"ऋग्वेदः सूक्तं ८.३३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५०:
 
{{सायणभाष्यम्|
‘वयं घ त्वा' इत्येकोनविंशत्यृचं तृतीयं सूक्तं काण्वस्य मेध्यातिथेरार्षं बृहतीच्छन्दस्कम् । षोडश्याद्यास्तिस्रो गायत्र्य एकोनविंश्यनुष्टुप् । इन्द्रो देवता । तथा चानुक्रान्तं- ‘ वयं घैकोना मेध्यातिथिर्बार्हतं त्रिगायत्र्यनुष्टुबन्तम् ' इति । महाव्रते निष्केवल्ये बार्हततृचाशीतावादितः पञ्चदशर्चः । तथैव पञ्चमारण्यके शौनकेन सूत्र्यते- ‘ वयं घ त्वा सुतावन्त इति पञ्चदश मो षु त्वा वाघतश्चनेत्येतस्य द्विपदां चोद्धरति ' ( ऐ. आ. ५, २. ४ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रे ‘ वयं घ त्वा ' इति तृचो वैकल्पिकः स्तोत्रियः । तथा च सूत्रं - ‘ वयं घ त्वा सुतावन्तः क ईं वेद सुते सचा ' ( आश्व. श्रौ. ७. ४ ) इति । स्वरसाम्न्ययमेव तृचोऽनुरूपः । सूत्रितं च -- वयं घ त्वा सुतावन्त इति तिस्रो बृहत्यः ' ( आश्व. श्रौ. ८. ५) इति । तस्मिन्नेव शस्त्रे ‘ क ईं वेद' इति वैकल्पिकोऽनुरूपः । सूत्रमुक्तमेव ॥
 
 
व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः ।
Line ६२ ⟶ ६४:
 
पवित्रस्य । प्रऽस्रवणेषु । वृत्रऽहन् । परि । स्तोतारः । आसते ॥१
 
हे “वृत्रहन इन्द्र “त्वा त्वां “वयं “घ वयं खलु “सुतवन्तः सोममभिषुतवन्तः “आपो “न आप इव प्रवणमभिगच्छामः । "पवित्रस्य सोमानां “प्रस्रवणेषु “वृक्तबर्हिषः स्तीर्णबर्हिषः “स्तोतारः च त्वां पर्युपासते । ।
 
 
Line ७५ ⟶ ७९:
 
कदा । सुतम् । तृषाणः । ओकः । आ । गमः । इन्द्र । स्वब्दीऽइव । वंसगः ॥२
 
हे “वसो वासयितरिन्द्र “त्वा त्वां “सुते अभिषुते सोमे “निरेके निर्गमने “उक्थिनः “नरः नेतारः “स्वरन्ति शब्दायन्ते । अपि चेन्द्रः “सुतं सोमं प्रति “तृषाणः तृष्यन् “स्वब्दीव स्वभूतशब्द इव “वंसगः वननीयगमनो वृषभः शब्दं कुर्वन् “कदा “ओकः स्थानम् “आ गमत् ॥
 
 
Line ८८ ⟶ ९४:
 
पिशङ्गऽरूपम् । मघऽवन् । विऽचर्षणे । मक्षु । गोऽमन्तम् । ईमहे ॥३
 
हे “धृष्णो धर्षकेन्द्र “कण्वेभिः कण्वानुद्दिश्य । विभक्तिव्यत्ययः । “सहस्रिणं सहस्रसंख्याकं “वाजम् “आ “दर्षि देहि। हे “मघवन् धनवन् “विचर्षणे विद्रष्टरिन्द्र “धृषत् धृष्टं “पिशङ्गरूपं “गोमन्तं च वाजं “मक्षु शीघ्रम् “ईमहे याचामहे । त्वामिति शेषः ॥
 
 
Line १०१ ⟶ १०९:
 
