"ऋग्वेदः सूक्तं १०.४१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
समानमु तयंत्यं पुरुहूतमुक्थ्यं रथं तरिचक्रंत्रिचक्रं सवनागनिग्मतमसवना गनिग्मतम्
परिज्मानं विदथ्यं सुव्र्क्तिभिर्वयंव्युष्टासुवृक्तिभिर्वयं व्युष्टा उषसो हवामहे ॥१॥
परातर्युजंप्रातर्युजं नासत्याधि तिष्ठथः परातर्यावाणम्मधुवाहनंप्रातर्यावाणं रथममधुवाहनं रथम्
विशो येन गच्छथो यज्वरीर्नरा कीरेश्चिद्यज्ञं होतृमन्तमश्विना ॥२॥
विशो येन गछथो यज्वरीर्नराकीरेश्चिद यज्ञं होत्र्मन्तमश्विना ॥
अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वाध्र्तदक्षंवा दमूनसमधृतदक्षं दमूनसम्
विप्रस्य वा यतयत्सवनानि सवननि गछथोऽतगच्छथोऽत आ यातं मधुपेयमश्विना ॥३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४१" इत्यस्माद् प्रतिप्राप्तम्