"ऋग्वेदः सूक्तं ८.९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{header
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ८|मण्डल ८]]
| author = तिरश्चीराङ्गिरसः।बिन्दुः पूतदक्षो वा अङ्गिरसः।
| translator =
| section = सूक्तं ८.९४
| previous = [[ऋग्वेद: सूक्तं ८.९३|सूक्तं ८.९३]]
| next = [[ऋग्वेद: सूक्तं ८.९५|सूक्तं ८.९५]]
| notes = दे. इन्द्रः।मरुतः। अनुष्टुप्।गायत्री।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
गौर्धयति मरुतां श्रवस्युर्माता मघोनाम् ।
युक्ता वह्नी रथानाम् ॥१॥
Line ३६ ⟶ ३३:
त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे ।
अस्य सोमस्य पीतये ॥१२॥
</span></poem>
 
 
{{सायणभाष्यम्|
 
गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोना॑म् ।
 
यु॒क्ता वह्नी॒ रथा॑नाम् ॥१
 
गौः । ध॒य॒ति॒ । म॒रुता॑म् । श्र॒व॒स्युः । मा॒ता । म॒घोना॑म् ।
 
यु॒क्ता । वह्निः॑ । रथा॑नाम् ॥१
 
गौः । धयति । मरुताम् । श्रवस्युः । माता । मघोनाम् ।
 
युक्ता । वह्निः । रथानाम् ॥१
 
 
यस्या॑ दे॒वा उ॒पस्थे॑ व्र॒ता विश्वे॑ धा॒रय॑न्ते ।
 
सूर्या॒मासा॑ दृ॒शे कम् ॥२
 
यस्याः॑ । दे॒वाः । उ॒पऽस्थे॑ । व्र॒ता । विश्वे॑ । धा॒रय॑न्ते ।
 
सूर्या॒मासा॑ । दृ॒शे । कम् ॥२
 
यस्याः । देवाः । उपऽस्थे । व्रता । विश्वे । धारयन्ते ।
 
सूर्यामासा । दृशे । कम् ॥२
 
 
तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रव॑ः ।
 
म॒रुत॒ः सोम॑पीतये ॥३
 
तत् । सु । नः॒ । विश्वे॑ । अ॒र्यः । आ । सदा॑ । गृ॒ण॒न्ति॒ । का॒रवः॑ ।
 
म॒रुतः॑ । सोम॑ऽपीतये ॥३
 
तत् । सु । नः । विश्वे । अर्यः । आ । सदा । गृणन्ति । कारवः ।
 
मरुतः । सोमऽपीतये ॥३
 
 
अस्ति॒ सोमो॑ अ॒यं सु॒तः पिब॑न्त्यस्य म॒रुत॑ः ।
 
उ॒त स्व॒राजो॑ अ॒श्विना॑ ॥४
 
अस्ति॑ । सोमः॑ । अ॒यम् । सु॒तः । पिब॑न्ति । अ॒स्य॒ । म॒रुतः॑ ।
 
उ॒त । स्व॒ऽराजः॑ । अ॒श्विना॑ ॥४
 
अस्ति । सोमः । अयम् । सुतः । पिबन्ति । अस्य । मरुतः ।
 
उत । स्वऽराजः । अश्विना ॥४
 
 
पिब॑न्ति मि॒त्रो अ॑र्य॒मा तना॑ पू॒तस्य॒ वरु॑णः ।
 
त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः ॥५
 
पिब॑न्ति । मि॒त्रः । अ॒र्य॒मा । तना॑ । पू॒तस्य॑ । वरु॑णः ।
 
त्रि॒ऽस॒ध॒स्थस्य॑ । जाऽव॑तः ॥५
 
पिबन्ति । मित्रः । अर्यमा । तना । पूतस्य । वरुणः ।
 
त्रिऽसधस्थस्य । जाऽवतः ॥५
 
 
उ॒तो न्व॑स्य॒ जोष॒माँ इन्द्र॑ः सु॒तस्य॒ गोम॑तः ।
 