यः । सम्ऽमिश्लः । हर्योः । यः । सुते । सचा । वज्री । रथः । हिरण्ययः ॥४
 
हे “मेध्यातिथे “पाहि सोमं पिब । “अन्धसः पीतस्य सोमस्य “मदे तस्मै “इन्द्राय “गाय स्तोत्रं पठ' च । “यः इन्द्रः "हर्योः अश्वयोः “संमिश्लः स्वरथे संमिश्लयिता । “यः च “सुते सोमे “सचा सहायः । य इन्द्रः “वज्री । यस्य “रथः “हिरण्ययः हिरण्मयः ।।
 
 
Line ११४ ⟶ १२४:
 
यः । आऽकरः । सहस्रा । यः । शतऽमघः । इन्द्रः । यः । पूःऽभित् । आरितः ॥५
 
“यः “सुषव्यः शोभनसव्यहस्तः यश्च “सुदक्षिणः यश्च “इनः ईश्वरः । ‘ नियुत्वान् इनः' इतीश्वरनामसु पाठात् । “यः चापि “सुक्रतुः सुप्रज्ञः। “सहस्रा सहस्राणां बहूनां “यः च “आकरः कर्ता । “यः चापि “शतमघः बहुधनः । “यः च “पूर्भित् पुरां भेत्ता । यश्च “आरितः प्रत्यृतः स्तोमान् । तथा च यास्कः- ‘ य आरितः कर्मणि कर्मणि स्थिरः प्रत्यृतः स्तोमान्' (निरु. ५. १५) इति । सः “इन्द्रः “गृणे अस्माभिः स्तूयते च ॥ ॥ ७ ॥
 
 
Line १२७ ⟶ १३९:
 
विभूतऽद्युम्नः । च्यवनः । पुरुऽस्तुतः । क्रत्वा । गौःऽइव । शाकिनः ॥६
 
“यो “धृषितः शत्रूणां धर्षयिता "यः च "अवृतः शत्रुभिरपरिवृतः “यः चापि “श्मश्रुषु युद्धेषु । श्रवः श्रयन्त्यस्मिन्निति व्युत्पत्तेः श्मश्रु युद्धमिति वृद्धा वदन्ति । “श्रितः “अस्ति भवति । यश्चापि “विभूतद्युम्नः प्रभूतधनः । यश्च “च्यवनः सोमानां च्यावयिता । यश्चापि “पुरुष्टुतः बहुस्तुतः । स इन्द्रः “क्रत्वा कर्मणा “शाकिनः शक्तस्य यजमानस्य “गौरिव यथा गौः पयसो दोग्ध्री तथा कामानां दोग्धा भवति ।।
 
 
Line १४० ⟶ १५४:
 
अयम् । यः । पुरः । विऽभिनत्ति । ओजसा । मन्दानः । शिप्री । अन्धसः ॥७
 
“सुते अभिषुते सोमे “सचा ऋत्विजा सह सोमं “पिबन्तम् “ईम् एनमिन्द्रं “कः “वेद वेत्ति । न कोऽपि वेत्तीत्यर्थः । “कत् किं वा “वयः अन्नं “दधे धारयति । “यः "अयम् इन्द्रः “शिप्री हनूमान् “अन्धसः सोमेन “मन्दानः मन्दमानः “ओजसा बलेन “पुरः “विभिनत्ति ॥
 
 
Line १५३ ⟶ १६९:
 
नकिः । त्वा । नि । यमत् । आ । सुते । गमः । महान् । चरसि । ओजसा ॥८
 
“मृगः शत्रूणामन्वेषकः “वारणः गजः “दाना मदजलानीव “पुरुत्रा बहुषु यज्ञेषु “चरथं चरणशीलं मदं “दधे इन्द्रो धारयति । अथ प्रत्यक्षस्तुतिः । हे इन्द्र “त्वा त्वां “नकिः “नि “यमत् न कश्चिन्नियच्छति । “सुते सोमे “आ “गमः आगच्छ । “महान् हि त्वम् “ओजसा बलेन सर्वतः “चरसि ॥
 
 
Line १६६ ⟶ १८४:
 
