा
शृण्वन्तः श्रोत्रेण
विद्वासो मनसा
प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह वाक् ॥ ८ ॥
 
मन्त्र ९[VI.1.9]
चक्षुर्होच्चक्राम ।
तत्संवत्सरं प्रोष्याऽऽगत्योवाचप्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथान्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
कथमशकत मदृते जीवितुमिति ।
प्रविवेश ह चक्षुः ॥ बृह. ६,१.९ ॥
ते होचुर्
 
यथान्धा
 
अपश्यन्तश्चक्षुषा
श्रोत्रं होच्चक्राम ।
प्राणन्तः प्राणेन
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
वदन्तो वाचा
ते होचुः यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
शृण्वन्तः श्रोत्रेण
प्रविवेश ह श्रोत्रम् ॥ ६,१.१० ॥
विद्वासो मनसा
प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह चक्षुः ॥ ९ ॥
 
मन्त्र १०[VI.1.10]
श्रोत्र होच्चक्राम ।
तत्संवत्सरं प्रोष्याऽऽगत्योवाच
कथमशकत मदृते जीवितुमिति ।
ते होचुर्
यथा बधिरा
अशृण्वन्तः श्रोत्रेण
प्राणन्तः प्राणेन
वदन्तो वाचा
पश्यन्तश्चक्षुषा
विद्वासो मनसा
प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह श्रोत्रम् ॥ १० ॥
 
मन्त्र ११[VI.1.11]
मनो होच्चक्राम ।
तत्संवत्सरं प्रोष्याऽऽगत्योवाचप्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति ।
कथमशकत मदृते जीवितुमिति ।
प्रविवेश ह मनः ॥ ६,१.११ ॥
ते होचुर्
 
यथा मुग्धा
अविद्वासो मनसा
प्राणन्तः प्राणेन
वदन्तो वाचा
पश्यन्तश्चक्षुषा
शृण्वन्तः श्रोत्रेण
प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह मनः ॥ ११ ॥
 
मन्त्र १२[VI.1.12]
रेतो होच्चक्राम ।
तत्संवत्सरं प्रोष्याऽऽगत्योवाचप्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथा क्लीबा अप्रजायमाना रेतासा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति ।
कथमशकत मदृते जीवितुमिति ।
प्रविवेश ह रेतः ॥ बृह. ६,१.१२ ॥
ते होचुर्
यथा क्लीबा
अप्रजायमाना रेतसा
प्राणन्तः प्राणेन
वदन्तो वाचा
पश्यन्तश्चक्षुषा
शृण्वन्तः श्रोत्रेण
विद्वासो मनसैवमजीविष्मेति ।
प्रविवेश ह रेतः ॥ १२ ॥
 
 
मन्त्र १३[VI.1.13]
अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ्खून्त्संवृहेदेवं हैवेमान् प्राणान्त्संववर्ह ।
ते होचुः मा भगव उत्क्रमीः ।
यथा महासुहयः सैन्धवः पड्वीशशङ्कून्संवृहेद्
एव हैवेमान्प्राणान्संववर्ह ।
ते होचुर्
मा
भगव
उत्क्रमीर्
न वै शक्ष्यामस्त्वदृते जीवितुमिति ।
तस्यो मे बलिं कुरुतेति
तथेति ॥ ६,१.१३ ॥
 
 
सा ह वागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति ।
मन्त्र १४[VI.1.14]
यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुः ।
सा ह वागुवाच
यद्वा अहं वसिष्ठाऽस्मिसंपदस्मि त्वं तत्संपदसीति श्रोत्रम् ।
यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनः ।
त्वं तद्वसिष्ठोऽसीति ।
यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतः ।
यद् वा अहं प्रतिष्ठास्मि
तस्यो मे किमन्नं किं वास इति ।
त्वं तत्प्रतिष्ठोऽसीति चक्षुर्
यदिदं किञ्चा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नम् ।
यद्वा अह सम्पदस्मि
त्वं तत् सम्पदसीति श्रोत्रम् ।
यद् वा अहमायतनमस्मि
त्वं तदायतनमसीति मनो
यद्वा अहं प्रजातिरस्मि
त्वं तत् प्रजातिरसीति रेतस्
तस्यो मे किमन्नम्
किं वास इति ।
यदिदं किञ्चाऽऽश्वभ्य
आ कृमिभ्य
आ कीटपतङ्गेभ्यस्
तत्तेऽन्नम्
आपो वास इति ।
न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद ।
तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्ति ।
नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद ।
एतमेव तदन्नमनग्नं कुर्वन्तो मन्यन्ते ॥ बृह. ६,१.१४ ॥
तद् विद्वासः श्रोत्रिया अशिष्यन्त आचामन्त्य्
अशित्वाऽऽचामन्त्य्
एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते ॥ १४ ॥
 
इति प्रथमं ब्राह्मणम् ॥
Line १७३ ⟶ १०१:
'''द्वितीयं ब्राह्मण्'''
 
श्वेतकेतुर्वा आरुणेयः पन्चालानां परिषदमाजगाम ।
मन्त्र १[VI.2.1]
श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम ।
स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् ।
तमुदीक्ष्याभ्युवाद कुमारा३ इति ।
स भो३ इति प्रतिशुश्राव ।
कुमारा३ इति ।
अनुशिष्टो न्वसि पित्रेति ।
स भोः ३ इति प्रतिशुश्राव
ओमिति होवाच ॥ बृह. ६,२.१ ॥
अनुशिष्टोऽन्वसि पित्रेत्य्
 
ओमिति होवाच ॥ १ ॥
 
मन्त्र २[VI.2.2]
वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति ।
नेति होवाच ।
वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति ।
नेति हैवोवाच ।
वेत्थो यथाऽसौयथासौ लोक एवं बहुभिः पुनःपुनःपुनः पुनः प्रयद्भिर्न संपूर्यता३ इति ।
सम्पूर्यता३ इति
नेति हैवोवाच ।
वेत्थो यतिथ्यामाहुत्यायतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति ।
समुत्थाय वदन्ती३ इति ।
नेति हैवोवाच ।
वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा
यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा
ऽपिअपि हि न ऋषेर्वचः श्रुतम्श्रुतं
द्वे सृती अशृणवं पितृणाम्पितॄणामहं देवानामुत मर्त्यानाम् ।
ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति ।
अहं देवानामुत मर्त्यानाम्
नाहमत एकं चन वेदेति होवाच ॥ ६,२.२ ॥
ताभ्यामिदं विश्वमेजत्समेति
 
