"ऋग्वेदः सूक्तं १०.१७८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. तार्क्ष्यः। त्रिष्टुप् ।
}}
[[File:तार्क्ष्य साम Eagle chant.ogg|thumb|तार्क्ष्य साम Eagle chant]]
 
<poem><span style="font-size: 14pt; line-height: 200%">
 
<div class="verse">
<pre>
त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् ।
अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥१॥
Line १९ ⟶ १८:
सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्याम् ॥३॥
 
</prespan></poem>
</div>
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७८" इत्यस्माद् प्रतिप्राप्तम्