यदि । स्तोतुः । मघऽवा । शृणवत् । हवम् । न । इन्द्रः । योषति । आ । गमत् ॥९
 
"यः “उग्रः उद्गूर्ण ओजस्वी वा “सन् भवन् “अनिष्टृतः शत्रुभिरनिस्तीर्णः “स्थिरः अचलः “रणाय युद्धाय “संस्कृतः शस्त्रैरलंकृतः सोमैर्वा संस्कृतः सः “इन्द्रः “मघवा धनवान् "यदि “स्तोतुः “हवम् आह्वानं “शृणवत् शृणोति तर्ह्यन्यत्र “न "योषति न गच्छति । किंतु “आ “गमत् तत्रैवागच्छति ॥
 
 
Line १७९ ⟶ १९९:
 
वृषा । हि । उग्र । शृण्विषे । पराऽवति । वृषो इति । अर्वाऽवति । श्रुतः ॥१०
 
हे “उग्र उद्गूर्णेन्द्र त्वं “सत्यम् “इत्था इत्थं “वृषेत् कामानां वर्षक एव “असि । “वृषजूतिः वृषभिश्चाकृष्टः “नः अस्माकम् “अवृतः शत्रुभिरपरिवृतश्चासि । “वृषा “हि सेचक एव “शृण्विषे श्रूयसे । “परावति दूरेऽपि वृषैव “अर्वावति समीपेऽपि वृषा सेचक एव “श्रुतः वृषैवाश्रूयथाः ॥ ॥८॥
 
 
Line १९२ ⟶ २१४:
 
वृषा । रथः । मघऽवन् । वृषणा । हरी इति । वृषा । त्वम् । शतक्रतो इति शतऽक्रतो ॥११
 
हे “मघवन् “ते तव “अभीशवः रश्मयोऽश्वरशनाः “वृषणः वर्षितारः । “हिरण्ययी हिरण्मयी "कशा अपि “वृषा । “रथः अपि “वृषा वर्षिता । “हरी अश्वावपि “वृषणा वृषणौ वर्षितारौ । हे “शतक्रतो बहुप्रज्ञेन्द्र “त्वं च “वृषा वर्षिता ॥
 
 
Line २०५ ⟶ २२९:
 
वृषा । दधन्वे । वृषणम् । नदीषु । आ । तुभ्यम् । स्थातः । हरीणाम् ॥१२
 
हे “वृषन् वर्षितरिन्द्र “ते तव “सोता अभिषवकर्ता “वृषा वर्षिता सन् "सुनोतु सोममभिषुणोतु । हे “ऋजीषिन् ऋजुगमनेन्द्र “आ “भर धनमस्मभ्यमाहर । “हरीणाम् अश्वानाम् “आ आभिमुख्येन हे "स्थातः इन्द्र “तुभ्यं “नदीषु उदकेषु “वृषणं वर्षितारं सोमं “वृषा वर्षिता “दधन्वे धारितवानभिषवार्थम् ॥
 
 
Line २१८ ⟶ २४४:
 
न । अयम् । अच्छ । मघऽवा । शृणवत् । गिरः । ब्रह्म । उक्था । च । सुऽक्रतुः ॥१३
 
हे “शविष्ठ बलवत्तम “इन्द्र “सोम्यं सोमात्मकं “मधु अमृतं “पीतये पानाय “आ “याहि आगच्छ । किमर्थमागमनमित्यत आह । यत आगमनमन्तरेण “मघवा धनवान् “सुक्रतुः सुकर्मा शोभनप्रज्ञो वा “अयम् इन्द्रः “गिरः स्तुतीः “ब्रह्म स्तोत्राण्युक्थानि “च “न “अच्छ, “शृणवत् नाभिशृणोति । अत आगमनमित्यर्थः ॥
 
 
Line २३१ ⟶ २५९:
 
तिरः । चित् । अर्यम् । सवनानि । वृत्रऽहन् । अन्येषाम् । या । शतक्रतो इति शतऽक्रतो ॥१४
 
हे “वृत्रहन् “शतक्रतो बहुप्रज्ञ “रथेष्ठां रथस्थम् “अर्यम् ईश्वरं “त्वा त्वां “रथयुजः रथे युक्ताः “हरयः अश्वाः “अन्येषां “या यानि सवनानि सन्ति तानि “तिरः तिरस्कुर्वन्तः “सवनानि अस्मदीयानि सवनानि “आ “वहन्तु ॥
 