यदन्तरा पितरं मातरं चेति ।
 
नाहमत एकं चन वेदेति होवाच ॥ २ ॥
अथैनं वसत्योपमन्त्रयां चक्रे ।
अनादृत्य वसतिं कुमारः प्रदुद्राव ।
स आजगाम पितरम् ।
तं होवाच इति वाव किल नो भवान् पुरानुशिष्टानवोच इति ।
कथं सुमेध इति ।
पञ्च मा प्रश्नान् राजन्यबन्धुरप्राक्षीत् ।
ततो नैकं चन वेदेति ।
कतमे त इति ।
इम इति ह प्रतीकान्युदाजहार ॥ बृह. ६,२.३ ॥
 
मन्त्र ३[VI.2.3]
अथैनं वसत्योपमन्त्रयां चक्रे
ऽनादृत्य वसतिं कुमारः प्रदुद्राव ।
स आजगाम पितरम्
त होवाचेति वाव किल नो भवान्पुराऽनुशिष्टानवोच इति ।
कथ,
सुमेध इति ।
पञ्च मा प्रश्नान्राजन्यबन्धुरप्राक्षीत्
ततो नैकञ्चन वेदेति ।
कतमे त इति
इम इति ह प्रतीकान्युदाजहार ॥ ३ ॥
 
स होवाच तथा नस्त्वं तत जानीथा यथा यदहं किंच वेद सर्वमहं तत्तुभमवोचम् ।
मन्त्र ४[VI.2.4]
प्रेहि तु तत्र ।
स होवाच
प्रतीत्य ब्रह्मचर्यं वत्स्याव इति ।
तथा नस्त्वम्
तात
जानीथा यथा
यदहं किञ्च वेद
सर्वमहं तत्तुभमवोचम् ।
प्रेहि तु
तत्र प्रतीत्य
ब्रह्मचर्यं वत्स्याव इति ।
भवानेव गच्छत्विति ।
स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास ।
तस्मा आसनमाहृत्योदकमाहारयां चकार ।
तस्मा आसनमाहृत्योदकमहारयां चकाराथ हास्मा
अथ हास्मा अर्घ्यं चकार ।
तं होवाच वरं भगवते गौतमाय दद्म इति ॥ ६,२.४ ॥
त होवाच
वरं भगवते गौतमाय दद्म इति ॥ ४ ॥
 
मन्त्र ५[VI.2.5]
स होवाच
प्रतिज्ञातो म एष वरो
यां तु कुमारस्यान्ते वाचमभाषथास्
तां मे ब्रूहीति ॥ ५ ॥
 
स होवाच प्रतिज्ञतो म एष वरः ।
मन्त्र ६[VI.2.6]
यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ६,२.५ ॥
स होवाच
दैवेषु वै
गौतम
तद्वरेषु
मानुषाणां ब्रूहीति ॥ ६ ॥
 
मन्त्र ७[VI.2.7]
स होवाच
विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां
परिधानस्य
मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति ।
स वै
गौतम
तीर्थेनेच्छासा इत्य्
उपैम्यहं भवन्तमिति वाचा ह स्मैव पूर्व उपयन्ति ।
स होपायनकीर्त्योवास ॥ ७ ॥
 
स होवाच दैवेषु वै गौतम तद्वरेषु ।
मन्त्र ८[VI.2.8]
मानुषाणां ब्रूहीति ॥ बृह. ६,२.६ ॥
स होवाच
तथा नस्त्वम्
गौतम
माऽपराधास्तव च पितामहा
यथेयं विद्येतः पूर्वं न कस्मिꣳश्चन ब्राह्मण उवास
तां त्वहं तुभ्यं वक्ष्यामि
को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ८ ॥
 
मन्त्र ९[VI.2.9]
असौ वै लोकोऽग्निर्
गौतम ।
तस्याऽऽदित्य एव समिद्
रश्मयो धूमो
ऽहरर्चिर्
दिशोऽङ्गारा
अवान्तरदिशो विस्फुलिङ्गास्
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति
तस्या आहुत्यै सोमो राजा सम्भवति ॥ ९ ॥
 
स होवाच विज्ञायते हास्तिहिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य ।
मन्त्र १०[VI.2.10]
मा नो भवान् बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति ।
पर्जन्यो वा अग्निर्
स वै गौतम तीर्थेनेच्छसा इति
उपैम्यहं भवन्तमिति ।
तस्य संवत्सर एव समिद्
वाचा ह स्मैव पूर्व उपयन्ति ।
अभ्राणि धूमो
स होपायनकीर्त्योवास ॥ ६,२.७ ॥
विद्युदर्चिर्
अशनिरङ्गारा
ह्रादुनयो विस्फुलिङ्गास्
तस्मिन्नेतस्मिन्नग्नौ देवाः सोम राजानं जुह्वति
तस्या आहुत्यै वृष्टिः सम्भवति ॥ १० ॥
 
मन्त्र ११[VI.2.11]
अयं वै लोकोऽग्निर्
गौतम ।
तस्य पृथिव्येव समिद्
अग्निर्धूमो
रात्रिरर्चिश्
चन्द्रमा अङ्गारा
नक्षत्राणि विष्फुलिङ्गास्
तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति
तस्या आहुत्या अन्न सम्भवति ॥ ११ ॥
 
स होवाच तथा नस्त्वं गौतम मापराधास्तव च पितामहाः ।
मन्त्र १२[VI.2.12]
यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मन उवास ।
पुरुषो वा अग्निर्
तां त्वहं तुभ्यं वक्ष्यामि ।
गौतम ।
को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ बृह. ६,२.८ ॥
तस्य व्यात्तमेव समित्
 
प्राणो धूमो
 
वागर्चिश्
असौ वै लोकोऽग्निर्गौतम ।
चक्षुरङ्गाराः
तस्यादित्य एव समित् ।
श्रोत्रं विस्फुलिङ्गास्
रश्मयो धूमः ।
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति
अहरर्चिः ।
तस्या आहुत्यै रेतः सम्भवति ॥ १२ ॥
दिशोऽङ्गाराः ।
अवान्तरदिशो विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति ।
तस्या आहुत्यै सोमो राजा संभवति ॥ ६,२.९ ॥
 
 
पर्जन्यो वा अग्निर्गौतम ।
तस्य संवत्सर एव समित् ।
अभ्राणि धूमः ।
विद्युदर्चिः ।
अशनिरङ्गाराः ।
ह्रादुनयो विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति ।
तस्या आहुत्यै वृष्टिः संभवति ॥ बृह. ६,२.१० ॥
 
 
अयं वै लोकोऽग्निर्गौतम ।
तस्य पृथिव्येव समित् ।
अग्निर्धूमः ।
रात्रिरर्चिः ।
चन्द्रमा अङ्गाराः ।
नक्षत्राणि विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति ।
तस्या आहुत्या अन्नं संभवति ॥ ६,२.११ ॥
 
 
पुरुषो वा अग्निर्गौतम ।
तस्य व्यात्तमेव समित् ।
प्राणो धूमः ।
वागर्चिः ।
चक्षुरङ्गाराः ।
श्रोत्रं विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति ।
तस्या आहुत्यै रेतः संभवति ॥ बृह. ६,२.१२ ॥
 
