"ऋग्वेदः सूक्तं १०.४४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः। जगती, १-३, १०-११ त्रिष्टुप् ।
}}
<poem><span style="font-size: 14pt; line-height:200%">
<poem>
{|
|
आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् ।
प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥१॥
Line ३३ ⟶ ३१:
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥११॥
</span></poem>
|
 
 
{{सायणभाष्यम्|
‘आ यातु ' इत्येकादशर्चं द्वितीयं सूक्तमाङ्गिरसस्य कृष्णस्यार्षमैन्द्रम् । आदितस्तिस्रस्त्रिष्टुभः । ततः षट् जगत्यः । ततो द्वे त्रिष्टुभौ । तथा चानुक्रान्तम् - ‘ आ यातु त्रित्रिष्टुबादि' इति । आभिप्लविकेषूक्थ्येषु ब्राह्मणाच्छंसिनः स्तोमवृद्धाविदमावापार्थम् । सूत्रितं च- ‘ आ यात्विन्द्रः स्वपतिरिमां धियमिति ब्राह्मणाच्छंसी ' ( आश्व. श्रौ. ७. ९) इति ॥
 
 
आ या॒त्विन्द्र॒ः स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् ।
 
प्र॒त्व॒क्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ॥
प्र॒त्व॒क्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ॥१
 
आ । या॒तु॒ । इन्द्रः॑ । स्वऽप॑तिः । मदा॑य । यः । धर्म॑णा । तू॒तु॒जा॒नः । तुवि॑ष्मान् ।
 
प्र॒ऽत्व॒क्षा॒णः । अति॑ । विश्वा॑ । सहां॑सि । अ॒पा॒रेण॑ । म॒ह॒ता । वृष्ण्ये॑न ॥१
 
आ । यातु । इन्द्रः । स्वऽपतिः । मदाय । यः । धर्मणा । तूतुजानः । तुविष्मान् ।
 
प्रऽत्वक्षाणः । अति । विश्वा । सहांसि । अपारेण । महता । वृष्ण्येन ॥१
 
“यः इन्द्रः “तूतुजानः त्वरमाणः “तुविष्मान् वृद्धिमान् “विश्वा विश्वानि “सहांसि शत्रुबलानि “अपारेण “महता अधिकेन “वृष्ण्येन बलेन “प्रत्वक्षाणः प्रकर्षेण तनूकुर्वन् “अति गच्छतीति शेषः । “स्वपतिः धनपतिः “इन्द्रः “मदाय मदार्थं “धर्मणा धारकेण रथेन “आ “यातु अस्मद्यज्ञं प्रत्यागच्छतु ॥
 
 
सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॑ नृपते॒ गभ॑स्तौ ।
 
शीभं॑ राजन्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥
शीभं॑ राजन्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥२
 
सु॒ऽस्थामा॑ । रथः॑ । सु॒ऽयमा॑ । हरी॒ इति॑ । ते॒ । मि॒म्यक्ष॑ । वज्रः॑ । नृ॒ऽप॒ते॒ । गभ॑स्तौ ।
 
शीभ॑म् । रा॒ज॒न् । सु॒ऽपथा॑ । आ । या॒हि॒ । अ॒र्वाङ् । वर्धा॑म । ते॒ । प॒पुषः॑ । वृष्ण्या॑नि ॥२
 
सुऽस्थामा । रथः । सुऽयमा । हरी इति । ते । मिम्यक्ष । वज्रः । नृऽपते । गभस्तौ ।
 
शीभम् । राजन् । सुऽपथा । आ । याहि । अर्वाङ् । वर्धाम । ते । पपुषः । वृष्ण्यानि ॥२
 
हे “नृपते नृणां पालकेन्द्र “ते तव “रथः “सुष्ठामा शोभनावस्थानः “हरी अश्वावपि “सुयमा सुयमौ । सुबद्धावित्यर्थः । किंच तव “गभस्तौ बाहौ "वज्रः “मिम्यक्ष संहतो भवति । तथा सति हे “राजन् सर्वस्येश्वरेन्द्र “शीभं शीघ्रं “सुपथा शोभनेन मार्गेण “अर्वाङ् अस्मदभिमुखम् "आ “याहि आगच्छ । आगत्य "पपुषः सोमं पीतवतः “ते तव “वृष्ण्यानि बलानि “वर्धाम वयं वर्धयामः ॥
 
 
एन्द्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम् ।
 
प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहन्तु ॥
प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहन्तु ॥३
 
आ । इ॒न्द्र॒ऽवाहः॑ । नृ॒ऽपति॑म् । वज्र॑ऽबाहुम् । उ॒ग्रम् । उ॒ग्रासः॑ । त॒वि॒षासः॑ । ए॒न॒म् ।
 
प्रऽत्व॑क्षसम् । वृ॒ष॒भम् । स॒त्यऽशु॑ष्मम् । आ । ई॒म् । अ॒स्म॒ऽत्रा । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ॥३
 
आ । इन्द्रऽवाहः । नृऽपतिम् । वज्रऽबाहुम् । उग्रम् । उग्रासः । तविषासः । एनम् ।
 
प्रऽत्वक्षसम् । वृषभम् । सत्यऽशुष्मम् । आ । ईम् । अस्मऽत्रा । सधऽमादः । वहन्तु ॥३
 
