"वामनपुराणम्/अष्टादशोऽध्यायः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem>
पुलस्त्य उवाच।।
ततस्तु देवा महिषेण निर्जिताः स्थानानि संत्यज्य सवाहनायुधाः।
मासि चाश्वयुजे ब्रह्मन् यदा पद्मं जगत्पतेः।
जग्मुः पुरस्कृत्य पितामहं ते द्रष्टुं तदा चक्रधरं श्रियः पतिम्।। १८.१
नाभ्या निर्याति हि तदा देवेष्वेतान्यथोऽभवन्।। १८.१
 
गत्वा त्वपश्यंश्च मिथः सुरोत्तमौ स्थितौ खगेन्द्रासनशंकरौ हि।
कन्दर्पस्य कराग्रे तु कदम्बश्चारुदर्शनः।
दृष्ट्वा प्रणम्यैव च सिद्दिसाधकौ न्यवेदयंस्तन्महिषादिचेष्टितम्।। १८.२
तेन तस्य परा प्रीतिः कदम्बेन विवर्द्धते।। १८.२
 
प्रभोऽश्विसूर्येन्द्वनिलाग्निवेधसां जलेशशक्रादिषु चाधिकारान्।
यक्षाणामधिपस्यापि मणिभद्रस्य नारद।
आक्रम्य नाकात्तु निराकृता वयं कृतावनिस्था महिषासुरेण।। १८.३
वटवृक्षः समभवत् तस्मिंस्तस्य यतिः सदा।। १८.३
 
एतद् भवन्तौ शरणागतानां श्रुत्वा वचो ब्रूत हितं सुराणाम्।
महेश्वरस्य हृदये धत्तूरविटपः शुभः।
न चेद् व्रजामोऽद्य रसातलं हि संकाल्यमाना युधि दानवेन।। १८.४
संजातः स च शर्वस्य रतिकृत् तस्य नित्यशः।। १८.४
 
इत्थं मुरारिः सह शंकरेण श्रुत्वा वचो विप्लुतचेतसस्तान्।
ब्रह्मणो मध्यतो देहाञ्जातो मरकतप्रभः।
दृष्ट्वाऽथ चक्रे सहसैव कोपं कालाग्निकल्पो हरिरव्ययात्मा।। १८.५
ख दरः कण्टकी श्रेयानभवद्विश्वकर्मणः।। १८.५
 
ततोऽनुकोपान्मधुसूदनस्य सशंकरस्यापि पितामहस्य।
गिरिजायाः करतले कुन्दगुल्मस्त्वजायत।
तथैव शक्रादिषु दैवतेषु महर्द्धि तेजो वदनाद् विनिःसृतम्।। १८.६
गणाधिपस्य कुम्भस्थो राजते सिन्धुवारकः।। १८.६
 
तच्चैकतां पर्वतकूटसन्निभं जगाम तेजः प्रवराश्रमे मुने।
यमस्य दक्षिणे पार्श्वे पालाशो दक्षिणोत्तरे।
कात्यायनस्याप्रतिमस्य तेन महर्षिणा तेज उपाकृतं च।। १८.७
कृष्णोदुम्बरको रुद्राज्जातः क्षोभकरो वृषः।। १८.७
 
तेनार्षिसृष्टेन च तेजसा वृतं ज्वलत्प्रकाशार्कसहस्रतुल्यम्।
स्कन्दस्य बन्धुजीवस्तु रवेरश्वत्थ एव च।
तस्माच्च जाता तरलायताक्षी कात्यायनी योगविशुद्धदेहा।। १८.८
कात्यायन्याः शमीजाता बिल्वो लक्ष्म्याः करेऽभवत्।। १८.८
 
माहेश्वराद् वक्त्रमथो बभूव नेत्रत्रयं पावकतेजसा च।
नागानां पतये ब्रह्मञ्छरस्तम्बो व्यजायत।
याम्येन केशा हरितेजसा च भुजास्तथाष्टादश संप्रजज्ञिरे।। १८.९
वासुकेर्विस्तृते पुच्छे पृष्ठे दूर्वा सिता सिता।। १८.९
 
