"ऋग्वेदः सूक्तं ८.९६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५६:
 
{{सायणभाष्यम्|
‘ अस्मै ' इत्येकविंशत्यृचं तृतीयं सूक्तम् । अत्रानुक्रम्यते- अस्मै सैका द्युतानो वा मारुतस्त्रैष्टुभं चतुर्थी विराळिष्यामीति मारुतः पादः परैन्द्राबार्हस्पत्या' इति । द्युतानाख्यो मरुतां पुत्र ऋषिस्तिरश्चीर्नामाङ्गिरसो वा । चतुर्थी विराट् । शिष्टास्त्रिष्टुभः । इन्द्रो देवता । इष्यामि वो मरुतः' इति पादो मरुद्देवत्यः। ‘अध द्रप्सः' इत्येषा त्विन्द्राबृहस्पतिदेवताका । सूक्तविनियोगो लिङ्गादवगन्तव्यः ॥
 
 
अ॒स्मा उ॒षास॒ आति॑रन्त॒ याम॒मिन्द्रा॑य॒ नक्त॒मूर्म्या॑ः सु॒वाच॑ः ।
Line ६८ ⟶ ७०:
 
अस्मै । आपः । मातरः । सप्त । तस्थुः । नृऽभ्यः । तराय । सिन्धवः । सुऽपाराः ॥१
 
इन्द्रसामर्थ्याद्भीताः “उषसः उषःकालाः “अस्मै पूर्वोक्तगुणोपेताय “इन्द्राय "यामं स्वस्वगमनम्। “आतिरन्त । तिरतिर्वर्धनकम । समन्तादवर्धयन्त । यथा पूर्वमुद्यन्ति तथेदानीमप्यस्मा उद्गता अभवन् । तथा “ऊर्म्याः । रात्रिनामैतत् । 'ऋ गतिप्रापणयोः'। “अर्तेरू च' (उ. सू. ४. ४८४) इति मिप्रत्ययः । भवे छन्दसि ' इति यत् । सर्वैरभिगन्तव्याः । रात्रौ हि सर्वे स्वनिवासं गच्छन्ति । स्वनिलयप्राप्तिहेतुभूता रात्रयः। “नक्तम् अपररात्रिकाले “सुवाचः शोभनवाचो भवन्ति । तस्मिन् काले हि सर्वे वेदाध्ययनादीनि कुर्वन्ति । तस्मात् कल्याणवाचोऽभवन् । इन्द्रेऽनुशासति वेदाद्यनुमाने निरता अभवन् । तथा “आपः । ‘ अप्लृ व्याप्तौ । सर्वतो व्याप्ताः “मातरः जगतां निर्मात्र्यः “सप्त सप्तसंख्याकाः “सिन्धवः स्यन्दमाना गङ्गाद्या नद्यः । यद्वा । सप्त सर्पणशीलाः सिन्धवः सरितः । तासामावरकस्याहेर्हननोत्पादकत्वात् “अस्मै इन्द्राय “नृभ्यस्तराय मनुष्याणां सुखेन तरणार्थं "सुपाराः शोभनपाराः सुखेन तर्तुं योग्या अभवन्नित्यर्थः ॥
 
 
Line ८१ ⟶ ८५:
 
न । तत् । देवः । न । मर्त्यः । तुतुर्यात् । यानि । प्रऽवृद्धः । वृषभः । चकार ॥२
 
"विथुरेण । वर्णव्यत्ययः । "चित् अप्यर्थे । विधुरेणासहायेनापि “अस्त्रा। असु क्षेपणे ' । ताच्छीलिकस्तृन् । शत्रुक्षेपणशीलेनेन्द्रेण । यद्वा । अस्त्रास्त्रेण वज्रेण । “त्रिः “सप्त एकविंशतिसंख्यानि "संहिता संहितान्येकत्र संघीभूतानि “गिरीणां सप्तानां पर्वतानां “सानु सानूनि “अतिविद्धा अतिविद्धानि । अतीत्य ताडितानि । तेन मुक्तो वज्रपातस्तानि भित्त्वागमदित्यर्थः । अत्र तैत्तिरीयकं ब्राह्मणं - दर्भपिञ्जूलमुद्धत्य सप्त गिरीन् भित्वा तमहन्' (तै. सं. ६. २. ४. ३) इत्यादि । तस्येन्द्रस्य “तत् तानि सानुभेदनादीनि कर्माणि “देवः इन्द्राद्व्यतिरिक्तो देवः “मर्त्यः मनुष्यो वा “न "तुतुर्यात् न तरेत्। तथा कर्तुं न शक्नोतीत्यर्थः ॥ ‘तॄ प्लवनतरणयोः । लिङि छान्दसः शपः श्लुः। ‘बहुलं छन्दसि' इत्युत्वम् । यद्वा ।' तुर त्वरणे'। जौहोत्यादिकः । “प्रवृद्धः सोमपानेन बलेन व प्रवृद्धः “वृषभः कामानामुदकानां वा वर्षक इन्द्रः “यानि कर्माणि “चकार कृतवान् तानि देवो मनुष्यो वा न तथा कर्तुं शक्नोतीत्यर्थः ॥
 
