"भगवद्गीता/अर्जुनविषादयोगः" इत्यस्य संस्करणे भेदः

→‎बाह्य संपर्क तन्तुः: Removing Sanskrit category as all pages here r of sanskrit using AWB
No edit summary
पङ्क्तिः २:
==प्रथमोऽध्याय: अर्जुनविषादयोगः==
 
<div class="verse">
<poem>
Line ९ ⟶ ८:
'''प्रथमोऽध्यायः'''
 
'''धृतराष्ट्र उवाच'''
 
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१-१॥
 
संजय'''सञ्जय उवाच'''
 
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
Line ७५ ⟶ ७४:
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
 
'''अर्जुन उवाच'''
 
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥१-२१॥
Line ८५ ⟶ ८४:
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१-२३॥
 
संजय'''सञ्जय उवाच'''
 
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
Line १०१ ⟶ १००:
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
 
'''अर्जुन उवाच'''
 
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१-२८॥
Line १५९ ⟶ १५८:
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥१-४६॥
 
संजय'''सञ्जय उवाच'''
 
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
Line १६७ ⟶ १६६:
श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १ ॥
</poem>
</div>
 
 
==संबद्ध संपर्क तन्तुः==
==सम्बद्धसम्पर्कतन्तुः==
#[[भगवद् गीता]]
#[[श्रीमद्भगवद्गीता हिन्दीभाषाऽऽनुवादसहिता]]
#[[श्रीमद्भगवद्गीता हिन्दीभाषाऽऽनुवादसहिता 01]]
 
 
==बाह्य संपर्क तन्तुः==
==बाह्यसम्पर्कतन्तुः==
[[वर्गः:Hinduism]]
[[वर्गः:काव्य]]
"https://sa.wikisource.org/wiki/भगवद्गीता/अर्जुनविषादयोगः" इत्यस्माद् प्रतिप्राप्तम्