सौम्येन युग्मं स्तनयोः सुसंहतं मध्यं तथैन्द्रेण च तेजसाऽभवत्।
साध्यानां हृदये जातो वृक्षो हरितचन्दनः।
ऊरू च जङ्घे च नितम्बसंयुते जाते जलेशस्य तु तेजसा हि।। १८.१०
एवं जातेषु सर्वेषु तेन तत्र रतिर्भवेत्।। १८.१०
 
पादौ च लोकप्रपितामहस्य पद्माभिकोशप्रतिमौ बभूवतुः।
तत्र रम्ये शुभे काले या शुक्लैकादशी भवेत्।
दिवाकराणमपि तेजसाऽङ्गुलीः कराङ्गुलीश्च वसुतेजसैव।। १८.११
तस्यां संपूजयेद् विष्णुं तेन खण्डोऽस्य पूर्यते।। १८.११
 
प्रजापतीनां दशनाश्च तेजसा याक्षेण नासा श्रवणौ च मारुतात्।
पुष्षैः पत्रैः फलैर्वापि गन्धवर्णरसान्वितैः।
साध्येन च भ्रूयुगलं सुकान्तिमत् कन्दर्पबाणासनसन्निभं बभौ।। १८.१२
ओषधीभिश्च मुख्याभिर्यावत्स्याच्छरदागमः।। १८.१२
 
तथार्षितेजोत्तममुत्तमं महन्नाम्ना पृथिव्यामभवत् प्रसिद्धम्।
घृतं तिला व्रीहियवा हिरण्यकनकादि यत्।
कात्यायनीत्येव तदा बभौ सा नाम्ना च तेनैव जगत्प्रसिद्धा।। १८.१३
मणिमुक्ता प्रवालानि वस्त्राणि विविधानि च।। १८.१३
 
ददौ त्रिशूलं वरदस्त्रिशूली चक्रं मुरारिर्वरुणश्च शङ्खम्।
रसानि स्वादुकट्वम्लकषायलवणानि च।
शक्तिं हुताशः श्वसनश्च चापं तूणौ तथाक्षय्यशरौ विवस्वान्।। १८.१४
तिक्तानि च निवेद्यानि तान्यखण्डानि यानि हि।। १८.१४
 
वज्रं तथेन्द्रः सह घण्टया च यमोऽथ दण्डं धनदो गदां च।
तत्पूजार्थं प्रदातव्यं केशवाय महात्मने।
ब्रह्मऽक्षमालां सकमण्डलुं च कालोऽसिमुग्रं सह चर्मणा च।। १८.१५
यदा संवत्सरं पूर्णमखण्डं भवते गृहे।। १८.१५
 
हारं च सोमः सह चामरेण मालं समुद्रो हिमवान् मृगेन्द्रम्।
कृतोपवासो देवर्षे द्वितीयेऽहनि संयतः।
चूडामणिं कुण्डलमर्द्धचन्द्रं प्रादात् कुठारं वसुशिल्पकर्त्ता।। १८.१६
स्नानेन तेन स्नायीत येनाखण्डं हि वत्सरम्।। १८.१६
 
गन्धर्वराजो रजतानुलिप्तं पानस्य पूर्णं सदृशं च भाजनम्।
सिद्धार्तकैस्तिलैर्वापि तेनैवोद्वर्तनं स्मृतम्।
भुजंगहारं भुजगेश्वरोऽपि अम्लानपुष्पामृतवः स्रजं च।। १८.१७
हविषा पद्मनाभस्य स्नानमेव समाचरेत्।
होमे तदेव गदितं दाने शक्तिर्निजा द्विज।। १८.१७
 
तदाऽतितुष्टा सुरसत्तमानां अट्टाट्टहासं मुमुचे त्रिनेत्रा।
पूजयेताथ कुसुमैः पादादारभ्य केशवम्।
तां तुष्टुवुर्देववराः सहेन्द्राः सविष्णुरुद्रेन्द्वनिलाग्निभास्कराः।। १८.१८
धूपयेद् विविधं धूपं येन स्याद् वत्सरं परम्।। १८.१८
 