 
Line २४४ ⟶ २७४:
 
अस्माकम् । ते । सवना । सन्तु । शम्ऽतमा । मदाय । द्युक्ष । सोमऽपाः ॥१५
 
हे “महामह महतामपि महन् महापूज वा “अद्य “अन्तमम् अन्तिकतमम् “अस्माकं मेध्यातिथीनां “स्तोमं “धिष्व धारय । हे “द्युक्ष दीप्त “सोमपाः सोमस्य पातरिन्द्र “ते तव “मदाय मदार्थं “सवना सवनानि “अस्माकं “शंतमा शंतमानि सुखतमानि “सन्तु भवन्तु ॥ ॥ ९ ॥
 
 
Line २५७ ⟶ २८९:
 
यः । अस्मान् । वीरः । आ । अनयत् ॥१६
 
“यः “वीरः शूरः “अस्मान् “आनयत् “सः इन्द्रः “तव “शास्त्रे शासने “नहि “रण्यति न रमते । “मम अपि शास्त्रे शासने "नो रण्यति । “अन्यस्य अपि शासने न रण्यति । किंतु रक्षण एव रमत इत्यर्थः । ।
 
 
Line २७० ⟶ ३०४:
 
उतो इति । अह । क्रतुम् । रघुम् ॥१७
 
यो मेध्यातिथेर्धनप्रदाता प्लायोगिरासङ्गः स पुमान् भूत्वा स्त्र्यभवत् । तदा यदिन्द्र उवाच तदिदमाह । तथा चाहुः -‘प्लायोगिश्चासङ्गो यः स्त्री भूत्वा पुमानभूत् स मेध्यातिथये दानं दत्त्वा ' इति । “इन्द्रश्चिद्ध इन्द्रः खलु “तदब्रवीत् । “स्त्रियाः “मनः चित्तम् “अशास्यं पुरुषेणाशिष्यं शासितुमशक्यं प्रबलत्वादिति । "उतो अपि च स्त्रियाः “क्रतुं प्रज्ञां "रघुं लघुमाह ॥
 
 
Line २८३ ⟶ ३१९:
 
एव । इत् । धूः । वृष्णः । उत्ऽतरा ॥१८
 
“सप्ती “चिद्ध इन्द्रस्याश्वावपि खलु “मदच्युता सोमं प्रति गन्ताराविन्द्रस्यैव “रथं मिथुनौ “वहतः । “एवेत् एवमेव “वृष्णः इन्द्रस्य रथस्य “धूः “उत्तरा अश्वयोरुत्तरा भवति ॥
 
 
Line २९६ ⟶ ३३४:
 
मा । ते । कशऽप्लकौ । दृशन् । स्त्री । हि । ब्रह्मा । बभूविथ ॥१९
 
एवमन्तरिक्षादागच्छन् रथस्थ इन्द्रः स्त्रियं सन्तं स्वस्मात् पुंस्त्वमिच्छन्तं प्लायोगिं यदुवाच तदाह । हे प्लायोगे त्वं स्त्री सती “अधः “पश्यस्व । एष स्त्रीणां धर्मः । “उपरि “मा पश्यस्व । उपरिदर्शनं स्त्रीणां धर्मो न भवति हि । “पादकौ पादावपि “संतरां संश्लिष्टौ यथा भवतस्तथा “हर । यथा पुरुषो विश्लिष्टपादनिधानो भवति तथा त्वया स्त्रिया न कर्तव्यमित्यर्थः । अपि च “ते “कशप्लकौ । कशश्च प्लकश्च कशप्लकौ । कशतिराहननकर्मा। कशप्लकावुभे अङ्गे “मा “दृशन्। पुरुषा न पश्यन्तु । तयोरदर्शनं वाससः सुष्ठु परिधानेन भवति । अतः सुष्ठु वाससा परिधानं कुरु । स्त्रियो हि आ गुल्फादभिसंवीता भवन्तीत्यर्थः । “हि यस्मात् कारणात् “ब्रह्मा सन् "स्त्री "बभूविथ ॥ ॥ १० ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३३" इत्यस्माद् प्रतिप्राप्तम्