"भगवद्गीता/ज्ञानविज्ञानयोगः" इत्यस्य संस्करणे भेदः

→‎बाहरी कडियाँ: Removing Sanskrit category as all pages here r of sanskrit using AWB
पङ्क्तिः १:
== सप्तमोऽध्याय: ज्ञानविज्ञानयोग ==
 
{{भगवद्गीतायाः अध्यायाः}}
<div class="verse">
<prepoem>
श्रीपरमात्मने नमः
'''अथ सप्तमोऽध्यायः'''
 
'''श्रीभगवानुवाच'''
 
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
पङ्क्तिः १०१:
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७ ॥
</prepoem>
 
</div>
==संबंधित कड़ियाँ==
#[[भगवद् गीता]]
"https://sa.wikisource.org/wiki/भगवद्गीता/ज्ञानविज्ञानयोगः" इत्यस्माद् प्रतिप्राप्तम्