 
Line ९४ ⟶ १००:
 
शीर्षन् । इन्द्रस्य । क्रतवः । निरेके । आसन् । आ । ईषन्त । श्रुत्यै । उपाके ॥३
 
उक्तगुणस्य “इन्द्रस्य “वज्र “आयसः अयसा निर्मितः । अयोमय इत्यर्थः। स वज्रः इन्द्रेण स्वहस्ते “निमिश्लः संमिश्रः अत्यन्तं संबद्धः कृतः । अत एव “इन्द्रस्य “बाह्वोः भुजयोः “भूयिष्ठं बहुतमम् "ओजः वीर्यमस्ति । तथा “निरेके। निपूर्वाद्रिच्यतेर्वा निस्पूर्वादेतेर्वेति संदेहादनवग्रहः । निर्गमने यदा युद्धार्थमिन्द्रो निर्गच्छति तदानीम् “इन्द्रस्य “शीर्षन् शिरसि “क्रतवः कर्माणि शिरस्त्राणनिधानादीनि । यद्वा । शिर इति गलप्रभृत्यूर्ध्वमङ्गमुच्यते । तत्रत्याभ्यामक्षिभ्यां दर्शनप्रेरणादीनि कर्माणि भवन्ति । तथा “आसन् । आस्यस्यासन्नादेशः । आस्ये च यानि कर्माणि युद्धार्थं वाजिनो गजान् संनाहयतेत्यादीनि भवन्ति । किंच “श्रुत्यै संग्रामाय निर्गच्छतोऽनुशासित इन्द्रस्य वाक्यश्रवणार्थं सर्वं उपजीविनो भृत्याः “उपाके अन्तिके “एषन्त । अयमिन्द्रोऽस्मान् कुत्र कुत्र कार्ये नियोक्ष्यतीत्येतेन मनसा तदन्तिके समन्तादागच्छन्ति । ईष गतिहिंसादर्शनेषु' । भौवादिकः ॥
 
 
Line १०७ ⟶ ११५:
 
मन्ये । त्वा । सत्वनाम् । इन्द्र । केतुम् । मन्ये । त्वा । वृषभम् । चर्षणीनाम् ॥४
 
एतदादयः प्रत्यक्षाः । हे इन्द्र “त्वा त्वां “यज्ञियानां यज्ञार्हाणां देवानामपि “यज्ञियं पुरस्तादेव यज्ञार्हमिति “मन्ये अवबुध्ये। तथा “त्वा त्वाम् “अच्युतानां च्युतिरहितानामपि पर्वतानां “च्यवनं च्यावयितारं वज्रेण विभेदकमिति “मन्ये जानामि । यद्वा । अच्युतानां बलेन च्यावयितुमशक्यानां बलिनां वीराणामपि स्वबलेन विद्रावयितारमिति' जाने । किंच हे "इन्द्र “सत्वनाम्। 'षण संभक्तौ'। क्वनिप् । संभजमानानां भटानां “केतुम् उच्छ्रितमिति “मन्ये । यद्वा । सत्वनां स्तुतिभिः हविर्भिर्वा संभक्तॄणां यष्टॄणां केतुमात्मनः प्रज्ञापकं तेषां पूजनीयमिति वा मन्ये । तथा “त्वा त्वां “चर्षणीनां मनुष्याणां “वृषभम् अभिमतफलवर्षकमिति “मन्ये जानामि ॥
 
 
Line १२० ⟶ १३०:
 
प्र । पर्वताः । अनवन्त । प्र । गावः । प्र । ब्रह्माणः । अभिऽनक्षन्तः । इन्द्रम् ॥५
 