 
योषा वा अग्निर्गौतम ।
तस्या उपस्थ एव समित् ।
लोमानि धूमः ।
योनिरर्चिः ।
यदन्तः करोति तेऽङ्गाराः ।
अभिनन्दा विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति ।
तस्या आहुत्यै पुरुषः संभवति ।
स जीवति यावज्जीवति ।
अथ यदा म्रियते ॥ ६,२.१३ ॥
 
मन्त्र १३[VI.2.13]
योषा वा आग्निर्
गौतम ।
तस्या उपस्थ एव समिल्
लोमानि धूमो
योनिरर्चिर्
यदन्तः करोति
तेऽङ्गारा
अभिनन्दा विस्फुलिङ्गास्
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति
तस्या आहुत्यै पुरुषः सम्भवति ।
स जीवति यावज्जीवत्य्
अथ यदा म्रियते । १३ ॥
 
मन्त्र १४[VI.2.14]
अथैनमग्नये हरन्ति ।
तस्याग्निरेवाग्निर्भवति
समित्समित् ।
समित्समिद्
धूमो धूमोधूमः ।
अर्चिरर्चिः ।
ऽर्चिरर्चिर्
अङ्गारा अङ्गाराअङ्गाराः ।
विष्फुलिङ्गा विष्फुलिङ्गाः ।
विस्फुलिङ्गा विस्फुलिङ्गास्
तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति
तस्या आहुत्यै पुरुषो भास्वरवर्णः सम्भवतिसंभवतिबृह. ६,२.१४ ॥
 
 
मन्त्र १५[VI.2.15]
ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसंभवन्ति ।
ते य एवमेतद्विदुर्
अर्चिषोऽहः ।
ये चामी अरण्ये श्रद्धा सत्यमुपासते
अह्न आपूर्यमाणपक्षम् ।
तेऽर्चिरभिसम्भवन्त्य्
आपूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति ।
अर्चिषोऽहो
मासेभ्यो देवलोकम् ।
ऽह्न आपूर्यमाणपक्षम्
देवलोकादादित्यम् ।
आपूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति
आदित्याद्वैद्युतम् ।
मासेभ्यो देवलोकम्
तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति ।
देवलोकादादित्यम्
आदित्याद्वैद्युतम्
तान्वैद्युतान्पुरुषो मानस एत्य ब्रह्मलोकान्
गमयति
ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति ।
तेषां न पुनरावृत्तिः ॥ बृह. ६,२.१५ ॥
 
 
अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसंभवन्ति ।
मन्त्र १६[VI.2.16]
धूमाद्रात्रिम् ।
अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति
रात्रेरपक्षीयमाणपक्षम् ।
ते धूममभिसम्भवन्ति
अपक्षीयमाणपक्षाद्यान् षण्मासान् दक्षिणादित्य एति ।
धूमाद्रात्रि,
मासेभ्यः पितृलोकम् ।
रात्रेरपक्षीयमाणपक्षम्
पितृलोकाच्चन्द्रम् ।
अपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्य एति
ते चन्द्रं प्राप्यान्नं भवन्ति ।
मासेभ्यः पितृलोकम्
तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति ।
पितृलोकाच्चन्द्रम्
तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्ते ।
ते चन्द्रं प्राप्यान्नं भवन्ति
आकाशाद्वायुम् ।
तास्तत्र देवा यथा सोम राजानम्
वायोर्वृष्टिम् ।
आप्यायस्व
वृष्टेः पृथिवीम् ।
अपक्षीयस्वेत्य्
ते पृथिवीं प्राप्यान्नं भवन्ति ।
एवमेनास्तत्र भक्षयन्ति ।
ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते ।
तेषां यदा तत्पर्यवैत्य्
लोकान् प्रत्युथायिनस्त एवमेवानुपरिवर्तन्ते ।
अथेममेवाऽऽकाशमभिनिष्पद्यन्ते
अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् ॥ ६,२.१६ ॥
आकाशाद्वायुम्
वायोर्वृष्टिम्
वृष्टेः पृथिवीम्
ते पृथिवीं प्राप्यान्नं भवन्ति
ते पुनः पुरुषाग्नौ हूयन्ते
ततो योषाग्नौ जायन्ते
ते लोकान्प्रत्युथायिनस्त एवमेवानुपरिवर्तन्ते
ऽथ य एतौ पन्थानौ न विदुस्
ते कीटाः
पतङ्गा
यदिदं दन्दशूकम् ॥ १६ ॥
 
इति द्वितीयं ब्राह्मणम् ॥
 
'''तृतीयं ब्राह्मणम्'''
 
स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति संभृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं संनीय जुहोति
मन्त्र १[VI.3.1]
यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् ।
स यः कामयते
तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा ।
महत्प्राप्नुयामित्य्
या तिरश्ची निपद्यसेऽहं विधरणी इति ।
उदगयन आपूर्यमाणपक्षस्य पुण्याहे
तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा ॥ बृह. ६,३.१ ॥
द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कसे चमसे वा
सर्वौषधं फलानीति सम्भृत्य
परिसमुह्य
परिलिप्याग्निमुपसमाधाय
परिस्तीर्याऽऽवृताऽऽज्य सस्कृत्य
पुसा नक्षत्रेण मन्थ सन्नीय
जुहोति ।
यावन्तो देवास्त्वयि
जातवेदस्
तिर्यञ्चो घ्नन्ति पुरुषस्य कामान्
तेभ्योऽहं भागधेयं जुहोमि
ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु
स्वाहा ।
या तिरश्ची निपद्यते
ऽहं विधरणी इति
तां त्वा घृतस्य धारया
यजे सराधनीमह ।
स्वाहा ॥ १ ॥
 
मन्त्र २[VI.3.2]
ज्येष्ठाय स्वाहा
श्रेष्ठाय स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
प्राणाय स्वाहा
वसिष्ठायै स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
वाचे स्वाहा
प्रतिष्ठायै स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
चक्षुषे स्वाहा
सम्पदे स्वाहेति
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
श्रोत्राय स्वाहाऽऽयतनाय स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
मनसे स्वाहा
प्रजात्यै स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
रेतसे स्वाहेति
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ॥ २ ॥
 
ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
मन्त्र ३[VI.3.3]
प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
अग्नये स्वाहेत्य्
वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
अग्नौ हुत्वा
चक्षुषे स्वाहा संपदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
मन्थे सस्रवमवनयति ।
श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
सोमाय स्वाहेत्य्
मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
अग्नौ हुत्वा
रेतसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ बृह. ६,३.२ ॥
मन्थे सस्रवमवनयति ।
भूः स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
भुवः स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
स्वः स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
भूर्भुवः स्वः स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
ब्रह्मणे स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
क्षत्राय स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
भूताय स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
भविष्यते स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
विश्वाय स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
सर्वाय स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ।
प्रजापतये स्वाहेत्य्
अग्नौ हुत्वा
मन्थे सस्रवमवनयति ॥ ३ ॥
 
