"अंशुमत्काश्यपागमः/बोधिकालक्षणपटलः ९" इत्यस्य संस्करणे भेदः

{{header|title=अंशुमत्काश्यपागमः|author=|translator=|section=|previous=अंशुम... नवीन पृष्ठं निर्मीत अस्ती
अङ्कनम् : 2017 स्रोत संपादन
 
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः २६:
 
प्. ४१) बोधिकोच्चत्रिभागे तु एकांशेनोर्ध्वपट्टिका ।
 
मध्येमंशे तरंगस्या लताद्यैर्भूषितं तु वा ॥ ५ ॥
पङ्क्तिः ८६:
 
प्. ४२) रत्नबन्धक्रिया वापि चित्रा वाग्रस्थ घट्टितम् ।
 
बोध्यग्रयोस्तरंगः स्यात् तन्मध्ये दण्डमानतः ॥ १५ ॥