हे “इन्द्र “बाह्वोः “वज्रम् आयुधम् । कीदृशम् । “मदच्युतं शत्रूणां मदस्य च्यावयितारं “यत् यदा “आ “धत्से आदधासि । किमर्थम् । “अहये अहिनामानमसुरं मेघं वा “हन्तवै । "उ इत्यवधारणे । हन्तुमेव । किंच यदा वेन्द्रेणाहिनामकेऽसुरे हते सति “पर्वताः जगदापूरका मेघाः “प्र “अनवन्त । ‘नु शब्दे । प्रकर्षेणाशब्दयन् । यदा वा “गावः तत्स्थान्युदकानि च प्रकर्षेण ध्वनिमकुर्वन् । उदकान्यध्वनयन्नित्यत्र याजुषो निगमः- ‘ यददः संप्रयतीरहावनदता हते तस्मादा नद्यो नाम स्थ' (तै. सं. ५. ६. १. २; अ. सं. ३. १३. १ ) इति । तुरीयः पादः परोक्षः । तदानीम् “अभिनक्षन्तः अभित इन्द्रं स्तुतिभिर्हविर्भिर्गच्छन्तः “ब्रह्माणः ब्राह्मणाः “इन्द्रं पर्यचरन् । यद्वा । ब्रह्माणः । ‘ बृह वृद्धौ'। प्रवृद्धाः पर्वतादय इन्द्रमस्तुवन्निति ॥ ॥ ३२ ॥
 
 
Line १३३ ⟶ १४५:
 
इन्द्रेण । मित्रम् । दिधिषेम । गीःऽभिः । उपो इति । नमःऽभिः । वृषभम् । विशेम ॥६
 
परस्परं स्तोतार आहुः । “तमु तमेवेन्द्रं वयं संहत्य "स्तवाम स्तोत्रं करवाम । “यः इन्द्रः “इमा इमानि भूतानि “जजान जनयामास । तस्मात् “अस्मात् इन्द्रादेव “विश्वा विश्वानि सर्वाणि वस्तुजातानि सर्वाणि जगन्ति वा “अवराणि अवरकालीनानि पश्चाद्भवानि भवन्ति । तेनानेन “इन्द्रेण वयं “गीर्भिः स्तुतिभिः “मित्रम् । लुप्तभावप्रत्ययेन निर्देशः । मैत्रीं “दिधिषेम धारयेम । ‘धिष धारणे इति धातुं केचिद्वदन्ति । यद्वा । मित्रम् । छान्दसमेकवचनम् । वयमिन्द्रेण सह मित्राणि सुहृदो भवामेति गीर्भिरिन्द्रं शब्दयेम । ‘ धिष शब्दे । जौहोत्यादिकः । अत्र व्यत्ययेन द्विविकरणता श्लुश्च शश्च। ततः “नमोभिः क्रियमाणैर्नमस्कारैर्दीयमानैर्हविर्भिर्वा “वृषभं कामानां वर्षकमिन्द्रम् “उपो "विशेम अस्मदभिमुखमेव कुर्याम ॥
 
 
Line १४६ ⟶ १६०:
 
मरुत्ऽभिः । इन्द्र । सख्यम् । ते । अस्तु । अथ । इमाः । विश्वाः । पृतनाः । जयासि ॥७
 
हे इन्द्र तव "ये "विश्वे “देवाः प्राक् “सखायः संग्रामे सखित्वं कुर्यामेति' मित्राण्यभवन ते सर्वे देवाः "वृत्रस्य वृत्रासुरस्य “श्वसथात् । श्वसेरौणादिकोऽथप्रत्ययः । सर्वानागच्छतो दृष्ट्वा तेषां भीत्युत्पादनाय वृत्रासुरः श्वासमकार्षीत् । श्वासाद्भीताः सन्तः अत एव “ईषमाणाः सर्वतः पलायमानाः
“त्वा त्वाम् “अजहुः संग्रामे त्यक्तवन्तः । एवं सति हे “इन्द्र “मरुद्भिः सह "सख्यं सखिभावः “ते तव “अस्तु । ये मरुतस्त्वां न परित्यजन्ति तैः सहेति । “अथ अनन्तरम् “इमाः “विश्वाः “पृतनाः शत्रुसेनाः "जयासि स्वबलेनाभिभवसि । अनेन वृत्रं घ्नन्तमिन्द्रमाह । अत्र ‘इन्द्रो वै वृत्रं हनिष्यन्' (ऐ. ब्रा. ३. २०) इत्यादि ब्राह्मणमनुसंधेयम् ॥
 
 
Line १५९ ⟶ १७६:
 
उप । त्वा । आ । इमः । कृधि । नः । भागऽधेयम् । शुष्मम् । ते । एना । हविषा । विधेम ॥८
 
