"ईशावास्‍योपनिषद्" इत्यस्य संस्करणे भेदः

→‎बाहरी कडियाँ: Removing Sanskrit category as all pages here r of sanskrit using AWB
No edit summary
पङ्क्तिः १:
==मूलपाठः==
==मूल पाठ==
ईशोपनिषत्</br>
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।</br>
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥</br>
ॐ शान्तिः शान्तिः शान्तिः॥</br>
ॐ शांतिः शांतिः शांतिः॥</br>
</br>
॥अथ ईशोपनिषत्॥</br>
पङ्क्तिः ६५:
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।</br>
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥</br>
ॐ शान्तिः शान्तिः शान्तिः॥</br>
ॐ शांतिः शांतिः शांतिः॥</br>
==सम्बद्धानुबन्धाः==
==संबंधित कड़ियाँ==
*[[उपनिषद्]]
==बाह्यानुबन्धाः==
==बाहरी कडियाँ==
#[http://www.geocities.com/advaitavedant/isavasya.htm English Translation by Vidyavachaspati V. Panoli] (link broken)
#[http://www.bhakthinivedana.org/books/Isa/IsaIndex.htm Isa:va:syo:panishad English Translation by HH Sri Sri Sri Chinna Srimanna:ra:yana Jeeyar Swamiji]
"https://sa.wikisource.org/wiki/ईशावास्‍योपनिषद्" इत्यस्माद् प्रतिप्राप्तम्