"ऋग्वेदः सूक्तं ८.३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ७३:
 
{{सायणभाष्यम्|
।। श्रीगणेशाय नमः ।।
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
अथ षष्ठस्य तृतीयोऽध्याय आरभ्यते । प्र कृतानि ' इति त्रिंशदृचं द्वितीयं सूक्तम् । तत्रेयमनुक्रमणिका--- ‘प्र कृतानि त्रिंशन्मेधातिथिः' इति । काण्वो मेधातिथिर्ऋषिः । ‘ परं गायत्रं प्राग्वत्सप्रेः' इति परिभाषया गायत्री छन्दः । अनादेशपरिभाषयेन्द्रो देवता । महाव्रते निष्केवल्ये गायत्रतृचाशीतावेतत्सूक्तम् । तथैव पञ्चमारण्यके शौनकेन सूत्रितं - प्र कृतान्यृजीषिण आ घा ये अग्निमिन्धते ' ( ऐ. आ. ५. २. ३ ) इति । अतिरात्रे प्रथमे पर्याये मैत्रावरुणशस्त्रे ‘ प्र कृतानि ' इति तृचोऽनुरूपः । सूत्रितं च - प्र व इन्द्राय मादनं' प्र कृतान्यृजीषिणः' (आश्व. श्रौ. ६. ४ ) इति । तस्मिन्नेव शस्त्रे प्रति श्रुताय' इत्याद्याः पञ्चदशर्चः । सूत्र्यते हि- ‘ प्रति श्रुताय वो धृषदिति पञ्चदश' ( आश्व श्रौ. ६. ४ ) इति । दशमेऽहनि प्रातःसवनेऽच्छावाकवादे पत्नीयजमानस्थाने ‘ प्रति श्रुताय ' इति तृचः । सूत्रितं च--- प्रति श्रुताय वो धृषदिति तृचौ ' ( आश्व. श्रौ. ८. १२) इति । अहीनान्तर्गतस्यातिरात्रस्य प्रथमे पर्याये होतुः ‘पन्य इदुप गायत' इत्यनुरूपः ॥
 
 
प्र कृ॒तान्यृ॑जी॒षिण॒ः कण्वा॒ इन्द्र॑स्य॒ गाथ॑या ।
Line ८५ ⟶ ९३:
 
मदे । सोमस्य । वोचत ॥१
 
हे “कण्वाः “ऋजीषिणः ऋजीषवतः “सोमस्य “कृतानि कर्माणि “इन्द्रस्य “गाथया इन्द्रस्य वाचा “मदे अस्य मदे संजाते सति “प्र “वोचत प्रबूत ॥
 
 
Line ९८ ⟶ १०८:
 
वधीत् । उग्रः । रिणन् । अपः ॥२
 
“यः इन्द्रः “उग्रः उद्गूर्णस्तेजस्वी वा सः “अपः उदकानि “रिणन् प्रेरयन् सृबिन्दं सृबिन्दनामकं शत्रुम् “अनर्शनिम् अनर्शनिनामकं “पिप्रुं पिप्रुनामकं च "दासं च "अहीशुवं च शत्रुं “वधीत् अवधीत् जघान ।।
 
 
Line १११ ⟶ १२३:
 
कृषे । तत् । इन्द्र । पौंस्यम् ॥३
 
हे "इन्द्र “बृहतः महतः “अर्बुदस्य मेघस्य “वर्ष्माणम् उदकस्य वारकं “विष्टपं स्थानं “नि “तिर विध्य । “तत् प्रसिद्ध “पौंस्यं व्रतं च "कृषे कुरु ।।
 
 
Line १२४ ⟶ १३८:
 
हुवे । सुऽशिप्रम् । ऊतये ॥४
 
हे स्तोतारः “वः युष्माकं "श्रुताय स्तुतीनां श्रवणाय रक्षणाय च “धृषत् शत्रून् धृषन्तं “सुशिप्रं सुहनुमिन्द्रं "प्रति “हुवे ह्वयामि । “तूर्णाशं “न । यथा घर्मेऽभितप्तः पुमांस्तूर्णाशमुदकम् । तथा च यास्कः - ‘ तूर्णाशमुदकं भवति तूर्णमश्नुते ' ( निरु. ५. १६ ) इति । “गिरेरधि मेघं प्रति ह्वयति । ‘पर्वतो गिरिः' इति मेघनामसु पाठात् । तद्वदित्यर्थः ।।
 
 
Line १२९ ⟶ १४५:
 
पुरं॒ न शू॑र दर्षसि ॥५
 
सः । गोः । अश्व॑स्य । वि । व्र॒जम् । म॒न्दा॒नः । सो॒म्येभ्यः॑ ।
 
Line १३६ ⟶ १५३:
 