मन्त्र ४[VI.3.4]
अथैनमभिमृशति
भ्रमदसि
ज्वलदसि
पूर्णमसि
प्रस्तब्धमस्य्
एकसभमसि
हिङ्कृतमसि
हिङ्क्रियमाणमस्य्
उद्गीथमस्य्
उद्गीयमानमसि
श्रावितमसि
प्रत्याश्रावितमस्य्
अर्द्रे सन्दीप्तमसि
विभूरसि
प्रभूरस्य्
अन्नमसि ज्योतिरसि
निधनमसि
संवर्गोऽसीति ॥ ४ ॥
 
अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
मन्त्र ५[VI.3.5]
सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
अथैनमुद्यच्छत्य्
भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
अमस्य्
भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
आम हि ते महि ।
स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
स हि राजेशानोऽधिपतिः
भूर्भुवः स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
स मा राजेशनोऽधिपतिं करोत्विति ॥ ५ ॥
ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
क्षत्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ बृह. ६,३.३ ॥
 
 
अथैनमभिमृशति भ्रमदसि ।
ज्वलदसि ।
पूर्णमसि ।
प्रस्तब्धमसि ।
एकसभमसि ।
हिङ्कृतमसि ।
हिङ्क्रियमानमसि ।
उद्गीथमसि ।
उद्गीयमानमसि ।
श्रावितमसि ।
प्रत्याश्रावितमसि ।
आर्द्रे संदीप्तमसि ।
विभूरसि ।
प्रभूरसि ।
अन्नमसि ।
ज्योतिरसि ।
निधनमसि ।
संवर्गोऽसीति ॥ ६,३.४ ॥
 
 
अथैनमुद्यच्छत्यामंस्यामं हि ते महि ।
स हि राजेशानोऽधिपतिः ।
स मां राजेशनोऽधिपतिं करोत्विति ॥ बृह. ६,३.५ ॥
 
मन्त्र ६[Vi.3.6]
अथैनमाचामति
तत्सवितुर्वरेण्यम् ।
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ।
भूः स्वाहा ।
भर्गो देवस्य धीमहि
मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः ।
मधुमत्पार्थिव रजः ।
मधु द्यौरस्तु नः पिता ।
भुवः स्वाहा ।
धियो यो नः प्रचोदयात् ।
मधुमान्नो वनस्पतिर्वनस्पतिर्मधुमां अस्तु सूर्यः ।
माध्वीर्गवो भवन्तु नः ।
मधुमा अस्तु सूर्यः ।
स्वः स्वाहा ।
माध्वीर्गावो भवन्तु नः ।
सर्वां च सावित्रीमन्वाह ।
स्वः स्वाहेति ।
सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेति अन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति ।
सर्वां च सावित्रीमन्वाह
प्रातरादित्यमुपतिष्ठते ।
सर्वाश्च मधुमतीर्
दिशामेकपुण्डरीकमसि ।
अहमेवेद सर्वं भूयासम् ।
भूर्भुवः स्वः स्वाहेत्य्
अन्तत आचम्य
पाणी प्रक्षाल्य
जघनेनाग्निं प्राक्षिराः संविशति ।
प्रातरादित्यमुपतिष्ठते
दिशामेकपुण्डरीकमसि
अहं मनुष्याणामेकपुण्डरीकं भूयासमिति ।
यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति ॥ बृह. ६,३.६ ॥
जघनेनाग्निमासीनो वशं जपति ॥ ६ ॥
 
मन्त्र ७[VI.3.7]
त हैतमूद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन
उक्त्वोवाचापि य एन शुष्के स्थाणौ निषिञ्चेज्
शुष्के
जायेरञ्छाखाः
प्ररोहेयुः पलाशानीति ॥ ७ ॥
 
तं हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.७ ॥
मन्त्र ८[VI.3.8]
एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन
उक्त्वोवाचापि य एन शुष्के स्थाणौ निषिञ्चेज्
जायेरञ्छाखाः
प्ररोहेयुः पलाशानीति ॥ ८ ॥
 
मन्त्र ९[VI.3.9]
एतमु हैव मधुकः पैङ्ग्यश्चूलाय
भागवित्तयेऽन्तेवासिन उक्त्वोवाचापि य एन शुष्के स्थाणौ
निषिञ्चेज्
जायेरञ्छाखाः
प्ररोहेयुः पलाशानीति ॥ ९ ॥
 
एतमु हैव वाजसनेयो याज्नवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.८ ॥
मन्त्र १०[VI.3.10]
एतमु हैव चूलो भागवित्तिर्जानकय आयस्थूणायान्तेवासिन
उक्त्वोवाचापि य एन शुष्के स्थाणौ
निषिञ्चेज्
जायेरञ्छाखाः
प्ररोहेयुः पलाशानीति ॥ १० ॥
 
मन्त्र ११[VI.3.11]
एतमु हैव जानकिरयस्थूणः सत्यकामाय
जाबालायान्तेवासिन उक्त्वोवाचापि य एन शुष्के स्थाणौ
निषिञ्चेज्
जायेरञ्छाखाः
प्ररोहेयुः पलाशानीति ॥ ११ ॥
 
एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.९ ॥
मन्त्र १२[VI.3.12]
 
एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाचापि य एन
 
शुष्के स्थाणौ निषिञ्चेज्
एतमु हैव चूलो भागवित्तिर्जानकय आयःस्थूणायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.१० ॥
जायेरञ्छाखाः
 
प्ररोहेयुः पलाशानीति ।
 
तमेतं नापुत्राय वाऽनन्तेवासिने वा ब्रूयात् ॥ १२ ॥
एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.११ ॥
 
 
एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोव अचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ।
तमेतं नापुत्राय वानन्तेवासिने वा ब्रूयात् ॥ बृह. ६,३.१२ ॥
 
चतुरौदुम्बरो भवति ।
औदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ ।
दश ग्राम्याणि धान्यानि भवन्ति ।
व्रीहियवास्तिलमाषा अणुप्रियंगवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च ।
तान् पिष्टान् दधनि मधुनि घृत उपसिञ्चति ।
आज्यस्य जुहोति ॥ ६,३.१३ ॥
 
मन्त्र १३[VI.3.13]
चतुरौदुम्बरो भवत्य्
औदुम्बरः स्रुव
औदुम्बरश्चमस
औदुम्बर इध्म
औदुम्बर्या उपमन्थन्यौ ।
दश ग्राम्याणि धान्यानि भवन्ति
व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च
खल्वाश्च खलकुलाश्च
तान्पिष्टान्दधनि मधुनि घृत उपसिञ्चत्य्
आज्यस्य जुहोति ॥ १३ ॥
 
