"ऋग्वेदः सूक्तं ८.८२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः । गायत्री।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन् ।
मध्वः प्रति प्रभर्मणि ॥१॥
Line ३१ ⟶ २८:
पिबेदस्य त्वमीशिषे ॥९॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
 
आ प्र द्र॑व परा॒वतो॑ऽर्वा॒वत॑श्च वृत्रहन् ।
 
मध्व॒ः प्रति॒ प्रभ॑र्मणि ॥१
 
आ । प्र । द्र॒व॒ । प॒रा॒ऽवतः॑ । अ॒र्वा॒ऽवतः॑ । च॒ । वृ॒त्र॒ऽह॒न् ।
 
मध्वः॑ । प्रति॑ । प्रऽभ॑र्मणि ॥१
 
आ । प्र । द्रव । पराऽवतः । अर्वाऽवतः । च । वृत्रऽहन् ।
 
मध्वः । प्रति । प्रऽभर्मणि ॥१
 
 
ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णव॑ः ।
 
पिबा॑ द॒धृग्यथो॑चि॒षे ॥२
 
ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । सु॒तासः॑ । मा॒द॒यि॒ष्णवः॑ ।
 
पिब॑ । द॒धृक् । यथा॑ । ओ॒चि॒षे ॥२
 
तीव्राः । सोमासः । आ । गहि । सुतासः । मादयिष्णवः ।
 
पिब । दधृक् । यथा । ओचिषे ॥२
 
 
इ॒षा म॑न्द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑ ।
 
भुव॑त्त इन्द्र॒ शं हृ॒दे ॥३
 
इ॒षा । म॒न्द॒स्व॒ । आत् । ऊं॒ इति॑ । ते॒ । अर॑म् । वरा॑य । म॒न्यवे॑ ।
 
भुव॑त् । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे ॥३
 
इषा । मन्दस्व । आत् । ऊं इति । ते । अरम् । वराय । मन्यवे ।
 
भुवत् । ते । इन्द्र । शम् । हृदे ॥३
 
 
आ त्व॑शत्र॒वा ग॑हि॒ न्यु१॒॑क्थानि॑ च हूयसे ।
 
उ॒प॒मे रो॑च॒ने दि॒वः ॥४
 
आ । तु । अ॒श॒त्रो॒ इति॑ । आ । ग॒हि॒ । नि । उ॒क्थानि॑ । च॒ । हू॒य॒से॒ ।
 
उ॒प॒ऽमे । रो॒च॒ने । दि॒वः ॥४
 
आ । तु । अशत्रो इति । आ । गहि । नि । उक्थानि । च । हूयसे ।
 
उपऽमे । रोचने । दिवः ॥४
 
 
तुभ्या॒यमद्रि॑भिः सु॒तो गोभि॑ः श्री॒तो मदा॑य॒ कम् ।
 
प्र सोम॑ इन्द्र हूयते ॥५
 
तुभ्य॑ । अ॒यम् । अद्रि॑ऽभिः । सु॒तः । गोभिः॑ । श्री॒तः । मदा॑य । कम् ।
 
प्र । सोमः॑ । इ॒न्द्र॒ । हू॒य॒ते॒ ॥५
 
तुभ्य । अयम् । अद्रिऽभिः । सुतः । गोभिः । श्रीतः । मदाय । कम् ।
 
प्र । सोमः । इन्द्र । हूयते ॥५
 
 
इन्द्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः ।
 
वि पी॒तिं तृ॒प्तिम॑श्नुहि ॥६
 
इन्द्र॑ । श्रु॒धि । सु । मे॒ । हव॑म् । अ॒स्मे इति॑ । सु॒तस्य॑ । गोऽम॑तः ।
 
वि । पी॒तिम् । तृ॒प्तिम् । अ॒श्नु॒हि॒ ॥६
 
इन्द्र । श्रुधि । सु । मे । हवम् । अस्मे इति । सुतस्य । गोऽमतः ।
 
वि । पीतिम् । तृप्तिम् । अश्नुहि ॥६
 
 
य इ॑न्द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः ।
 
पिबेद॑स्य॒ त्वमी॑शिषे ॥७
 
यः । इ॒न्द्र॒ । च॒म॒सेषु॑ । आ । सोमः॑ । च॒मूषु॑ । ते॒ । सु॒तः ।
 
पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥७
 
यः । इन्द्र । चमसेषु । आ । सोमः । चमूषु । ते । सुतः ।
 
पिब । इत् । अस्य । त्वम् । ईशिषे ॥७
 
 
यो अ॒प्सु च॒न्द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे ।
 
पिबेद॑स्य॒ त्वमी॑शिषे ॥८
 
यः । अ॒प्ऽसु । च॒न्द्रमाः॑ऽइव । सोमः॑ । च॒मूषु॑ । ददृ॑शे ।
 
पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥८
 
यः । अप्ऽसु । चन्द्रमाःऽइव । सोमः । चमूषु । ददृशे ।
 
पिब । इत् । अस्य । त्वम् । ईशिषे ॥८
 
 
यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तम् ।
 
पिबेद॑स्य॒ त्वमी॑शिषे ॥९
 
यम् । ते॒ । श्ये॒नः । प॒दा । आ । अभ॑रत् । ति॒रः । रजां॑सि । अस्पृ॑तम् ।
 
पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥९
 
यम् । ते । श्येनः । पदा । आ । अभरत् । तिरः । रजांसि । अस्पृतम् ।
 
पिब । इत् । अस्य । त्वम् । ईशिषे ॥९
 
}}
 
{{ऋग्वेदः मण्डल ८}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.८२" इत्यस्माद् प्रतिप्राप्तम्