पुरम् । न । शूर । दर्षसि ॥५
 
हे “शूर इन्द्र “सः प्रसिद्धस्त्वं “मन्दानः मोदमानः “गोः अश्वस्य च “व्रजं निवासस्थानं “सोम्येभ्यः सोमार्हेभ्यः “पुरं “न शत्रूणां नगरीमिव “वि “दर्षसि विवृतद्वारं करोषि ॥ ॥ १ ॥
 
 
Line १४९ ⟶ १६८:
 
आरात् । उप । स्वधा । आ । गहि ॥६
 
हे इन्द्र “मे मम "सुते अभिषुते सोमे “उक्थे स्तोत्रे “वा “यदि "रारणः रमसे “चनः अन्नं यदि च “दधसे मह्यं प्रयच्छसि तर्हि "आरात् दूरात् "स्वधा अन्नेन “उप “आ “गहि उपागच्छ ।
 
 
Line १६२ ⟶ १८३:
 
त्वम् । नः । जिन्व । सोमऽपाः ॥७
 
हे "गिर्वणः गीर्भिर्वननीय “इन्द्र “ते तव "अपि “वयं “घ वयं खलु “स्तोतारः “स्मसि भवामः । हे "सोमपाः सोमस्य पातरिन्द्र “त्वं “नः अस्मान् "जिन्व प्रीणयसि ॥
 
 
Line १७५ ⟶ १९८:
 
मघऽवन् । भूरि । ते । वसु ॥८
 
“उत अपि च हे “मघवन् “संरराणः संरममाणस्त्वम् “अविक्षितम् अविक्षीणं “पितुम् अन्नम् । ‘पृक्षः पितुः' इत्यन्ननामसु पाठात् । “नः अस्मभ्यम् “आ “भर आहर । “ते तव “वसु धनं “भूरि अधिकं हि ॥
 
 
Line १८८ ⟶ २१३:
 
इळाभिः । सम् । रभेमहि ॥९
 
"उत अपि च हे इन्द्र “नः अस्मान् “गोमतः गोमिनः “कृधि कुरु। “अश्विनः अश्वयुक्तान् कृधि । “हिरण्यवतः धनवतश्च कृधि । “इळाभिः अन्नैश्च “सं “रभेमहि वयं संरब्धा भवेम ॥
 
 
Line २०१ ⟶ २२८:
 
साधु । कृण्वन्तम् । अवसे ॥१०
 
“ऊतये लोकस्य रक्षणाय “सृप्रकरस्नं प्रसृतबाहुम् । ‘करस्नौ बाहू कर्मणां प्रस्नातारौ ' (निरु. ६. १७) इति यास्कवचनात् । “अवसे लोकस्य पालनाय “साधु “कृण्वन्तं साधु कुर्वन्तं “बृबदुक्थं महदुक्थमिन्द्रं “हवामहे ह्वयामः । तथा च यास्कः - बृबदुक्थो महदुक्थो वक्तव्यमस्मा उक्थम् ' (निरु. ६. ४) इति ॥ ॥ २ ॥
 
 
Line २१४ ⟶ २४३:
 
जरितृऽभ्यः । पुरुऽवसुः ॥११
 
"यः प्रसिद्ध इन्द्रः “संस्थे संग्रामे “शतक्रतुः बहुकर्मा भवति अपि च "आत् अनन्तरम् “ईम् इदं शत्रुवधादिकं “कृणोति करोति “चित् एव अयमिन्द्रः “वृत्रहा शत्रूणां हन्ता भवति । किंच “जरितृभ्यः स्तोतॄणामर्थे पुरूवसुः बहुधनो भवति । न स्वार्थमित्यर्थः ॥
 
 
Line २२७ ⟶ २५८:
 
इन्द्रः । विश्वाभिः । ऊतिऽभिः ॥१२
 
“शक्रः शक्तः “सः इन्द्रः “नः “चित् अस्मानपि “आ “शकत् शक्तान् करोतु । अपि च “इन्द्रः “दानवान् “विश्वाभिः सर्वैः “ऊतिभिः पालनैः “अन्तराभरः अन्तराहरश्छिद्राणामापूरकः ।। छिद्रापिधायीत्यर्थः ॥
 
 
Line २४० ⟶ २७३:
 
तम् । इन्द्रम् । अभि । गायत ॥१३
 
“यः इन्द्रः “रायः धनस्य “अवनिः पालकः “महान् सर्वोत्तमः "सुपारः शोभनपारणश्च भवति । यश्च “सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य “सखा प्रियो भवति। “तमिन्द्रमभि "गायत अभिष्टुत ।
 
 
Line २५३ ⟶ २८८:
 
भूरेः । ईशानम् । ओजसा ॥१४
 
“आयन्तारम् आगन्तारं "महि महान्तं “पृतनासु संग्रामेषु “स्थिरम् अचलं “श्रवोजितं श्रवसो जेतारम् "ओजसा बलेन "भूरेः बहोर्धनस्य “ईशानम् ईश्वरमभिगायत ॥
 
