"वास्तुसूत्रोपनिषत्/षष्ठः प्रपाठकः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १:
षष्ठ: प्रपाठक:
 
<poem><span style="font-size: 14pt line-height: 200%">
 
 
षष्ठ: प्रपाठक:
सम्बन्धप्रबोधनम्
 
<poem><span style="font-size: 14pt line-height: 200%">
अथाथर्वणाङ्गिरसशिल्पकाश्यपादय उपेत्य पिप्पलादमाश्रमे पप्रच्छुः, भगवन्तः कुतो ह वा रूपे भेदः सञ्जायत इति श्रोष्यामः श्रेयः । तान्। ह स पिप्पलादो होवाच, इयं
 
Line ५३ ⟶ ५१:
 
कोणचतुष्टयावलम्बनेन नेम्या सह कोणवर्गं कर्तय। कर्तितकोष्ठके ऊर्ध्वदेशस्य क्षेत्रद्वये यज्ञगन्धर्वानप्सरसादीन् खोदय। अधःस्थं तदनुपातय। क्षेत्रद्वयं स्तुवकक्षेत्रम्। उभयकोणे मानवोपसकं रचय। अधोमध्यस्थले
----------------------------------------------------------------------------
1.षोडशकलं वै ब्रह्म शतपथब्राह्मणे उक्तम् । “षोडशर्चेभ्यः स्वाहा
” इति षोडशकलाः उक्ताः । अथर्व १९.२३.१३.