नमोऽस्तु दैव्यै सुरपूजितायै या संस्थिता योगविशुद्धदेहा।
हिरण्यरत्नवासोभिः पूजयेत जगद् गुरुम्।
निद्रास्वरूपेण महीं वितत्य तृष्णा त्रपा क्षुद् भयदाऽथ कान्तिः।। १८.१९
रागखाण्डवचोष्याणि हविष्याणि निवेदयेत्।। १८.१९
 
श्रद्धा स्मृतिः पुष्टिरथो क्षमा च छाया च शक्तिः कमलालया च।
ततः संपूज्य देवेशं पद्मनाभं जगद् गुरुम्।
वृत्तिर्दया भ्रान्ति रथेह माया नमोऽस्तु दैव्यै भवरूपिकायै।। १८.२०
विज्ञापयेन्मुनिश्रेष्ठ मन्त्रेणानेन सुव्रत।। १८.२०
 
ततः स्तुताः देववरैर्मृगेन्द्रमारुह्य देवी प्रगताऽवनीध्रम्।
नमोऽस्तु ते पद्मनाभ पद्माधव महाद्युते।
विन्ध्यं महापर्वतमुच्चश्रृङ्गं चकार यं निम्नतरं त्वगस्त्यः।। १८.२१
धर्मार्थकाममोक्षणि त्वखण्डानि भवन्तु मे।। १८.२१
 
विकासिपद्मपत्राक्ष यथाऽखण्डोसि सर्वतः।
तेन सत्येन धर्माद्य अखण्डाः सन्तु केशव।। १८.२२
 
एवं संवत्सरं पूर्णं सोपवासो जितेन्द्रियः।
अखण्डं पारयेद् ब्रह्मन् व्रतं वै सर्ववस्तुषु।। १८.२३
 
अस्मिंश्चीर्णे व्रतं व्यक्तं परितुष्यन्ति देवताः।
धर्मार्थकाममोक्षाद्यास्त्वक्षयाः संभवन्ति हि।। १८.२४
 
एतानि ते मयोक्तानि व्रतान्युक्तानि कामिभिः।
प्रवक्ष्याम्यधुना त्वेतद्वैष्णवं पञ्जरं शुभम्।। १८.२५
 
नमो नमस्ते गोविन्द चक्रं गृह्य सुदर्शनम्।
प्राच्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः।। १८.२६
 
गदां कौमोदकीं गृह्य पद्मनाभामितद्युते।
याम्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः।। १८.२७
 
हलमादाय सौनन्दं नमस्ते पुरषोत्तम।
प्रतीच्यां रक्ष मे विष्णो भवन्तं शरणं गतः।। १८.२८
 
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम्।
उत्तरस्यां जगन्नाथ भवन्तं शरणं गतः।। १८.२९
 
शार्ङ्गमादाय च धनुरस्त्रं नारायणं हरे।
नमस्ते रक्ष रक्षघ्न ऐशान्यां शरणं गतः।। १८.३०
 
पाञ्चजन्यं महाशङ्खमन्तर्बोध्यं च पङ्कजम्।
प्रगृह्य रक्ष मां विष्णो आग्नेय्यां यज्ञसूकर।। १८.३१
 
चर्म सूर्यशतं गृह्य खङ्गं चन्द्रमसं तथा।
नैर्ऋत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन्।। १८.३२
 
वैजयन्तीं प्रगृह्य त्वं श्रीवत्सं कण्ठभूषणम्।
वायव्यां रक्ष मां देव अश्वशीर्ष नमोऽस्तु ते।। १८.३३
 
वैनतेयं समारुह्य अन्तरिक्षे जनार्दन।
मां त्वं रक्षाजित सदा नमस्ते त्वपराजति।। १८.३४
 
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले।
अकूपार नमस्तुभ्यं महामोह नमोऽस्तु ते।। १८.३५
 