प्रसङ्गादेतावन्तो मरुतः सहाया अभवन्नित्याह। हे इन्द्र “त्रिः त्रयः । जसः ‘सुपां सुलुक्' इति सुः । षष्टित्र्युत्तरसंख्याका मरुतः । ते च तैत्तिरीयके 'ईदृङ्चान्यादृङ्च' (तै. सं. ४. ६.५. ५) इत्यादिना नवसु गणेषु सप्त सप्त प्रतिपादिताः। तत्रादितः पञ्च गणाः संहितायामाम्नायन्ते । स्वतवांश्च प्रघासी च सांतपनश्च गृहमेधी च क्रीडी च शाकी चोज्जेषी ' ( वा. सं. १७. ८५) इति खैलिकः षष्ठो गणः । ततो ‘धुनिश्च ध्वान्तश्च' (तै. आ. ४. २४) इत्याद्यास्त्रयोऽरण्येऽनुवाक्याः । इत्थं त्रयःषष्टिसंख्याकाः “उस्राइव “राशयः गाव इव संघीभूतास्ते त्वां “वावृधानाः स्वबलेन वर्धितवन्तः । ते “मरुतः “यज्ञियासः यज्ञार्हा अभवन् । तं मरुत्सहायमिन्द्रं “त्वा त्वां वयम् “एमः उपगच्छामः । ततस्त्वं “नः अस्मभ्यं “भागधेयं भजनीयं धनं “कृधि कुरु । पश्चाद्वयमपि “एना एनेन सोमलक्षणेन “हविषा “ते तुभ्यं “शुष्मं शत्रूणां शोषकं बलं “विधेम । ‘विध विधाने'। विदध्म । कुर्म इत्यर्थः ॥
 
 
Line १७२ ⟶ १९१:
 
अनायुधासः । असुराः । अदेवाः । चक्रेण । तान् । अप । वप । ऋजीषिन् ॥९
 
हे "इन्द्र “ते तव स्वभूतं “तिग्मं तीक्ष्णम् “आयुधम् । आयुध्यतेऽनेनेत्यायुधं धनुः । तत्र “मरुतां त्रयःषष्टिसंख्याकानां त्वत्सहायानाम् “अनीकं संघं च त्वदीयं “वज्रं च "कः को वा देवो मनुष्यो वा “प्रति “दधर्ष प्रतिकूलमभिभवति । अभिभावुको नास्तीत्यर्थः । ‘ धृष प्रसहने । आ धृषाद्वा' इति विभाषितणिच् । तदभावे लिटि रूपम् । अत एव “अनायुधासः धनुराद्यायुधवर्जिताः “अदेवाः देववर्जिता देवद्विषो ये “असुराः सन्ति हे “ऋजीषिन् । अपार्जितोऽभिषुतः सोम ऋजीषः । तद्वन्निन्द्र “तान् असुरान् “चक्रेण चक्रसमानवीर्येण चक्ररूपेण वज्रेण वा “अप “वप अपगतान् कुरु । अपनुदेत्यर्थः ॥
 
 
Line १८५ ⟶ २०६:
 
गिर्वाहसे । गिरः । इन्द्राय । पूर्वीः । धेहि । तन्वे । कुवित् । अङ्ग । वेदत् ॥१०
 
हे स्तोतः “महे महते गुणैः "उग्राय बलेनोद्गूर्णाय “तवसे । तु इति धातुर्वृद्ध्यर्थः । प्रवृद्धाय “शिवतमाय कल्याणतमायेन्द्राय "सुवृक्तिं शोभनां स्तुतिं "प्रेरय चोदय । कुरु। किमर्थम् ।"पश्वः पशोः। द्विपाच्चतुष्पाच्च । पशोर्ममास्मदीयाय गवे वा । यद्वा पशोरतीन्द्रियार्थं द्रष्टुर्मम धनादिकं दातुं गवे सुखादिकं प्रदातुमिन्द्राय स्तुतिं प्रेरय । एतदेवाह । हे स्तोतः “गिर्वाहसे गीर्भिः स्तुतिभिरुह्यमानाय “इन्द्राय "पूर्वीः बह्वीः “गिरः स्तुतीः “धेहि कुरु । ततः स इन्द्रः “तन्वे । तनोति कुलमिति तनूस्तनयः । तस्मै पुत्राय स्वशरीरयात्मने वा “कुवित् । बहुनामैतत् । बहु धनम् “अङ्ग क्षिप्रं “वेदत् लम्भयतु ददातु ।' विद्लृ लाभे ' । लेट्यडागमः । कुविच्छब्दयोगादनिघातः ॥ ॥ ३३ ॥
 
 
Line १९८ ⟶ २२१:
 
