"ऋग्वेदः सूक्तं ८.३७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २७:
 
{{सायणभाष्यम्|
‘प्रेदं ब्रह्म' इति सप्तर्चं सप्तमं सूक्तमात्रेयस्य श्यावाश्वस्यार्षम् । आद्या द्वापञ्चाशदक्षरातिजगती । शिष्टाः षड़ृचः षडष्टका महापङ्क्तयः । इन्द्रो देवता । तथा चानुक्रान्तं- ‘ प्रेदं महापाङ्क्तमाद्यातिजगती' इति । महाव्रते निष्केवल्य एतत्सूक्तम् । तथा च सूत्रं - प्रेदं ब्रह्मेन्द्रो मदाय' (आश्व. श्रौ. ७. १२) इति ।।
 
 
प्रेदं ब्रह्म॑ वृत्र॒तूर्ये॑ष्वाविथ॒ प्र सु॑न्व॒तः श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।
Line ३५ ⟶ ३७:
 
माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥१
 
 
 
प्र । इदम् । ब्रह्म । वृत्रऽतूर्येषु । आविथ । प्र । सुन्वतः । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।
 
माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥१
 
हे शचीपते “इन्द्र त्वं “वृत्रतूर्येषु संग्रामेषु “इदं “ब्रह्म इमान् ब्राह्मणान् “विश्वाभिः सर्वाभिः “ऊतिभिः रक्षाभिः “प्र “आविथ प्ररक्ष । “सुन्वतः सोमाभिषवं कुर्वतो यजमानांश्च “प्र अविथ । अपि च हे “अनेद्य अनिन्द्य “वज्रिवः वज्रिन् “वृत्रहन् “इन्द्र “माध्यंदिनस्य “सवनस्य संबन्धिनं “सोमस्य सोमं “पिब ॥
 
 
Line ५४ ⟶ ५६:
 
माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥२
 
हे "शचीपते कर्मपते “उग्र उद्गूर्ण “इन्द्र “अभि “द्रुहः द्रोग्ध्रीः “पृतनाः सेनाः “सेहानः अभिभवन् सर्वेः पालनैर्ब्राह्मणान् प्राविथेत्यर्थः । सिद्धमन्यत् ।।
 
 
Line ६३ ⟶ ६७:
 
माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥३
 
 
 
एकऽराट् । अस्य । भुवनस्य । राजसि । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।
 
माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥३
 
हे “शचीपते "इन्द्र “अस्य “भुवनस्य “एकराट् एक एव राजा सन् "राजसि भ्राजसे। सिद्धमन्यत् ।।
 
 
Line ८२ ⟶ ८६:
 
माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥४
 
हे “शचीपते “इन्द्र “त्वमेकः एव “सस्थावाना समानं तिष्ठन्ताविमौ लोकौ “यवयसि पृथक्करोषि । सिद्धमन्यत् ॥
 
 
Line ९५ ⟶ १०१:
 
माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥५
 
अपि च हे "शचीपते "इन्द्र सर्वस्य जगतः “क्षेमस्य “प्रयुजश्च प्रयोगस्य च । योगक्षेमयोरित्यर्थः। “ईशिषे ईश्वरो भवसि । सिद्धमन्यत् ॥
 
 
Line १०८ ⟶ ११६:
 
माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥६
 
हे “शचीपते “इन्द्र “त्वं “क्षत्राय जगतो बलाय भवसि । “अवसि आश्रितान् रक्षसि । “त्वं “न “आविथ केनापि न रक्ष्यसे । सिद्धमन्यत् ॥
 
 
Line १२१ ⟶ १३१:
 
प्र । त्रसदस्युम् । आविथ । त्वम् । एकः । इत् । नृऽसह्ये । इन्द्र । ब्रह्माणि । वर्धयन् ॥७
 
हे “इन्द्र “रेभतः स्तुवतः “श्यावाश्वस्य मम स्तुतिं “कर्माणि “कृण्वतः “अत्रेः "यथा “अशृणोः “तथा “शृणु । अपि च “क्षत्राणि बलानि कामैः “वर्धयन् युद्धे “त्वमेकः एव त्रसदस्युं “प्र “आविथ ॥ ॥ १९ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३७" इत्यस्माद् प्रतिप्राप्तम्