करशीर्षाङ्‌घ्रपर्वेषु तथाऽष्टबाहुपञ्जरम्।
कृत्वा रक्षस्व मां देव नमस्ते पुरुषोत्तम।। १८.३६
 
एतदुक्तं भगवता वैष्णवं पञ्जरं महत्।
पुरा रक्षार्थमीशेन कात्यायन्या द्विजोत्तम।। १८.३७
 
नाशयामास सा यत्र दानवं महिषासुरम्।
नमरं रक्तबीजं च तथान्यान् सुरकण्टकान्।। १८.३८
 
नारद उवाच।।
किर्मथमद्रिं भगवानगस्त्यस्तं निम्नश्रृङ्गं कृतवान् महर्षिः।
काऽसौ कात्यायानी नाम या जघ्ने महिषासुरम्।
कस्मै कृते केन च कारणेन एतद् वदस्वामलसत्त्ववृत्ते।। १८.२२
नमरं रक्तबीजं च तथाऽन्यान् कुरकण्टकान्।। १८.३९
 
कश्चासौ महिषो नाम कुले जातश्च कस्य सः।
कश्चासौ रक्तबीजाख्यो नमरः कस्य चात्मजः।
एतद्विस्तरतस्तात यथावद् वक्तुमर्हसिः।। १८.४०
 
पुलस्त्य उवाच।।
पुरा हि विन्ध्येन दिवाकरस्य गतिर्निरुद्धा गगनेचरस्य।
श्रूयतां संप्रवक्ष्यामि कथां पापप्रणाशिनीम्।
रविस्ततः कुम्भभवं समेत्य होमावसाने वचनं बभाषे।। १८.२३
सर्वदा वरदा दुर्गा येयं कात्यायनी मुने।। १८.४१
 
पुराऽसुरवरौ रौद्रौ जगत्क्षोभकरावुभौ।
रम्भश्चैव करम्भश्च द्वावास्तां सुमहाबलौ।। १८.४२
 
तावपुत्रौ च देवर्षे पुत्रार्थं तेपतुस्तपः।
बहून् वर्षगणान् दैत्यौ स्थितौ पञ्चनदे जले।। १८.४३
 
तत्रैको जलमध्यस्थो द्वितीयोऽप्यग्निपंचमी।
करम्भश्चैव रम्भश्च यक्षं मालपटं प्रति।। १८.४४
 
एकं मिमग्नं सलिले ग्राहरूपेण वासवः।
चरणाभ्यां समादाय निजघान यथेच्छया।। १८.४५
 
ततो भ्रातरि नष्टे च रम्भः कोपपरिप्लुतः।
वह्नौ स्वशीर्षं संक्षिद्य होतुमैच्चन् महाबलः।। १८.४६
 
ततः प्रगृह्य केशेषु खङ्गं च रविसप्रभम्।
छेत्तुकामो निजं शीर्षं वह्निना प्रतिषेधितः।। १८.४७
 
उक्तश्च मा दैत्यवर नाशयात्मानमात्मना।
दुस्तरा परवध्याऽपि स्ववध्याऽप्यतिदुस्तरा।। १८.४८
 
यच्च प्रार्थयसे वीर तद्ददामि यथेप्सितम्।
मा म्रियस्व मृतस्येह नष्टा भवति वै कथा।। १८.४९
 
ततोऽब्रवीद् वचो रम्भो वरं चेन्मे ददासि हि।
त्रैलोक्यविजयी पुत्रः स्यान्मे त्वत्तेजसाऽधिकः।। १८.५०
 
अजेयो दैवतैः सर्वैः पुंभिर्दैत्यैश्च पावक।
महाबलो वायुरिव कामरूपी कृतास्त्रवित्।। १८.५१
 
तं प्रोवाच कविर्ब्रह्मन् बाडमेवं भविष्यति।
यस्यां चित्तं समालम्बि करिष्यसि ततः सुतः।। १८.५२
 