इति तृतीयं ब्राह्मणम् ॥
Line ५८५ ⟶ ३६९:
'''चतुर्थं ब्राह्मणम्'''
 
एषां वै भूतानां पृथिवी रसः ।
मन्त्र १[VI.iv.1]
पृथिव्या आपः ।
एषां वै भूतानां पृथिवी रसः
अपामोषधयः ।
पृथिव्या आपो
ओषधीनां पुष्पाणि ।
ऽपामोषधय
पुष्पाणां फलानि ।
ओषधीनां पुष्पाणि
फलानां पुरुषः ।
पुष्पाणां फलानि
पुरुषस्य रेतः ॥ बृह. ६,४.१ ॥
फलानां पुरुषः
 
पुरुषस्य रेतः ॥ १ ॥
 
स ह प्रजापतिरीक्षां चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे ।
तां सृष्ट्वाध उपास्त ।
तस्मात्स्त्रियमध उपासीत ।
स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत् ।
तेनैनामभ्यसृजत ॥ ६,४.२ ॥
 
मन्त्र २[VI.iv.2]
स ह प्रजापतिरीक्षांचक्रे
हन्तास्मै प्रतिष्ठां कल्पयानीति
स स्त्रिय ससृजे ।
ता सृष्ट्वाऽध उपास्त
तस्मात्स्त्रियमध उपासीत
स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्
तेनैनामभ्यसृजत् ॥ २ ॥
 
तस्या वेदिरुपस्थः ।
मन्त्र ३[VI.iv.3]
लोमानि बर्हिश् ।
तस्या वेदिरुपस्थो
चर्माधिषवणे ।
लोमानि बर्हिश्
चर्माधिषवणे
समिद्धो मध्यतस्तौ मुष्कौ ।
यावान्हयावान् ह वै वाजपेयेन यजमानस्ययजमनस्य लोको भवति तावानस्य लोको भवति ।
य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृङ्क्ते ।
तावानस्य लोको भवति
अथ य इदमविद्वानधोपहासं चरत्यास्य स्त्रियः सुकृतं वृञ्जते ॥ बृह. ६,४.३ ॥
य एवं विद्वानधोपहासं चरत्य्
आसा स्त्रीणा सुकृतं वृङ्क्ते
ऽथ य इदमविद्वानधोपहासं चरत्य्
आऽस्य स्त्रियः सुकृतं वृञ्जते ॥ ३ ॥
 
मन्त्र ४[VI.iv.4]
एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहैतद्ध स्म
वै तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै
तद्विद्वान् कुमारहारित आह
बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति
य इदमविद्वासोऽधोपहासं चरन्तीति ।
बहु वा इद सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ४ ॥
 
एतद्ध स्म वै तद्विद्वानुद्दालक आरुनिराह ।
मन्त्र ५[VI.iv.5]
एतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आह ।
तदभिमृशेद्
एतद्ध स्म वै तद्विद्वान् कुमारहारित आह बहवो मर्या ब्राह्मनायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति ।
अनु वा मन्त्रयेत
बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ६,४.४ ॥
यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्
यदोषधीरप्यसरद्
यदपः ।
इदमहं तद्रेत आददे
पुनर्मामैत्विन्द्रियम्
पुनस्तेजः
पुनर्भगः ।
पुनरग्निर्धिष्ण्या
यथास्थानं कल्पन्तामित्य्
अनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ५ ॥
 
तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोषधीरप्यसरद्यदपः ।
मन्त्र ६[VI.iv.6]
इदमहं तद्रेत आददे ।
अथ यद्युदक आत्मानं पश्येत्
पुनर्मामैतु इन्द्रियं पुनस्तेजः पुनर्भगः ।
तदभिमन्त्रयेत
पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्ताम् ।
मयि तेज इन्द्रियं यशो द्रविण सुकृतमिति ।
इत्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ६,४.५ ॥
श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासास्
तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ ६ ॥
 
मन्त्र ७[VI.iv.7]
सा चेदस्मै न दद्यात्
काममेनामवक्रिणीयात्
सा चेदस्मै नैव दद्यात्
काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेद्
इन्द्रियेण ते यशसा यश आदद
इत्य्
अयशा एव भवति ॥ ७ ॥
 
अथ यद्युदक आत्मानं पश्येत्तदभिमन्त्रयेत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति ।
मन्त्र ८[VI.iv.8]
श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासाः ।
सा चेदस्मै दद्याद्
तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ बृह. ६,४.६ ॥
इन्द्रियेण ते यशसा यश आदधामीति
यशस्विनावेव भवतः ॥ ८ ॥
 
मन्त्र ९[VI.iv.9]
स यामिच्छेत्
कामयेत मेति
तस्यामर्थं निष्ठाय
मुखेन मुख सन्धायोपस्थमस्या अभिमृश्य
जपेद्
अङ्गादङ्गात्सम्भवसि
हृदयादधिजायसे ।
स त्वमङ्गकषायोऽसि
दिग्धविद्धमिव मादय्
एमाममूं मयीति ॥ ९ ॥
 
सा चेदस्मै न दद्यात्काममेनामवक्रिणीयात् ।
मन्त्र १०[VI.iv.10]
सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेत् ।
अथ यामिच्छेन्
इन्द्रियेन ते यशसा यश आदद इति ।
न गर्भं दधीतेति
अयशा एव भवति ॥ ६,४.७ ॥
तस्यामर्थं निष्ठाय
मुखेन मुख सन्धायाभिप्राण्यापान्याद्
इन्द्रियेण ते रेतसा रेत आदद
इत्यरेता एव भवति ॥ १० ॥
 
मन्त्र ११[VI.iv.11]
अथ यामिच्छेद्
दधीतेति
तस्यामर्थं निष्ठाय
मुखेन मुख सन्धायापान्याभिप्राण्याद्
इन्द्रियेण ते रेतसा रेत आदधामीति
गर्भिण्येव भवति ॥ ११ ॥
 
सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति ।
मन्त्र १२[VI.iv.12]
यशस्विनावेव भवतः ॥ ६,४.८ ॥
अथ यस्य जायायै जारः स्यात्
तं चेद् द्विष्याद्
आमपात्रेऽग्निमुपसमाधाय
प्रतिलोम शरबर्हिस्तीर्त्वा
तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाऽक्ता जुहुयान्
मम समिद्धेऽहौषीः
प्राणापानौ त आददे
ऽसाविति ।
मम समिद्धेऽहौषीः
पुत्रपशूस्त आददे
ऽसाविति ।
मम समिद्धेऽहौषीर्
इष्टासुकृते त आददे
ऽसाविति ।
मम समिद्धेऽहौषीर्
आशापराकाशौ त आददे
ऽसाविति ।
स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकात्प्रैति
यमेवंविद्ब्राह्मणः शपति ।
तस्मादेवंवित्छ्रोत्रियस्य दारेण नोपहासमिच्छेद्
उत ह्येवंवित्परो भवति ॥ १२ ॥
 