नि । स्पृश । धिया । तन्वि । श्रुतस्य । जुष्टऽतरस्य । कुवित् । अङ्ग । वेदत् ॥११
 
हे स्तोतः “उक्थवाहसे उक्थैः स्तोत्रशस्त्रादिभिरुह्यमानाय अत एव “विभ्वे महते यद्वा शत्रूणामभिभवित्र इन्द्रायेन्द्रार्थं “मनीषां मनस ईषां स्तुतिम् “ईरय प्रेरय । तत्र दृष्टान्तः । “द्रुणा “न यथा नाविकः “नदीनां नदमानानां सरितां “पारं तीरं प्रति पथिकं द्रुणा नावा प्रापयति तद्वदिन्द्रं प्रति स्तुतिं गमयेति । किंच “नि “स्पृश नितरां धनं स्पर्शय गमय “तन्वि आत्मनि पुत्रे वा । कीदृशम् । “श्रुतस्य सर्वत्र विश्रुतस्य प्रसिद्धस्य “जुष्टतरस्य अत्यर्थं प्रीणयितुरिन्द्रस्य स्वभूतम् । धनं “धिया त्वदीयया स्तुत्या कर्मणा वात्मानं गमय । ततस्त्वयाभिष्टुत इन्द्रः “कुवित् बहु धनं क्षिप्रं “वेदत् लम्भयतु ददातु ॥
 
 
Line २१२ ⟶ २३७:
उप । भूष । जरितः । मा । रुवण्यः । श्रवय । वाचम् । कुवित् । अङ्ग । वेदत् ॥१२
 
हे ऋत्विक् “तत् सोमादिहविः स्तोत्रं वा “विविड्ढि व्यापय । तानीन्द्रार्थं कुर्वित्यर्थः । “ते तव स्वभूतं “यत् हविः स्तोत्रं वा "इन्द्रः "जुजोषत् स्वीकुर्यात् तस्कुरु । ‘जुषी प्रीतिसेवनयोः । लेटि शपः श्लुः । अडागमः । छान्दसत्वात् ' नाभ्यस्तस्य' इति गुणप्रतिषेधाभावः । हे स्तोतः “सुष्टुतिं सुस्तुतिम् । शोभना स्तुतिर्यस्य स तथोक्तः । तादृशमिन्द्रं “स्तुहि । तथा “नमसा स्तोत्रेण हविषा वा “आ “विवास इन्द्रमाभिमुख्येन परिचर । विवासतिः परिचरणकर्मा । लोटि रूपम् । हे “जरितः स्तोतः “उप “भूष।‘भूष अलंकारे'। अलंकृतो भव। “मा रुवण्यः धनाभावात् मा ध्वनयः । मा रोदीरित्यर्थः। धनागमने कारणमाह। हे स्तोतः “वाचं स्तुतिमिन्द्रं “श्रावय ज्ञापय । ततस्त्वया स्तुत इन्द्रस्तुभ्यं “कुवित् बहु धनं क्षिप्रं प्रयच्छतु ॥
 
 
पृष्ठ्यषडहगतेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे ‘अव द्रप्सः' इति तृचः । सूत्रितं च -- ‘ अव द्रप्सो अंशुमतीमतिष्ठदिति तिस्रोऽच्छा म इन्द्रमिति नित्यमैकाहिकम्' (आश्व. श्रौ. ८. ३ ) इति ॥
 
अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभि॑ः स॒हस्रै॑ः ।
Line २२४ ⟶ २५३:
 
आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नेहितीः । नृऽमनाः । अधत्त ॥१३
 