इत्येवमुक्तो देवेन वह्निना दानवो ययौ।
द्रष्टुं मालवटं यक्षं यक्षैश्च परिवारितम्।। १८.५३
 
तेषां पद्मनिधिस्तत्र वसते नान्यचेतनः।
गजश्च महिषाश्चाश्वा गावोऽजाविपरिप्लुताः।। १८.५४
 
तान् दृष्ट्वैव तदा चक्रे भावं दानवपार्थिवः।
महिष्यां रूपयुक्तायां त्रिहायण्यां तपोधन।। १८.५५
 
सा समागाच्च दैत्येन्द्रं कामयन्ती तरस्विनी।
स चापि गमनं चक्रे भवितव्यप्रचोदितः।। १८.५६
 
तस्यां समभवद् गर्भस्तां प्रगृह्याथ दानवः।
पातालं प्रविवेशाथ ततः स्वभवनं गतः।। १८.५७
 
दृष्टश्च दानवैः सर्वैः परित्यक्तश्च बन्धुभिः।
अकार्यकारकेत्येवं भूयो मालव़टं गतः।। १८.५८
 
समागतोऽहं द्विज दूरतस्त्वां कुरुष्व मामुद्धरणं मुनीन्द्र।
साऽपि तेनैव पतिना महिषी चारुदर्शना।
ददस्व दानं मम यन्मनीषिनं चरामि येन त्रिदिवेषु निर्वृतः।। १८.२४
समं जगाम तत् पुण्यं यक्षमण्डलमुत्तमम्।। १८.५९
 
इत्थं दिवाकरवचो गुणसंप्रयोगि श्रुत्वा तदा कलशजो वचनं बभाषे।
ततस्तु वसतस्तस्य श्यामा सा सुषुवे मुने।
दानं ददामि तव यन्मनसस्त्वभीष्टं नार्थि प्रयाति विमुखो मम कश्चिदेव।। १८.२५
अजीजनत् सुतं शुभ्रं महिषं कामरूपिणम्।। १८.६०
 
श्रुत्वा वचोऽमृतमयं कलशोद्भवस्य प्राह प्रभुः करतले विनिधाय मूर्ध्नि।
एतामृतुमतीं जातां महिषोऽन्यो ददर्श ह।
एषोऽद्य मे गिरिवरः प्ररुणाद्धि मार्गं विन्ध्यस्य निम्नकरणे भगवन् यतस्व।। १८.२६
सा चाभ्यगाद् दितिवरं रक्षन्ती शीलमात्मनः।। १८.६१
 
इति रविवचनादथाह कुम्भजन्मा कुतमिति विद्धि मया हि नीचश्रृङ्गम्।
तमुन्नामितनासं च महिषं वीक्ष्य दानवः।
तव किरणजितो भविष्यते महीध्रो मम चरणसमाश्रितस्य का व्यथा ते।। १८.२७
खङ्ग निष्कृष्य तरसा महिषं समुपाद्रवत्।। १८.६२
 
इत्येवमुक्त्वा कलशोद्भवस्तु सूर्यं हि संस्तूय विनम्य भक्त्या।
तेनापि दैत्यस्तीक्ष्णाभ्यां श्रृङ्गाभ्यां हृदि ताडितः।
जगाम संत्यज्य हि दण्डकं हि विन्ध्याचलं वृद्‌धवपुर्महर्षिः।। १८.२८
निर्भिन्नहृदयो भूमौ निपपात ममार च ।। १८.६३
 
गत्वा वचः प्राह मुनिर्महीध्रं यास्ये महातीर्थवरं सुपुण्यम्।
मृते भर्तरि सा श्यामा यक्षाणां शरणं गता।
वृद्धोस्म्यशक्तश्च तवाधिरोढुं तस्माद् भवान् नीचतरोऽस्तु सद्यः।। १८.२९
रक्षिता गुह्यकैः साध्वी निवार्य महिषं ततः।। १८.६४
 