मन्त्र १३[VI.iv.13]
अथ यस्य जायामार्तवं विन्देत्
त्र्यहं कसे न पिबेदहतवासा
नैनां वृषलो
न वृषल्युपहन्यात् अपहन्यात्
त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥ १३ ॥
 
स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायोपस्थमस्या अभिमृश्य जपेत्
मन्त्र १४[VI.iv.14]
अङ्गादङ्गात्संभवसि हृदयादधिजायसे ।
स य इच्छेत्
स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति ॥ ६,४.९ ॥
पुत्रो मे शुक्लो जायेत
वेदमनुब्रुवीत
सर्वमायुरियादिति
क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
ईश्वरौ जनयितवै ॥ १४ ॥
 
मन्त्र १५[VI.iv.15]
अथ य इच्छेत्
पुत्रो मे कपिलः पिङ्गलो जायेत
द्वौ वेदावनुब्रुवीत
सर्वमायुरियादिति
दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
ईश्वरौ जनयितवै ॥ १५ ॥
 
अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायाभिप्राण्यापान्यात् ।
मन्त्र १६[VI.iv.16]
इन्द्रियेण ते रेतसा रेत आदद इति ।
अथ य इच्छेत्
अरेता एव भवति ॥ बृह. ६,४.१० ॥
पुत्रो मे श्यामो लोहिताक्षो जायेत
त्रीन्वेदाननुब्रुवीत
सर्वमायुरियादित्य्
उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
ईश्वरौ जनयितवै ॥ १६ ॥
 
मन्त्र १७[VI.iv.17]
अथ य इच्छेद्
दुहिता मे पण्डिता जायेत
सर्वमायुरियादिति
तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
ईश्वरौ जनयितवै ॥ १७ ॥
 
अथ यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायापान्याभिप्राण्यात् ।
मन्त्र १८[VI.iv.18]
इन्द्रियेण ते रेतसा रेत आदधामीति ।
अथ य इच्छेत्
गर्भिण्येव भवति ॥ ६,४.११ ॥
पुत्रो मे पण्डितो विगीतः समितिङ्गमः शुश्रूषितां
वाचं भाषिता जायेत
सर्वान्वेदाननुब्रुवीत
सर्वमायुरियादिति
मासौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
ईश्वरौ जनयितवै ।
औक्षेण वाऽऽर्षभेण वा ॥ १८ ॥
 
 
मन्त्र १९[VI.iv.19]
अथ यस्य जायायै जारः स्यात्तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिः स्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयात् ।
अथाभिप्रातरेव स्थालीपाकावृताऽऽज्यं चेष्टित्वा
मम समिद्धेऽहौषीः ।
स्थालीपाकस्योपघातं जुहोत्य्
प्राणापानौ त आददेऽसाविति ।
अग्नये स्वाहा
मम समिद्धेऽहौषीः ।
ऽनुमतये स्वाहा
पुत्रपशूंस्त आददेऽसाविति ।
देवाय सवित्रे सत्यप्रसवाय स्वाहेति
मम समिद्धेऽहौषीः ।
इष्टासुकृते त आददेऽसाविति ।
मम समिद्धेऽहौषीः ।
अशापराकाशौ त आददेऽसाविति ।
स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकाद्प्रैति यमेवंविद्ब्राह्मणः शपति ।
तस्मादेवंवित्श्रोत्रियस्य दारेण नोपहासमिच्छेत् ।
उत ह्येवंवित्परो भवति ॥ बृह. ६,४.१२ ॥
 
 
अथ यस्य जायामार्तवं विन्देत्त्र्यहं कंसे न पिबेत् ।
अहतवासाः ।
नैनां वृषलो न वृषल्यपहन्यात् ।
त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥ ६,४.१३ ॥
 
 
स य इच्छेत् पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ ६,४.१४ ॥
 
 
अथ य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रुवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ ६,४.१५ ॥
 
 
अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदाननुब्रुवीत सर्वमायुरियादिति उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ ६,४.१६ ॥
 
 
अथ य इच्छेद् दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ बृह. ६,४.१७ ॥
 
 
अथ य इच्छेत् पुत्रो मे पण्डितो विगीतः समितिंगमः शुश्रूषितां वाचं भाषिता जायेत सर्वान् वेदाननुब्रुवीत सर्वमायुरियादिति मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवाइ ।
औक्षेण वार्षभेण वा ॥ ६,४.१८ ॥
 
 
अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति ।
हुत्वोद्धृत्य प्राश्नाति ।
प्राश्येतरस्याः प्रयच्छति ।
प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षति
उत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्याम् ।
उदपात्रं पूरयित्वा
सं जायां पत्या सहेति ॥ ६,४.१९ ॥
तेनैनां त्रिरभ्युक्षत्य्
उत्तिष्ठातो
विश्वावसो
ऽन्यामिच्छ प्रपूर्व्या
सं जायां पत्या सहेति ॥ १९ ॥
 
मन्त्र २०[VI.iv.20]
अथैनामभिपद्यते
ऽमोऽहमस्मि
सा त्व
सा त्वमस्य्
अमोऽह
सामाहमस्मि
ऋक्त्वम्
द्यौरहम्
पृथिवी त्वम् ।
तावेहि सरभावहै
सह रेतो दधावहै
पुसे पुत्राय वित्तय इति ॥ २० ॥
 
अथैनामभिपद्यते अमोऽहमस्मि सा त्वम् ।
मन्त्र २१[VI.iv.21]
सा त्वमस्यमोऽहम् ।
अथास्या ऊरू विहापयति
सामाहमस्मि ऋक्त्वम् ।
विजिहीथां द्यावापृथिवी इति ।
द्यौरहं पृथिवी त्वम् ।
तस्यामर्थं निष्ठाय
तावेहि संरभावहै सह रेतो दधावहै ।
मुखेन मुख सन्धाय
पुंसे पुत्राय वित्तय इति ॥ बृह. ६,४.२० ॥
त्रिरेनामनुलोमामनुमार्ष्टि
 
विष्णुर्योनिं कल्पयतु
 
त्वष्टा रूपाणि पिशतु
अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति ।
आसिञ्चतु प्रजापतिर्
तस्यामर्थं निष्ठाय मुखेन मुखं संधाय त्रिरेनामनुलोमामनुमार्ष्टि
धाता गर्भं दधातु ते ।
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
गर्भं धेहि
आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ।
सिनीवालि
गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ ६,४.२१ ॥
पृथुष्टुके ।
 