 
Line २६६ ⟶ ३०३:
 
नकिः । वक्ता । न । दात् । इति ॥१५
 
“अस्य इन्द्रस्य “सूनृतानां शोभनानां “शचीनां कर्मणाम् । ‘ धीः शची' इति कर्मनामसु पाठात् । “नकिः न कश्चित् “नियन्ता नियामकः । अयमिन्द्रः “न “दादिति न प्रयच्छतीति “नकिर्वक्ता न कश्चिद्वदति । किंतु सर्वोऽपि जनोऽयं प्रदातेत्येव ब्रवीतीत्यर्थः ॥ ॥ ३ ॥
 
 
Line २७९ ⟶ ३१८:
 
न । सोमः । अप्रता । पपे ॥१६
 
“प्राशूनाम् । ये सोमं प्राश्नुवन्ति ते प्राशवः । तेषां सोमं “सुन्वतां “ब्रह्मणां ब्राह्मणानाम् “ऋणं देवर्णं “न “नूनम् अस्ति न खलु विद्यते । तथा च श्रूयते - ‘एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी' ( तै. सं. ६. ३. १०. ५) इति । किंच “अप्रता अविस्तीर्णधनेन “सोमः “न “पपे न पीयते । प्रभूतधनेनैव सोमः पीयत इत्यर्थः ।।
 
 
Line २९२ ⟶ ३३३:
 
ब्रह्म । कृणोत । पन्ये । इत् ॥१७
 
हे उपगातारः “पन्य “इत् स्तुत्य एवेन्द्रे “उप “गायत उपगानं कुरुत । किंच “पन्ये एवेन्द्रे “उक्थानि स्तोत्राणि “शंसत । हे स्तोतार इति शेषः । “पन्ये “इत् स्तुत्य एवेन्द्रे ब्रह्माण्यन्यानि स्तोत्राणि “कृणोत कुरुत ।।
 
 
Line ३०५ ⟶ ३४८:
 
इन्द्रः । यः । यज्वनः । वृधः ॥१८
 
“यः “वाजी बलवान् “शता वीराणां शतानि "सहस्रा सहस्राणि च “आ “दर्दिरत् आभिमुख्येन दास्यति सोऽयम् “इन्द्रः शत्रुभिः “अवृतः “पन्यः स्तुत्यो भवति । "यज्वनः विधिनेष्टवतो यजमानस्य “वृधः वर्धयिता च भवति ॥
 
 
Line ३१८ ⟶ ३६३:
 
इन्द्र । पिब । सुतानाम् ॥१९
 
हे “इन्द्र “आहुवः आह्वातव्यस्त्वं “कृष्टीनां मनुष्याणां “स्वधाः हवींषि “अनु “सु सुष्ठु “वि “चर । द्वितीयः “अनु पूरणः । 'सुतानाम् अभिषुतान् सोमांश्च पिब ।।
 
 
Line ३३१ ⟶ ३७८:
 
उत । अयम् । इन्द्र । यः । तव ॥२०
 
हे “इन्द्र “स्वधैनवानां स्वधैनवान् स्वभूतपयसो धेनोः संबन्धिनः सोमान् । धेन्वा क्रीतानित्यर्थः । तथा च श्रूयते- ‘ धेन्वा क्रीणाति' (तै. सं. ६. १. १०. २ ) इति । "उत अपि च “यः सोमः “तुग्र्ये उदके। ‘बुसं तुग्र्यम्' इत्युदकनामसु पाठात् । “सचा संसृष्टः तमपि सोमं “पिब । “उत अपि च “यः सोमः “तव त्वदीयः त्वामुद्दिश्य गृहीतः सः “अयं त्वया पातव्य इति शेषः ॥ ॥ ४ ॥
 
 
Line ३४४ ⟶ ३९३:
 
इमम् । रातम् । सुतम् । पिब ॥२१
 
हे इन्द्र “मन्युषाविणं क्रोधेन सोमं सुन्वन्तम् “अतीहि अतिगच्छ । तथा “उपारणे । ब्राह्मणा उपेत्य यस्मिन् देशे न रमन्ते स उपारणः । तस्मिन् देशे “सुषुवांसं सुन्वन्तम् अतीहि । “इमं “रातं ब्राह्मणोपद्रवरहिते देशे अस्माभिर्दत्तमिमं “सुतं सोमं “पिब ।।
 
 
Line ३५७ ⟶ ४०८:
 
