"ऋग्वेदः सूक्तं १०.४४" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
आ यात्विन्द्रः सवपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान |
परत्वक्षाणो अति विश्वा सहांस्यपारेणमहता वर्ष्ण्येन ||
सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नर्पतेगभस्तौ |
शीभं राजन सुपथा याह्यर्वां वर्धामते पपुषो वर्ष्ण्यानि ||
एन्द्रवाहो नर्पतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम |
परत्वक्षसं वर्षभं सत्यशुष्ममेमस्मत्रा सधमादोवहन्तु ||
 
एवा पतिं दरोणसाचं सचेतसमूर्ज सकम्भं धरुणा वर्षायसे |
ओजः कर्ष्व सं गर्भाय तवे अप्यसो यथाकेनिपानामिनो वर्धे ||
गमन्नस्मे वसून्या हि शंसिषं सवाशिषं भरमायाहि सोमिनः |
तवमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाध्र्ष्या तव पात्राणि धर्मणा ||
पर्थक परायन परथमा देवहूतयो.अक्र्ण्वत शरवस्यानिदुष्टरा |
न ये शेकुर्यज्ञियां नावमारुहमीर्मैवते नयविशन्त केपयः ||
 
एवैवापागपरे सन्तु दूढ्यो.अश्वा येषां दुर्युजायुयुज्रे |
इत्था ये परागुपरे सन्ति दावने पुरूणियत्र वयुनानि भोजना ||
गिरीन्रज्रान रेजमानानधारयद दयौः करन्ददन्तरिक्षाणि कोपयत |
समीचीने धिषणे वि षकभायतिव्र्ष्णः पीत्वा मद उक्थानि शंसति ||
इमं बिभर्मि सुक्र्तं ते अङकुशं येनारुजासि मघवञ्छफारुजः |
अस्मिन सु ते सवने अस्त्वोक्यं सुत इष्टौमघवन बोध्याभगः ||
गोभिष टरेमामतिं ... ||
बर्हस्पतिर्नः परि ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४४" इत्यस्माद् प्रतिप्राप्तम्