"ऋग्वेदः सूक्तं १०.४३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
अछा म इन्द्रं मतयः सवर्विदः सध्रीचीर्विश्वाुशतीरनूषत |
परि षवजन्ते जनयो यथा पतिं मर्यंन शुन्ध्युं मघवानमूतये ॥
न घा तवद्रिगप वेति मे मनस्त्वे इत कामं पुरुहूतशिश्रय |
राजेव दस्म नि षदो.अधि बर्हिष्यस्मिन सु सोमेऽवपानमस्तु ते ॥
विषूव्र्दिन्द्रो अमतेरुत कषुधः स इद रायो मघवावस्व ईशते |
तस्येदिमे परवणे सप्त सिन्धवो वयोवर्धन्ति वर्षभस्य शुष्मिणः ॥
 
वयो न वर्क्षं सुपलाशमासदन सोमास इन्द्रं मन्दिनश्चमूषदः |
परैषामनीकं शवसा दविद्युतद विदत्स्वर्मनवे जयोतिरार्यम ॥
कर्तं न शवघ्नी वि चिनोति देवने संवर्गं यन मघवासूर्यं जयत |
न तत ते अन्यो अनु वीर्यं शकन नपुराणो मघवन नोत नूतनः ॥
विशं-विशं मघवा पर्यशायत जनानां धेनावचाकशद वर्षा |
यस्याह शक्रः सवनेषु रण्यति सतीव्रैः सोमैः सहते पर्तन्यतः ॥
 
आपो न सिन्धुमभि यत समक्षरन सोमास इन्द्रं कुल्यािव हरदम |
वर्धन्ति विप्रा महो अस्य सादने यवं नव्र्ष्टिर्दिव्येन दानुना ॥
वर्षा न करुद्धः पतयद रजस्स्वा यो अर्यपत्नीरक्र्णोदिमा अपः |
स सुन्वते मघवा जीरदानवे.अविन्दज्ज्योतिर्मनवे हविष्मते ॥
उज्जायतां परशुर्ज्योतिषा सह भूया रतस्य सुदुघापुराणवत |
वि रोचतामरुषो भानुना शुचिः सवर्णशुक्रं शुशुचीत सत्पतिः ॥
गोभिष टरेमामतिं ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४३" इत्यस्माद् प्रतिप्राप्तम्