धेनाः । इन्द्र । अवऽचाकशत् ॥२२
 
हे “इन्द्र “धेनाः अस्मदीयाः स्तुतीः “अवचाकशत् योऽपश्यत् स त्वं “परावतः दूरात् । ‘आरे परावतः' इति दूरनामसु पाठात् । “तिस्रः अग्रपृष्ठपार्श्वदिशः “इहि गच्छ । अनेन अग्रतः पृष्ठतः पार्श्वतश्च इन्द्रस्यागमनमाशास्ते । अपि च “पञ्च “जनान् मनुष्यान् “अति “इहि अतिगच्छ । यद्वा । गन्धर्वाः पितरो देवा असुरा रक्षांसि च पञ्चजनाः । तानतीहीत्यर्थः । तथा च यास्कः--- ‘ गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येके चत्वारो वर्णा निषादः पञ्चम इत्यौपमन्यवः' (निरु. ३.८) इति ॥
 
 
Line ३७० ⟶ ४२३:
 
निम्नम् । आपः । न । सध्र्यक् ॥२३
 
हे इन्द्र “सूर्यः “यथा “रश्मिं रश्मीन् किरणानश्वप्रग्रहान् वा विसृजति तथा मह्यं धनं विसृज । अपि च “मे मदीयाः “गिरः स्तुतयः “सध्र्यक् सह त्वाम् “आ “यच्छन्तु ! “निम्नमापो “न । यथा निम्नं देशमापः सह परिगृह्णन्ति तद्वदित्यर्थः । ।
 
 
Line ३८३ ⟶ ४३८:
 
भर । सुतस्य । पीतये ॥२४
 
हे “अध्वर्यो “शिप्रिणे हनूमते “वीराय शूरायेन्द्राय “सोमं “तु “हि क्षिप्रमेव “आ “सिञ्च । “सुतस्य सुतं सोमं “पीतये पानाय च “भर आहर च ।।
 
 
Line ३९६ ⟶ ४५३:
 
यः । गोषु । पक्वम् । धारयत् ॥२५
 
“यः “उद्नः उदकार्थं “फलिगं मेघम् । रैवतः फलिगः' इति मेघनामसु पाठात् । “भिनत् अभिनत् । “सिन्धून् अपश्च अन्तरिक्षात् “न्यक् अर्वाक् “अवासृजत् । “यः च “गोषु “पक्वं पयः “धारयत् अधारयत् । स इन्द्र इत्यर्थः ॥ ॥ ५ ॥
 
 
Line ४०९ ⟶ ४६८:
 
हिमेन । अविध्यत् । अर्बुदम् ॥२६
 
“ऋचीषमः ऋचा दीप्त्या सम इन्द्रः “वृत्रं वृत्रनामकं शत्रुम् “अहन् जघान । तथा “और्णवाभम् और्णवाभनामकम् “अहीशुवम् अहीशुवनामकं च शत्रुमहन् । तथा “हिमेन तुषारेणोदकेन वा “अर्बुदं मेघम् “अविध्यत् ॥
 
 
Line ४२२ ⟶ ४८३:
 
देवत्तम् । ब्रह्म । गायत ॥२७
 
हे उद्गातारः “वः यूयम् “उग्राय उद्गूर्णाय “निष्टुरे शत्रून्निस्तरते “अषाळ्हाय शत्रूणामभिभवित्रे “प्रसक्षिणे प्रसहनशीलायेन्द्राय “देवत्तं देवप्रसादलब्धं “ब्रह्म स्तोत्रं “प्र “गायत ।।
 
 
Line ४३५ ⟶ ४९८:
 
इन्द्रः । देवेषु । चेतति ॥२८
 
“अन्धसः अद्यमानस्य “सोमस्य “मदे संजाते “विश्वानि सर्वाणि “व्रता व्रतानि कर्माणि “यः “इन्द्रः "देवेषु “अभि “चेतति ज्ञापयति तस्मा इन्द्राय देवत्तं ब्रह्म गायतेत्यर्थः ।।
 
 
Line ४४८ ⟶ ५१३:
 
वोळ्हाम् । अभि । प्रयः । हितम् ॥२९
 
“इह यज्ञे “त्या तौ प्रसिद्धौ “सधमाद्या सह माद्यन्तौ “हिरण्यकेश्या हिरण्यकेश्यौ “हरी अश्वौ “हितं हितकरं “प्रयः सोमरूपमन्नम् “अभि अभिलक्ष्य “वोळ्हाम् इन्द्रं वहताम् । प्रापयतामिति ।।
 
 
Line ४६२ ⟶ ५२९:
सोमऽपेयाय । वक्षतः ॥३०
 
हे पुरुष्टुत इन्द्र “त्वा त्वां “प्रियमेधस्तुता “हरी अश्वौ “सोमपेयाय सोमपानाय “अर्वाञ्चम् अस्मदभिमुखं “वक्षतः वहतः ॥ ॥ ६ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३२" इत्यस्माद् प्रतिप्राप्तम्