"ऋग्वेदः सूक्तं १०.१४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. यमः, ६ पित्रथर्वभृगुसोमाः, ७-९ लिङ्गोक्तदेवताः, पितरो वा, १०-१२ श्वानौ। त्रिष्टुप्, १३, १४, १६ अनुष्टुप्, १५ बृहती
}}
{{ऋग्वेदः मण्डल १०}}
<poem><span style="font-size: 14pt; line-height: 200%">
परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम् ।
Line ५० ⟶ ४९:
इह प्रजाः प्रयच्छन्स संगृहीत्वा प्रयाति च ।
ऋषिर्विवस्वतः पुत्रं तेनाहैनं यमो यमम् ।। बृहद्देवता २.४८ ।।
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४" इत्यस्माद् प्रतिप्राप्तम्