"ऋग्वेदः सूक्तं १०.४३" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अछाअच्छा म इन्द्रं मतयः सवर्विदःस्वर्विदः सध्रीचीर्विश्वाुशतीरनूषतसध्रीचीर्विश्वा उशतीरनूषत
परि षवजन्तेष्वजन्ते जनयो यथा पतिं मर्यंनमर्यं न शुन्ध्युं मघवानमूतये ॥१॥
न घा तवद्रिगपत्वद्रिगप वेति मे मनस्त्वे इतइत्कामं कामंपुरुहूत पुरुहूतशिश्रयशिश्रय
राजेव दस्म नि षदो.अधिषदोऽधि बर्हिष्यस्मिन सुबर्हिष्यस्मिन्सु सोमेऽवपानमस्तु ते ॥२॥
विषूव्र्दिन्द्रोविषूवृदिन्द्रो अमतेरुत कषुधःक्षुधःइदइद्रायो रायोमघवा मघवावस्ववस्व ईशते ।
तस्येदिमे परवणेप्रवणे सप्त सिन्धवो वयोवर्धन्तिवयो वर्षभस्यवर्धन्ति वृषभस्य शुष्मिणः ॥३॥
वयो न वर्क्षंवृक्षं सुपलाशमासदन सोमाससुपलाशमासदन्सोमास इन्द्रं मन्दिनश्चमूषदः ।
प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥४॥
कर्तंकृतंशवघ्नीश्वघ्नी वि चिनोति देवने संवर्गं यनयन्मघवा मघवासूर्यंसूर्यं जयतजयत्
तत तेतत्ते अन्यो अनु वीर्यं शकन नपुराणोशकन्न मघवनपुराणो नोतमघवन्नोत नूतनः ॥५॥
विशं-विशंविशंविशं मघवा पर्यशायत जनानां धेनावचाकशदधेना वर्षाअवचाकशद्वृषा
यस्याह शक्रः सवनेषु रण्यति सतीव्रैःस तीव्रैः सोमैः सहते पर्तन्यतःपृतन्यतः ॥६॥
आपो न सिन्धुमभि यत्समक्षरन्सोमास इन्द्रं कुल्या इव ह्रदम् ।
वर्धन्ति विप्रा महो अस्य सादने यवं नव्र्ष्टिर्दिव्येनन वृष्टिर्दिव्येन दानुना ॥७॥
वृषा न क्रुद्धः पतयद्रजस्स्वा यो अर्यपत्नीरकृणोदिमा अपः ।
स सुन्वते मघवा जीरदानवे.अविन्दज्ज्योतिर्मनवेजीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥८॥
उज्जायतां परशुर्ज्योतिषा सह भूया रतस्यऋतस्य सुदुघापुराणवतसुदुघा पुराणवत्
वि रोचतामरुषो भानुना शुचिः सवर्णशुक्रंस्वर्ण शुक्रं शुशुचीत सत्पतिः ॥९॥
गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥११॥
 
वयो न वर्क्षं सुपलाशमासदन सोमास इन्द्रं मन्दिनश्चमूषदः ।
परैषामनीकं शवसा दविद्युतद विदत्स्वर्मनवे जयोतिरार्यम ॥
कर्तं न शवघ्नी वि चिनोति देवने संवर्गं यन मघवासूर्यं जयत ।
न तत ते अन्यो अनु वीर्यं शकन नपुराणो मघवन नोत नूतनः ॥
विशं-विशं मघवा पर्यशायत जनानां धेनावचाकशद वर्षा ।
यस्याह शक्रः सवनेषु रण्यति सतीव्रैः सोमैः सहते पर्तन्यतः ॥
 
आपो न सिन्धुमभि यत समक्षरन सोमास इन्द्रं कुल्यािव हरदम ।
वर्धन्ति विप्रा महो अस्य सादने यवं नव्र्ष्टिर्दिव्येन दानुना ॥
वर्षा न करुद्धः पतयद रजस्स्वा यो अर्यपत्नीरक्र्णोदिमा अपः ।
स सुन्वते मघवा जीरदानवे.अविन्दज्ज्योतिर्मनवे हविष्मते ॥
उज्जायतां परशुर्ज्योतिषा सह भूया रतस्य सुदुघापुराणवत ।
वि रोचतामरुषो भानुना शुचिः सवर्णशुक्रं शुशुचीत सत्पतिः ॥
गोभिष टरेमामतिं ... ॥
बर्हस्पतिर्नः परि ... ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४३" इत्यस्माद् प्रतिप्राप्तम्