प्रा॒तर्होते॑व मत्सति ॥६
 
उ॒तो इति॑ । नु । अ॒स्य॒ । जोष॑म् । आ । इन्द्रः॑ । सु॒तस्य॑ । गोऽम॑तः ।
 
प्रा॒तः । होता॑ऽइव । म॒त्स॒ति॒ ॥६
 
उतो इति । नु । अस्य । जोषम् । आ । इन्द्रः । सुतस्य । गोऽमतः ।
 
प्रातः । होताऽइव । मत्सति ॥६
 
 
कद॑त्विषन्त सू॒रय॑स्ति॒र आप॑ इव॒ स्रिध॑ः ।
 
अर्ष॑न्ति पू॒तद॑क्षसः ॥७
 
कत् । अ॒त्वि॒ष॒न्त॒ । सू॒रयः॑ । ति॒रः । आपः॑ऽइव । स्रिधः॑ ।
 
अर्ष॑न्ति । पू॒तऽद॑क्षसः ॥७
 
कत् । अत्विषन्त । सूरयः । तिरः । आपःऽइव । स्रिधः ।
 
अर्षन्ति । पूतऽदक्षसः ॥७
 
 
कद्वो॑ अ॒द्य म॒हानां॑ दे॒वाना॒मवो॑ वृणे ।
 
त्मना॑ च द॒स्मव॑र्चसाम् ॥८
 
कत् । वः॒ । अ॒द्य । म॒हाना॑म् । दे॒वाना॑म् । अवः॑ । वृ॒णे॒ ।
 
त्मना॑ । च॒ । द॒स्मऽव॑र्चसाम् ॥८
 
कत् । वः । अद्य । महानाम् । देवानाम् । अवः । वृणे ।
 
त्मना । च । दस्मऽवर्चसाम् ॥८
 
 
आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ॑न्रोच॒ना दि॒वः ।
 
म॒रुत॒ः सोम॑पीतये ॥९
 
आ । ये । विश्वा॑ । पार्थि॑वानि । प॒प्रथ॑न् । रो॒च॒ना । दि॒वः ।
 
म॒रुतः॑ । सोम॑ऽपीतये ॥९
 
आ । ये । विश्वा । पार्थिवानि । पप्रथन् । रोचना । दिवः ।
 
मरुतः । सोमऽपीतये ॥९
 
 
त्यान्नु पू॒तद॑क्षसो दि॒वो वो॑ मरुतो हुवे ।
 
अ॒स्य सोम॑स्य पी॒तये॑ ॥१०
 
त्यान् । नु । पू॒तऽद॑क्षसः । दि॒वः । वः॒ । म॒रु॒तः॒ । हु॒वे॒ ।
 
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥१०
 
त्यान् । नु । पूतऽदक्षसः । दिवः । वः । मरुतः । हुवे ।
 
अस्य । सोमस्य । पीतये ॥१०
 
 
त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे ।
 
अ॒स्य सोम॑स्य पी॒तये॑ ॥११
 
त्यान् । नु । ये । वि । रोद॑सी॒ इति॑ । त॒स्त॒भुः । म॒रुतः॑ । हु॒वे॒ ।
 
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥११
 
त्यान् । नु । ये । वि । रोदसी इति । तस्तभुः । मरुतः । हुवे ।
 
अस्य । सोमस्य । पीतये ॥११
 
 
त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे ।
 
अ॒स्य सोम॑स्य पी॒तये॑ ॥१२
 
त्यम् । नु । मारु॑तम् । ग॒णम् । गि॒रि॒ऽस्थाम् । वृष॑णम् । हु॒वे॒ ।
 
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥१२
 
त्यम् । नु । मारुतम् । गणम् । गिरिऽस्थाम् । वृषणम् । हुवे ।
 
अस्य । सोमस्य । पीतये ॥१२
 
 
 
}}
 
</pre>
</div>
{{ऋग्वेदः मण्डल ८}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.९४" इत्यस्माद् प्रतिप्राप्तम्