अत्रेतिहासमाचक्षते किल । कृष्णो नामासुरो दशसहस्रसंख्यैरसुरैः परिवृतः सन्नंशुमतीनामधेयाया नद्यास्तीरेऽतिष्ठत् । तत्र तं कृष्णमुदकमध्ये स्थितमिन्द्रो बृहस्पतिना सहागच्छत् । आगत्य तं कृष्णं तस्यानुचरांश्च बृहस्पतिसहायो जघानेति । केचिदन्यथा वदन्ति । तेषां कथा हेतुः । द्रप्स इत्युदककणोऽभिधीयते स तु सोमो ‘द्रप्सश्चस्कन्द ' (ऋ. सं. १०. १७. ११ ) इत्यादिषु सोमपरत्वेनोक्तत्वात् । एतत्पदमाश्रित्याहुः- ‘ अपक्रय तु देवेभ्यः सोमो वृत्रभयार्दितः ॥ नदीमंशुमतीं नामाभ्यतिष्ठत् कुरून प्रति । तं बृहस्पतिनैकेन सोऽभ्ययाद्वृत्रहा सह ॥ योत्स्यमानः सुसंहृष्टैर्मरुद्भिर्विविधायुधैः। दृष्ट्वा तानायतः सोमः स्वबलेन व्यवस्थितः ॥ मन्वानो वृत्रमायान्तं जिघांसुमरिसेनया । व्यवस्थितं धनुष्मन्तं तमुवाच बृहस्पतिः ॥ मरुत्पतिरयं सोम प्रेहि देवान् पुनर्विभो । सोऽब्रवीन्नेति तं शक्रः स्वर्ग एव बलाद्बली । इयाय देवानादाय तं पपुर्विधिवत्सुराः ॥ जघ्नुः पीत्वा च दैत्यानां समरे नवतीर्नव । तदव द्रप्स इत्यस्मिन् तृचे सर्वं निगद्यते' (बृहद्दे. ६. १०९-११५ ) । एतदनार्षत्वेनानादरणीयं भवति । एषोऽर्थः क्रमेणर्क्षु वक्ष्यते । तथा चास्या ऋचोsयमर्थः । “द्रप्सः । द्रुतं सरति गच्छतीति द्रप्सः । पृषोदरादिः । द्रुतं गच्छन् "दशभिः “सहसैः दशसहस्रसंख्यैरसुरैः “इयानः “कृष्णः एतन्नामकोऽसुरः "अंशुमतीं नाम नदीम् “अव “अतिष्ठत् अवतिष्ठते । ततः “शच्या कर्मणा प्रज्ञानेन वा “धमन्तम् उदकस्यान्तरुच्छ्वसन्तं यद्वा जगद्भीतिकरं शब्दं कुर्वन्तं “तं कृष्णमसुरम् “इन्द्रः मरुद्भिः सह “आवत् प्राप्नोत् । पश्चात्तं कृष्णमसुरं तस्यानुचरांश्च हतवानिति वदति । “नृमणाः नृषु मनो यस्य सः । यद्वा । कर्मनेतृष्वृत्विक्ष्वेकविधं मनो यस्य स तथोक्तः । तादृशः सन् “स्नेहितीः । स्नेहतिर्वधकर्मसु पठितः । सर्वस्य हिंसित्रीस्तस्य सेनाः “अप “अधत्त । अपधानं हननम् । अवधीदित्यर्थः । ‘ अप स्नीहितिं नृमणा अधद्राः' (सा. सं. १. ४. १.४.१) इति छन्दोगाः पठन्ति । तस्यानुचरान् हत्वा तं द्रुतं गच्छन्तमसुरमपाधत्त । हतवान् ॥
 
 
Line २३७ ⟶ २६८:
 
नभः । न । कृष्णम् । अवतस्थिऽवांसम् । इष्यामि । वः । वृषणः । युध्यत । आजौ ॥१४
 
तुरीयपादो मारुतः । मरुतः प्रति यद्वाक्यमिन्द्र उवाच तदत्र कीर्त्यते । हे मरुतः “द्रप्सं द्रुतगामिनं कृष्णमहम् “अपश्यम् अदर्शम् । कुत्र वर्तमानम् । “विषुणे विष्वगञ्चने सर्वतो विस्तृते देशे । यद्वा । विषुणो विषमः । विषमे परैरदृश्ये गुहारूपे देशे। “चरन्तं परितो गच्छन्तम् । किंच “अंशुमत्याः एतन्नामिकायाः “नद्यः नद्याः “उपह्वरे अत्यन्तं गूढे स्थाने “नभो “न नभसि यथादित्यो दीप्यते तद्वत्तत्र दीप्यमानम् “अवतस्थिवांसम् उदकस्यान्तरवस्थितं “कृष्णम् एतन्नामकमसुरमपश्यम् । तस्मिन् दृष्टे सति हे “वृषणः कामानामुदकानां वा सेक्तारो मरुतः “वः युष्मान् युद्धार्थम् “इष्यामि अहमिच्छामि । ततो यूयं तमिमं कृष्णम् "आजौ । अजन्ति गच्छन्त्यत्र योद्धार आयुधानि प्रक्षेपयन्तीति वाजिः संग्रामः । तस्मिन् "युध्यत संहरत । वाक्यभेदादनिघातः । केचित् इष्यामि वो मरुतः इति पठन्ति । तत्र हे मरुतः वो युष्मानिच्छामीत्यर्थो भवति ॥
 
 
Line २५० ⟶ २८३:
 
विशः । अदेवीः । अभि । आऽचरन्तीः । बृहस्पतिना । युजा । इन्द्रः । ससहे ॥१५
 
“अध अथ “द्रप्सः द्रुतगामी कृष्णः “अंशुमत्याः नद्याः “उपस्थे समीपे “तित्विषाणः दीप्यमानः सन् “तन्वम् आत्मीयं शरीरम् “अधारयत् । परैरहिंस्यत्वेन बिभर्ति । यद्वा । बलप्राप्त्यर्थं स्वशरीरमाहारादिभिरपोषयत् । तत्र “इन्द्रः गत्वा “बृहस्पतिना एतन्नामकेन देवेन “युजा सहायेन “अदेवीः अद्योतमानाः । कृष्णरूपा इत्यर्थः । यद्वा । पापयुक्तत्वादस्तुत्याः । “आचरन्तीः आगच्छन्तीः “विशः असुरसेनाः "अभि "ससहे जघान । तमवधीदित्यर्थः प्रसङ्गादवगम्यते ॥ ॥ ३४ ॥ ।।
 
