"ऋग्वेदः सूक्तं १०.४५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
दिवस परि परथमं जज्ञे अग्निरस्मद दवितीयं परिजातवेदाः |
तर्तीयमप्सु नर्मणा अजस्रमिन्धान एनंजरते सवाधीः ॥
विद्मा ते अग्ने तरेधा तरयाणि विद्मा ते धाम विभ्र्तापुरुत्रा |
विद्मा ते नाम परमं गुहा यद विद्मा तमुत्सं यत आजगन्थ ॥
समुद्रे तवा नर्मणा अप्स्वन्तर्न्र्चक्षा ईधे दिवो अग्नूधन |
तर्तीये तवा रजसि तस्थिवांसमपामुपस्थेमहिषा अवर्धन ॥
 
अक्रन्ददग्नि सतनयन्निव दयौः कषामा रेरिहद वीरुधःसमञ्जन |
सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसीभानुना भात्यन्तः ॥
शरीणामुदारो धरुणो रयीणां मनीषाणाम्प्रार्पणः सोमगोपाः |
वसुः सूनुः सहसो अप्सु राजावि भात्यग्र उषसामिधानः ॥
विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अप्र्णाज्जायमानः |
वीळुं चिदद्रिमभिनत परायञ जना यदग्निमयजन्त पञ्च ॥
 
उशिक पावको अरतिः सुमेधा मर्तेष्वग्निरम्र्तो नि धायि |
इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषाद्या इनक्षन ॥
दर्शानो रुक्म उर्विया वयद्यौद दुर्मर्षमायुः शरियेरुचानः |
अग्निरम्र्तो अभवद वयोभिर्यदेनं दयौर्जनयत सुरेताः ॥
यस्ते अद्य कर्णवद भद्रशोचे.अपूपं देव घर्तवन्तमग्ने |
पर तं नय परतरं वस्यो अछाभि सुम्नं देवभक्तंयविष्ठ ॥
 
आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने |
परियः सूर्ये परियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥
तवामग्ने यजमाना अनु दयून विश्वा वसु दधिरे वार्याणि |
तवया सह दरविणमिछमाना वरजं गोमन्तमुशिजो विवव्रुः ॥
अस्ताव्यग्निर्नरां सुशेवो वैश्वानर रषिभिःसोमगोपाः |
अद्वेषे दयावाप्र्थिवी हुवेम देवा धत्त रयिमस्मे सुवीरम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४५" इत्यस्माद् प्रतिप्राप्तम्