गर्भं ते आश्विनौ देवाव्
 
आधत्तां पुष्करस्रजौ ॥ २१ ॥
हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ ।
तं ते गर्भं हवामहे दशमे मासि सूतये ।
यथाग्निगर्भा पृथिवी यथा द्यौरैन्द्रेण गर्भिणी ।
वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ ६,४.२२ ॥
 
मन्त्र २२[VI.iv.22]
हिरण्मयी अरणी
याभ्यां निर्मन्थतामाश्विनौ
तं ते गर्भ हवामहे
दशमे मासि सूतये ।
यथाऽग्निगर्भा पृथिवी
यथा द्यौरिन्द्रेण गर्भिणी
वायुर्दिशां यथा गर्भ
एवं गर्भं दधामि ते
ऽसाविति ॥ २२ ॥
 
मन्त्र २३[VI.iv.23]
सोष्यन्तीमद्भिरभ्युक्षति
यथा वायुः पुष्करिणीपुष्करिणीं समिङ्गयति सर्वतः ।
एवा ते गर्भ एजतु सहावैतु जरायुणा ।
समिङ्गयति सर्वतः ।
इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः ।
एवा ते गर्भ एजतु
तमिन्द्र निर्जहि गर्भेण सावरां सहेति ॥ बृह. ६,४.२३ ॥
सहावैतु जरायुणा ।
इन्द्रस्यायं व्रजः कृतः
सार्गलः सपरिश्रयः ।
तम्
ईन्द्र
निर्जहि
गर्भेण सावरा सहेति ॥ २३ ॥
 
जातेऽग्निमुपसमाधायाङ्क आधाय कंसे पृषदाज्यं संनीय पृषदाज्यस्योपघातं जुहोति
मन्त्र २४[VI.iv.24]
अस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे ।
जातेऽग्निमुपसमाधायाङ्क आधाय
अस्योपसन्द्यां मा छैत्सीत्प्रजया च पशुभिश्च स्वाहा ।
कसे पृषदाज्य सन्नीय
मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा ।
पृषदाज्यस्योपघातं जुहोत्य्
यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम् ।
अस्मिन्सहस्रं पुष्यासम्
अग्निष्टत्स्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ ६,४.२४ ॥
एधमानः स्वे गृहे ।
अस्योपसन्द्यां मा च्छैत्सीत्
प्रजया च पशुभिश्च
स्वाहा ।
मयि प्राणास्त्वयि मनसा जुहोमि
स्वाहा ।
यत् कर्मणाऽत्यरीरिचम्
यद्वा न्यूनमिहाकरम् ।
अग्निष्टत्स्विष्टकृद्विद्वान्
स्विष्ट सुहुतं करोतु नः
स्वाहेति ॥ २४ ॥
 
मन्त्र २५[VI.iv.25]
अथास्य दक्षिणं कर्णमभिनिधाय
वाग्वागिति त्रिर्
अथ
दधि मधु घृत सन्नीयानन्तर्हितेन जातरूपेण प्राशयति ।
भूस्ते दधामि
भुवस्ते दधामि
स्वस्ते दधामि
भूर्भुवः स्वः सर्वं त्वयि दधामीति ॥ २५ ॥
 
अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिः ।
मन्त्र २६[VI.iv.26]
अथ दधि मधु घृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति ।
अथास्य नाम करोति
भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति ॥ ६,४.२५ ॥
वेदोऽसीति ।
तदस्यैतद्गुह्यमेव नाम भवति ॥ २६ ॥
 
 
अथास्य नाम करोति वेदोऽसीति ।
मन्त्र २७[VI.iv.27]
तदस्यैतद्गुह्यमेव नाम भवति ॥ बृह. ६,४.२६ ॥
अथैनं मात्रे प्रदाय स्तनं प्रयच्छति
यस्ते स्तनः शशयो यो मयोभूर्
यो रत्नधा वसुविद्यः सुदत्रो
येन विश्वा पुष्यसि वार्याणि
सरस्वति
तमिह धातवे करिति ॥ २७ ॥
 
 
मन्त्र २८[VI.iv.28]
अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः ।
अथास्य मातरमभिमन्त्रयते ।
येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति ॥ ६,४.२७ ॥
इलाऽसि मैत्रावरुणी
 
वीरे वीरमजीजनत् ।
 
सा त्वं वीरवती भव
अथास्य मातरमभिमन्त्रयते इलासि मैत्रावरुणी वीरे वीरमजीजनत् ।
याऽस्मान्वीरवतोऽकरदिति ।
सा त्वं वीरवती भव यास्मान् वीरवतोऽकरदिति ।
तं वा एतमाहुर्
तं वा एतमाहुः अतिपिता बताभूर्बताभूः ।
अतिपितामहो बताभूः ।
परमां बत काष्ठां प्रापयच्छ्रियाप्राप श्रिया यशसा ब्रह्मवर्चसेन
य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ बृह. ६,४.२८ ॥
 
 
इति चतुर्थं ब्राह्मणम् ॥
Line ८८५ ⟶ ५४६:
'''पञ्चमं ब्राह्मणम्'''
 
अथ वंशः ।
मन्त्र १[VI.v.1]
पौतिमाषीपुत्रः कात्यायनीपुत्रात् ।
अथ वशः ।
कात्यायनीपुत्रो गौतमीपुत्रात् ।
पौतिमाषीपुत्रः कात्यायनीपुत्रात्
गौतमीपुत्रो भारद्वाजीपुत्रात् ।
कात्यायनीपुत्रो गौतमीपुत्राद्
भारद्वाजीपुत्रः पाराशरीपुत्रात् ।
गौतमीपुत्रो भारद्वाजीपुत्राद्
पाराशरीपुत्र औपस्वस्तीपुत्रात् ।
भारद्वाजीपुत्रः पाराशरीपुत्रात्
औपस्वस्तीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्र औपस्वस्तीपुत्राद्
पाराशरीपुत्रः कात्यायनीपुत्रात् ।
औपस्वस्तीपुत्रः पाराशरीपुत्रात्
कात्यायनीपुत्रः कौशिकीपुत्रात् ।
पाराशरीपुत्रः कात्यायनीपुत्रात्
कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च ।
कात्यायनीपुत्रः कौशिकीपुत्रात्
वैयाघ्रपदीपुत्रह्काण्वीपुत्राच्च कापीपुत्राच्च ।
कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च
कापीपुत्रः ॥ बृह. ६,५.१ ॥
वैयाघ्रपदीपुत्रः काण्वीपुत्राच्च कापीपुत्राच्च
 