इत्येवमुक्तो मुनिसत्तमेन स नीचश्रृङ्गस्त्वभवन्महीध्रः।
ततो निवारितो यक्षैर्हयारिर्मदनातुरः।
समाक्रमच्चापि महर्षिमुकख्यः प्रोल्लङ्घ्य विन्ध्यं त्विदमाह शैलम्।। १८.३०
निपपात सरो दिव्यं ततो दैत्योऽभवन्मृतः।। १८.६५
 
यावन्न भूयो निजमाव्रजामि महाश्रमं धौतवपुः सुतीर्थात्।
नमरो नाम विख्यातो महाबलपराक्रमः।
त्वया न तावत्त्विह वर्धितव्यं नो चेद् विशप्स्येऽहमवज्ञया ते।। १८.३१
यक्षानाश्रित्य तस्थौ स कालयन् श्वापदान् मुने।। १८.६६
 
इत्येवमुक्त्वा भगवाञ्जगाम दिशं स याम्यां सहसाऽन्तरिक्षम्।
स च दैत्येश्वरो यक्षैर्मालवटपुरस्सरैः।
आक्रम्य तस्थौ स हि तां तदाशां काले व्रजाम्यत्र यदा मुनीन्द्रः।। १८.३२
चितामारोपितः सा च श्यामा तं चारुहत् पतिम्।। १८.६७
 
तत्राश्रमं रम्यतरं हि कृत्वा संशुद्धजाम्बूनदतोरणान्तम्।
ततोऽग्निमध्यादुत्तस्थौ पुरुषो रौद्रदर्शनः।
तत्राथ निक्षिप्य विदर्भपुत्रीं स्वमाश्रमं सौम्यमुपाजगाम।। १८.३३
व्यद्रावयत् स तान् यक्षान् खङ्गपाणिर्भयंकरः।। १८.६८
 
ऋतावृतौ पर्वकालेषु नित्यं तमम्बरे ह्याश्रममावसत् सः।
ततो हतास्तु महिषाः सर्व एव महात्मना।
शेषं च कालं स हि दण्डकस्थस्तपश्चचारामितकान्तिमान् मुनिः।। १८.३४
ऋते संरक्षितारं हि महिषं रम्भनन्दनम्।। १८.६९
 
विनन्ध्योऽपि दृष्ट्वा गगने महाश्रमं वृद्धिं न यात्येव भयान्महर्षेः।
स नामतः स्मृतो दैत्यो रक्तबीजो महामुने।
नासौ निवृत्तेति मतिं विधाय स संस्थितो नीचतराग्रश्रृङ्गः।। १८.३५
योऽजयत् सर्वतो देवान् सेन्द्ररुद्रार्कमारुतान्।। १८.७०
 
एवं त्वगस्त्येन महाचलेन्द्रः स नीचश्रृङ्गे हि कृतो महर्षे।
एवं प्रभावा दनुपुंगवास्ते तेजोऽधिकस्तत्र बभौ हयारिः।
तस्योर्ध्वश्रृङ्गे मुनिसंस्तुता सा दुर्गा स्थिता दानवनाशनार्थम्।। १८.३६
राज्येऽभिषिक्तश्च महाऽसुरेन्द्रैर्विनिर्जितैः शम्बरतारकाद्यैः।। १८.७१
 
देवाश्च सिद्धाश्च महोरगाश्च विद्याधरा भूतगणाश्च सर्वे।
अशक्नुवद्भिः सहितैश्च देवैः सलोकपालैः सहुताशभास्करैः।
सर्वाप्सरोभिः प्रतिरामयन्तः कात्यायनीं तस्थुरपेतशोकाः।। १८.३७
स्थानानि त्यक्तानि शशीन्द्रभास्करैर्धर्मश्च दूरे प्रतियोजितश्च।। १८.७२
 
इति श्रीवामनपुराणे अष्टादशोऽध्यायःएकोनविंशोऽध्यायः ।। १८ ।।
 
</poem>
"https://sa.wikisource.org/wiki/वामनपुराणम्/अष्टादशोऽध्यायः" इत्यस्माद् प्रतिप्राप्तम्