 
Line २६३ ⟶ २९८:
 
गूळ्हे इति । द्यावापृथिवी इति । अनु । अविन्दः । विभुमत्ऽभ्यः । भुवनेभ्यः । रणम् । धाः ॥१६
 
हे “इन्द्र “त्वं खलु “त्यत् तत् कर्म कृतवानसि। किं तत् उच्यते । "जायमानः त्वं प्रादुर्भवन्नेव । “अशत्रुभ्यः स्तुरहितेभ्यः “सप्तभ्यः कृष्णवृत्रनमुचिशम्बरादिसप्तभ्यो बलवद्भ्यः शत्रुभ्यः तदर्थं “शत्रुः “अभवः । यद्वा । सप्तभ्यः । ससैवाङ्गिरसः । सप्तभ्योङ्गिरोभ्यो गवानयनार्थं प्रादुर्भवन्नेवाशत्रुभ्यो बलवद्भ्यः पणिभ्यः शत्रुरभवः । किंच हे इन्द्र त्वं “गूळ्हे तमसा गूढे संवृते “द्यावापृथिवी द्यावापृथिव्यौ सूर्यात्मना ते प्रकाश्यानुक्रमेण "अविन्दः अलभथाः । तथा “विभुमद्भ्यः महत्त्वयुक्तेभ्यः "भुवनेभ्यः लोकेभ्यः "रणं रमणं “धाः धारयसि । विदधासीत्यर्थः ॥
 
 
Line २७६ ⟶ ३१३:
 
त्वम् । शुष्णस्य । अव । अतिरः । वधत्रैः । त्वम् । गाः । इन्द्र । शच्या । इत् । अविन्दः ॥१७
 
हे इन्द्र त्वं “ह “त्वं खलु “त्यत् एतत् कर्माकार्षीः। किं तत् अभिधीयते । हे “वज्रिन् वज्रवन्निन्द्र “धृषितः धृष्टः संग्रामेषु शत्रुहनने कुशलः सन्। यद्वा। धृष्टो धीरः सन् "अप्रतिमानम् । प्रतिमानमुपमा। निरुपमम्। अस्य सदृशमन्यदीयं वीर्यं नास्तीत्यर्थः। तादृशं “शुष्णस्य “ओजः बलं “वज्रेण आयुधेन “जघन्थ हतवानसि। ‘अभ्यासाच्च' इति इन्तेर्घत्वम् । पूर्वं शुष्णस्य बलं विनाश्येदानीं शुष्णमपि हतवानित्याह । “त्वं “वधत्रैः हननसाधनैरायुधैः “शुष्णस्य । ‘क्रियाग्रहणं कर्तव्यम्' इति संप्रदानसंज्ञा। चतुर्थ्यर्थे बहुलम्' इति षष्ठी। शुष्णम् “अवातिरः । कुत्साय राजर्षयेऽवाङ्मुखं कृत्वावधीः । तथा च निगमः-- कुत्साय शुष्णमशुषं नि बर्हीः' (ऋ. सं. ४. १६. १२) इति । तथा हे “इन्द्र “त्वं “शच्या स्वकीयया प्रज्ञया कर्मणा वा “गाः शत्रून् हत्वा तेषां गाः “अविन्दः अलभथाः । यद्वा । अङ्गिरसां गाः पणीन् संप्रहृत्य लब्धवानसि ॥
 
 
Line २८९ ⟶ ३२८:
 
त्वम् । सिन्धून् । असृजः । तस्तभानान् । त्वम् । अपः । अजयः । दासऽपत्नीः ॥१८
 
“त्वं खलु तत् कर्म कृतवानसि । किं तत् । हे “वृषभ कामानां वर्षितरिन्द्र “चर्षणीनां यष्टॄणां मनुष्याणां भावितानां “वृत्राणाम् उपद्रवाणां “घनः हन्ता । अमूर्त्यर्थेऽपि छन्दोविषयत्वान्निपातनम् । तादृशस्त्वं “तविषः प्रवृद्धो बलवान् वा “बभूथ बभूविथ । बभूथा ततन्थ° ' इतीडभावो निपात्यते । ततः “त्वं “तस्तभानान् असुरैर्विरुध्यमानाः “सिन्धून् सप्त गङ्गाद्याः नदीः सरणाय “असृजः। पश्चात् “त्वं “दासपत्नीः । दासा उपक्षपयितारः शत्रवः । ते पतयः स्वामिनो यासां ताः । ‘ नित्यं सपत्न्यादिषु' (पा. सू. ४. १. ३५) इत्यत्र ‘दासाञ्च' इत्युपसंख्यानात् ङीप् । असुरस्वामिकाः “अपः “अजयः जितवानसि । तानसुराञ्जित्वोदकानि च प्रासृज इत्यर्थः ॥
 
