"भगवद्गीता/पुरुषोत्तमयोगः" इत्यस्य संस्करणे भेदः

→‎बाहरी कडियाँ: Removing Sanskrit category as all pages here r of sanskrit using AWB
No edit summary
पङ्क्तिः १:
== पञ्चदशोऽध्याय: पुरुषोत्तमयोग ==
 
{{भगवद्गीतायाः अध्यायाः}}
<div class="verse">
<prepoem>
श्रीपरमात्मने नमः
'''अथ पञ्चदशोऽध्यायः'''
 
'''श्रीभगवानुवाच'''
 
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
पङ्क्तिः ८१:
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥
</prepoem>
 
</div>
==सम्बद्धसम्पर्कतन्तुः==
==संबंधित कड़ियाँ==
#[[भगवद् गीता]]
 
#[[श्रीमद्भगवद्गीता हिन्दीभाषाऽऽनुवादसहिता]]
==बाह्यसम्पर्कतन्तुः==
#[[श्रीमद्भगवद्गीता हिन्दीभाषाऽऽनुवादसहिता 15]]
==बाहरी कडियाँ==
[[वर्गः:Hinduism]]
[[वर्गः:काव्य]]
"https://sa.wikisource.org/wiki/भगवद्गीता/पुरुषोत्तमयोगः" इत्यस्माद् प्रतिप्राप्तम्