कापीपुत्रः ॥ १ ॥
 
आत्रेयीपुत्रात् ।
आत्रेयीपुत्रो गौतमीपुत्रात् ।
गौतमीपुत्रो भारद्वाजीपुत्रात् ।
भारद्वाजीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्रो वात्सीपुत्रात् ।
वात्सीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्रो वार्कारुनीपुत्रात् ।
वार्कारुणीपुत्रो वार्कारुणीपुत्रात् ।
वार्कारुणीपुत्र आर्तभागीपुत्रात् ।
आर्तभागीपुत्रः शौङ्गीपुत्रात् ।
शौङ्गीपुत्रः सान्कृतीपुत्रात् ।
साङृतीपुत्र आलम्बायनीपुत्रात् ।
आलम्बायनीपुत्र आलम्बीपुत्रात् ।
आलम्बीपुत्रो जायन्तीपुत्रात् ।
जायन्तीपुत्रो माण्डूकायनीपुत्रात् ।
माण्डूकायनीपुत्रो माण्डूकीपुत्रात् ।
माण्डूकीपुत्रः शाण्डिलीपुत्रात् ।
शाण्डिलीपुत्रो राथीतरीपुत्रात् ।
राथीतरीपुत्रो भालुकीपुत्रात् ।
भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्याम् ।
क्रौञ्चिकीपुत्रौ वैदभृतीपुत्रात् ।
वैदभृतीपुत्रः कार्शकेयीपुत्रात् ।
कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात् ।
प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् ।
साञ्जीवीपुत्रः प्राश्नीपुत्रादासुरिवासिनः ।
प्राश्नीपुत्र आसुरायणात् ।
आसुरायण आसुरेः ।
आसुरिः। बृह. ६,५.२ ॥
 
 
याज्ञवल्क्यात् ।
याज्ञवल्क्य उद्दालकात् ।
उद्दालकोऽरुणात् ।
अरुण उपवेशेः ।
उपवेशिः कुश्रेः ।
कुश्रिर्वाजश्रवसः ।
वाजश्रवा जीह्वावतो बाध्योगात् ।
जीह्वावान् बाध्योगोऽसिताद्वार्षगणात् ।
असितो वार्षगणो हरितात्कश्यपात् ।
हरितः कश्यपः शिल्पात्कश्यपात् ।
शिल्पः कश्यपः कश्यपान्नैध्रुवेः ।
कश्यपो नैध्रुविर्वाचः ।
वागम्भिण्याः ।
अम्भिण्यादित्यात् ।
आदित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्ययन्ते ॥ बृह. ६,५.३ ॥
 
मन्त्र २[VI.v.2]
आत्रेयीपुत्राद्
आत्रेयीपुत्रो गौतमीपुत्राद्
गौतमीपुत्रो भारद्वाजीपुत्राद्
भारद्वाजीपुत्रः पाराशरीपुत्रात्
पाराशरीपुत्रो वात्सीपुत्राद्
वात्सीपुत्रः पाराशरीपुत्रात्
पाराशरीपुत्रो वार्कारुणीपुत्राद्
वार्कारुणीपुत्रो वार्कारुणीपुत्राद्
वार्कारुणीपुत्र आर्तभागीपुत्राद्
आर्तभागीपुत्रः शौङ्गीपुत्राच्
चौङ्गीपुत्रः साङ्कृतीपुत्रात्
साङ्कृतीपुत्र आलम्बायनीपुत्राद्
आलम्बायनीपुत्र आलम्बीपुत्राद्
आलम्बीपुत्रो जायन्तीपुत्राज्
जायन्तीपुत्रो माण्डूकायनीपुत्रान्
माण्डूकायनीपुत्रो माण्डूकीपुत्रान्
माण्डूकीपुत्रः शाण्डिलीपुत्राच्
छाण्डिलीपुत्रो राथीतरीपुत्राद्
राथीतरीपुत्रो भालुकीपुत्राद्
भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्यां
क्रौञ्चिकीपुत्रौ वैदभृतीपुत्राद्
वैदभृतीपुत्रः कार्शकेयीपुत्रात्
कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात्
प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात्
साञ्जीवीपुत्रः प्राश्नीपुत्रादासुरिवासिनः
प्राश्नीपुत्र आसुरायणाद्
आसुरायण आसुरेर्
आसुरिः ॥ २ ॥
 
समानमा साञ्जीवीपुत्रात् ।
मन्त्र ३[VI.v.3]
सञ्जिवीपुत्रो माण्डूकायनेः ।
याज्ञवल्क्याद्
माण्डूकायनिर्माण्डव्यात् ।
याज्ञवल्क्य ऊद्दालकाद्
माण्डव्यः कौत्सात् ।
ऊद्दालकोऽरुणाद्
कौत्सो माहित्थेः ।
अरुण उपवेशेर्
माहित्थिर्वामकक्षायणात् ।
उपवेशिः कुश्रेः
वामकक्षायणः शाण्डिल्यात् ।
कुश्रिर्वाजश्रवसो
शाण्डिल्यो वात्स्यात् ।
वाजश्रवा जीह्वावतो बाध्योगाज्
वात्स्यः कुश्रेः ।
जीह्वावान्बाध्योगोऽसिताद्वार्षगणाद्
कुश्रिर्यज्ञवचसः राजस्तम्बायनात् ।
असितो वार्षगणो हरितात्कश्यपाद्द्
यज्ञवचा राजस्तम्बायनः तुरात्कावषेयात् ।
हरितः कश्यपः शिल्पात्कश्यपाच्
तुरः कावषेयः प्रजापतेः ।
छिल्पः कश्यपः कश्यपान्नैध्रुवेः
प्रजापतिर्ब्रह्मणः ।
कश्यपो नैध्रुविर्वाचो
ब्रह्म स्वयंभु ।
वागम्भिण्याः
ब्रह्मणे नमः ॥ बृह. ६,५.४ ॥
अम्भिण्यादित्याद्
आदित्यानीमानि शुक्लानि यजूषि वाजसनेयेन
याज्ञवल्क्येनाऽऽख्ययन्ते ॥ ३ ॥
 
मन्त्र ४[VI.v.4]
समानमा साञ्जीवीपुत्रात्
सञ्जिवीपुत्रो माण्डूकायनेर्
माण्डूकायनिर्माण्डव्यान्
माण्डव्यः कौत्सात्
कौत्सो माहित्थेर्
माहित्थिर्वामकक्षायणाद्
वामकक्षायणः शाण्डिल्याच्
छाण्डिल्यो वात्स्याद्
वात्स्यः कुश्रेः
कुश्रिर्यज्ञवचसो राजस्तम्बायनाद्
यज्ञवचा राजस्तम्बायनस्तुरात्कावषेयात्
तुरः कावषेयः प्रजापतेः
प्रजापतिर्ब्रह्मणो
ब्रह्म स्वयम्भु ।
ब्रह्मणे नमः ॥ ४ ॥
 
इति पञ्चमं ब्राह्मणम् ॥
</span></poem>
 
इति बृहदारण्यकोपनिषदि षष्ठोऽध्यायः ॥
"https://sa.wikisource.org/wiki/बृहदारण्यक_उपनिषद्_6p" इत्यस्माद् प्रतिप्राप्तम्