 
Line ३०२ ⟶ ३४३:
 
यः । एकः । इत् । नरि । अपांसि । कर्ता । सः । वृत्रऽहा । प्रति । इत् । अन्यम् । आहुः ॥१९
 
अथ परोक्षकृताः । “सः इन्द्रः “सुक्रतुः शोभनप्रज्ञः शोभनकर्मा भवति “यः “सुतेषु अभिषुतेषु सोमेषु “रणिता तत्पानार्थं रमणशीलः किंच “अनुत्तमन्युः परैरनुन्नक्रोधः शत्रुभिर्नोत्तुमशक्यः तादृशः “यः इन्द्रः “रेवान धनवान् । तत्र दृष्टान्तः । “अहेव । यथा अहानि दिवसा धनवन्तः। दिवसेषु हि धनानि प्रादुर्भवन्ति न रात्रिषु । तद्वत् । तथा “यः इन्द्रः “एक “इत् असहाय एव “नरि कर्मनेतरि मनुष्ये "अपांसि कर्माणि “कर्ता कर्तुशीलो भवति । ताच्छीलिकस्तृन् । अत एव षष्ठीप्रतिषेधः । “सः पूर्वोक्तगुणोपेत इन्द्रः “वृत्रहा । अपामावरकस्यासुरस्य उपद्रवस्य वा हन्तृत्वाद्वृत्रहेति सर्वैः श्रूयते । तमेवेन्द्रम् “अन्यं “प्रति । “इत् अवधारणे । अन्यं प्रत्येव “आहुः । इन्द्रः सर्वमन्यं शत्रुसंघं प्रति भवति । अभिभवत्येवेति वदन्ति ॥
 
 
Line ३१५ ⟶ ३५८:
 
सः । प्रऽअविता । मघऽवा । नः । अधिऽवक्ता । सः । वाजस्य । श्रवस्यस्य । दाता ॥२०
 
"वृत्रहा वृत्रस्य हन्ता “सः “इन्द्रः “चर्षणीधृत् मनुष्याणां धनादिदानेन पोषको भवति । “तम् इन्द्रं वयं “सुष्टुत्या शोभनया स्तुत्या “हुवेम अस्मद्यज्ञेष्वाह्वयामः । किमर्थं यूयमाह्वयथेति चेत् कारणं ब्रूमः । “सः इन्द्रः “प्राविता प्रकर्षेणास्माकं रक्षिता भवति । किंच “मघवा धनवानिन्द्रः “नः अस्माकम् “अधिवक्ता अधिकं वक्ता बहुमानेन वक्ता भवति । यद्वा । धनदानेनास्मानधिकं वक्तुमर्हति । अर्हे कृत्यतृचश्च' (पा. सू. ३. ३. १६९ ) इति तृच् । किंच “सः एवेन्द्रः “श्रवस्यस्य श्रवसः कीर्तेर्निमित्तस्य “वाजस्य अन्नस्य । यद्वा । श्रवसोऽन्नस्य हिताय वाजस्य बलस्य । “दाता भवति खलु । तस्मादेवंगुणमिन्द्रं वयमाह्वयामः ॥
 
 
Line ३२९ ⟶ ३७४:
कृण्वन् । अपांसि । नर्या । पुरूणि । सोमः । न । पीतः । हव्यः । सखिऽभ्यः ॥२१
 
“ऋभुक्षाः महान् । यद्वा । ऋभुशब्देनर्भ्वादयस्त्रयो गृह्यन्ते । ऋभुभिः सह क्षियति निवसतीति तादृशः। “वृत्रहा "सः “इन्द्रः “सद्यः तदानीमेव “जज्ञानः प्रादुर्भवन् “हव्यः सर्वैः स्तोतृभिः यष्टॄभिराह्वातव्यो "बभूव । किंच “नर्या नर्याणि । नरा मनुष्याः कर्मनेतारः । तेभ्यो हितानि “पुरूणि बहूनि “अपांसि कर्माणि “कृण्वन् कुर्वन् “सखिभ्यः हविष्प्रदानेनोपकारकत्वान्मित्रेभ्य ऋत्विग्भ्यः “हव्यः आह्वातव्यो हवनयोग्यो वाभूत् । तत्र दृष्टान्तः। “सोमो “न यथा “पीतः सोमो यष्टृभ्यः स्वर्गादिफलानि कुर्वन् देवैराह्वातव्यो भवति तद्वत् ॥ ॥ ३५ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.९६" इत्यस्माद् प्रतिप्राप्तम्