"ऋग्वेदः सूक्तं ८.६५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४७:
यत् । इ॒न्द्र॒ । प्राक् । अपा॑क् । उद॑क् । न्य॑क् । वा॒ । हू॒यसे॑ । नृऽभिः॑ ।
 
आ । या॒हि॒ । तूय॑म् । आ॒शुऽभिः॑ ॥१
 
यत् । इन्द्र । प्राक् । अपाक् । उदक् । न्यक् । वा । हूयसे । नृऽभिः ।
 
आ । याहि । तूयम् । आशुऽभिः ॥१
 
हे "इन्द्र त्वं “नृभिः कर्मनेतृभिरस्मदीयैरध्वर्य्वादिभिः "प्राक् वा “अपागुदक् वा “न्यग्वा यतः कुतश्चित् "हूयसे अतः “तूयं तूर्णम् "आशुभिः आशुगामिभिरश्वैः "आ “याहि आगच्छ ॥
पङ्क्तिः ६२:
यत् । वा॒ । प्र॒ऽस्रव॑णे । दि॒वः । मा॒दया॑से । स्वः॑ऽनरे ।
 
यत् । वा॒ । स॒मु॒द्रे । अन्ध॑सः ॥२
 
यत् । वा । प्रऽस्रवणे । दिवः । मादयासे । स्वःऽनरे ।
 
यत् । वा । समुद्रे । अन्धसः ॥२
 
"यद्वा अथवा “दिवः द्युलोकस्य "प्रस्रवणे अमृतनिष्यन्दनस्थाने "मादयासे माद्यसि । यद्वा “स्वर्णरे स्वर्गनयने वा भूलोकेऽन्यस्य यागदेशे माद्यसि । “यद्वा “अन्धसः। अन्धोऽन्नम्। तेन तत्कारणमुदकं लक्ष्यते । तस्य “समुद्रे समुन्दनापादानभूतेऽन्तरिक्षे माद्यसि । तत्र तत्र वर्तमानमपि हुव इत्युत्तरत्र संबन्धः ॥
पङ्क्तिः ७७:
आ । त्वा॒ । गीः॒ऽभिः । म॒हाम् । उ॒रुम् । हु॒वे । गाम्ऽइ॑व । भोज॑से ।
 
इन्द्र॑ । सोम॑स्य । पी॒तये॑ ॥३
 
आ । त्वा । गीःऽभिः । महाम् । उरुम् । हुवे । गाम्ऽइव । भोजसे ।
 
इन्द्र । सोमस्य । पीतये ॥३
 
 
पङ्क्तिः ९१:
आ । ते॒ । इ॒न्द्र॒ । म॒हि॒मान॑म् । हर॑यः । दे॒व॒ । ते॒ । महः॑ ।
 
रथे॑ । व॒ह॒न्तु॒ । बिभ्र॑तः ॥४
 
आ । ते । इन्द्र । महिमानम् । हरयः । देव । ते । महः ।
 
रथे । वहन्तु । बिभ्रतः ॥४
 
 
पङ्क्तिः १०५:
इन्द्र॑ । गृ॒णी॒षे । ऊं॒ इति॑ । स्तु॒षे । म॒हान् । उ॒ग्रः । ई॒शा॒न॒ऽकृत् ।
 
आ । इ॒हि॒ । नः॒ । सु॒तम् । पिब॑ ॥५
 
इन्द्र । गृणीषे । ऊं इति । स्तुषे । महान् । उग्रः । ईशानऽकृत् ।
 
आ । इहि । नः । सुतम् । पिब ॥५
 
 
पङ्क्तिः ११९:
सु॒तऽव॑न्तः । त्वा॒ । व॒यम् । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ।
 
इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥६
 
सुतऽवन्तः । त्वा । वयम् । प्रयस्वन्तः । हवामहे ।
 
इदम् । नः । बर्हिः । आऽसदे ॥६
 
 
पङ्क्तिः १३३:
यत् । चि॒त् । हि । शश्व॑ताम् । असि॑ । इन्द्र॑ । साधा॑रणः । त्वम् ।
 
तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ ॥७
 
यत् । चित् । हि । शश्वताम् । असि । इन्द्र । साधारणः । त्वम् ।
 
तम् । त्वा । वयम् । हवामहे ॥७
 
 
पङ्क्तिः १४७:
इ॒दम् । ते॒ । सो॒म्यम् । मधु॑ । अधु॑क्षन् । अद्रि॑ऽभिः । नरः॑ ।
 
जु॒षा॒णः । इ॒न्द्र॒ । तत् । पि॒ब॒ ॥८
 
इदम् । ते । सोम्यम् । मधु । अधुक्षन् । अद्रिऽभिः । नरः ।
 
जुषाणः । इन्द्र । तत् । पिब ॥८
 
 
पङ्क्तिः १६१:
विश्वा॑न् । अ॒र्यः । वि॒पः॒ऽचितः॑ । अति॑ । ख्यः॒ । तूय॑म् । आ । ग॒हि॒ ।
 
अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् ॥९
 
विश्वान् । अर्यः । विपःऽचितः । अति । ख्यः । तूयम् । आ । गहि ।
 
अस्मे इति । धेहि । श्रवः । बृहत् ॥९
 
 
पङ्क्तिः १७५:
दा॒ता । मे॒ । पृष॑तीनाम् । राजा॑ । हि॒र॒ण्य॒ऽवीना॑म् ।
 
मा । दे॒वाः॒ । म॒घऽवा॑ । रि॒ष॒त् ॥१०
 
दाता । मे । पृषतीनाम् । राजा । हिरण्यऽवीनाम् ।
 
मा । देवाः । मघऽवा । रिषत् ॥१०
 
 
पङ्क्तिः १८९:
स॒हस्रे॑ । पृष॑तीनाम् । अधि॑ । च॒न्द्रम् । बृ॒हत् । पृ॒थु ।
 
शु॒क्रम् । हिर॑ण्यम् । आ । द॒दे॒ ॥११
 
सहस्रे । पृषतीनाम् । अधि । चन्द्रम् । बृहत् । पृथु ।
 
शुक्रम् । हिरण्यम् । आ । ददे ॥११
 
 
पङ्क्तिः २०३:
नपा॑तः । दुः॒ऽगह॑स्य । मे॒ । स॒हस्रे॑ण । सु॒ऽराध॑सः ।
 
श्रवः॑ । दे॒वेषु॑ । अ॒क्र॒त॒ ॥१२
 
नपातः । दुःऽगहस्य । मे । सहस्रेण । सुऽराधसः ।
 
श्रवः । देवेषु । अक्रत ॥१२
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.६५" इत्यस्माद् प्रतिप्राप्तम्