“नृपतिं नृणां पालकं “वज्रबाहुं वज्रहस्तम् “उग्रम् उद्गूर्णं “प्रत्वक्षसं शत्रुबलाना प्रकर्षेण तनूकर्तारं “वृषभं कामानां वर्षितारं 'सत्यशुष्मम् अविसंवादिबलम् “एनम् इन्द्रम् । “आ “इम् इति पूरणौ । “उग्रासः उद्गूर्णाः “तविषासः प्रवृद्धाः “सधमादः सह माद्यन्तः “इन्द्रवाहः इन्द्रस्य वोढारः “अस्मत्रा अस्मासु “आ “वहन्तु ॥
 
 
ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्जः स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे ।
 
ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥
ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥४
 
ए॒व । पति॑म् । द्रो॒ण॒ऽसाच॑म् । सऽचे॑तसम् । ऊ॒र्जः । स्क॒म्भम् । ध॒रुणे॑ । आ । वृ॒ष॒ऽय॒से॒ ।
 
ओजः॑ । कृ॒ष्व॒ । सम् । गृ॒भा॒य॒ । त्वे इति॑ । अपि॑ । असः॑ । यथा॑ । के॒ऽनि॒पाना॑म् । इ॒नः । वृ॒धे ॥४
 
एव । पतिम् । द्रोणऽसाचम् । सऽचेतसम् । ऊर्जः । स्कम्भम् । धरुणे । आ । वृषऽयसे ।
 
ओजः । कृष्व । सम् । गृभाय । त्वे इति । अपि । असः । यथा । केऽनिपानाम् । इनः । वृधे ॥४
 
हे इन्द्र त्वम् “एव एवं “पतिं पालकं “द्रोणसाचं द्रोणकलशस्य सेवितारं “सचेतसं सप्रज्ञम् “ऊर्जः “स्कम्भं बलस्य धारकं सोमं “धरुणे धारके जठरे “आ “वृषायसे आसिञ्चसे । धारयसीत्यर्थः । किंच मह्यम् “ओजः बलं “कृष्व कुरुष्व। “त्वे त्वयि अस्मान् “अपि “सं “गृभाय संगृहाण च । किंच “केनिपानां मेधाविनामस्माकम् ।' केनिप उशिजः' इति मेधाविनामसु पाठात् । “वृधे वर्धनाय “यथा यथावत् सर्वथा “इनः स्वामी “असः भवसि ।।
 
 
गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑ ।
 
त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥
त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥५
 
गम॑न् । अ॒स्मे इति॑ । वसू॑नि । आ । हि । शंसि॑षम् । सु॒ऽआ॒शिष॑म् । भर॑म् । आ । या॒हि॒ । सो॒मिनः॑ ।
 
त्वम् । ई॒शि॒षे॒ । सः । अ॒स्मिन् । आ । स॒त्सि॒ । ब॒र्हिषि॑ । अ॒ना॒धृ॒ष्या । तव॑ । पात्रा॑णि । धर्म॑णा ॥५
 
गमन् । अस्मे इति । वसूनि । आ । हि । शंसिषम् । सुऽआशिषम् । भरम् । आ । याहि । सोमिनः ।
 
त्वम् । ईशिषे । सः । अस्मिन् । आ । सत्सि । बर्हिषि । अनाधृष्या । तव । पात्राणि । धर्मणा ॥५
 
हे इन्द्र “वसूनि त्वद्देयानि धनानि “अस्मे मयि “आ “गमन् आगच्छन्तु । “हि यस्मात् त्वामहं “शंसिषं स्तौमि। किंच “सोमिनः सोमवतो मम "स्वाशिषं शोभना आशिषो यस्मिंस्तं “भरं यज्ञम् “आ “याहि त्वमागच्छ। किंच “त्वमीशिषे धनस्येश्वरोऽसि । एवंविधः “सः त्वम् “अस्मिन् अस्मदीये वेद्यास्तृते “बर्हिषि “आ “सत्सि आसीद। किंच “तव सोमपात्राणि “धर्मणा राक्षसानां कर्मणा अनाधृष्याणि धर्षयितुमशक्यानि ॥ ॥ २६ ॥
 
 
पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्या॑नि दु॒ष्टरा॑ ।
 
न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ॥
न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ॥६
 
पृथ॑क् । प्र । आ॒य॒न् । प्र॒थ॒माः । दे॒वऽहू॑तयः । अकृ॑ण्वत । श्र॒व॒स्या॑नि । दु॒स्तरा॑ ।
 
न । ये । शे॒कुः । य॒ज्ञिया॑म् । नाव॑म् । आ॒ऽरुह॑म् । ई॒र्मा । ए॒व । ते । नि । अ॒वि॒श॒न्त॒ । केप॑यः ॥६
 
पृथक् । प्र । आयन् । प्रथमाः । देवऽहूतयः । अकृण्वत । श्रवस्यानि । दुस्तरा ।
 
न । ये । शेकुः । यज्ञियाम् । नावम् । आऽरुहम् । ईर्मा । एव । ते । नि । अविशन्त । केपयः ॥६
 
हे इन्द्रं तव प्रसादात् ते “पृथक् “प्रायन् देवलोकान् पृथग्गच्छन्ति ये “प्रथमाः पूर्वे मुख्या वा "देवहूतयः देवानामाह्वातारः । कर्तरि कृत् । किंच “दुष्टरा अन्यैर्दुस्तराणि “श्रवस्यानि श्रवणीयानि यशांसि “अकृण्वत अकुर्वत । किंच "ये त्वत्प्रसादरहिता जनाः “यज्ञियां यज्ञसंबन्धिनीम् । यज्ञमयीमित्यर्थः । “नावम् “आरुहम् आरोढुं “न “शेकुः न शक्नुवन्ति “ते “केपयः कुत्सितपूयकर्माणः पापकर्माणो जनाः “ईर्मैंव ऋणेनैव “न्यविशन्त नीचैरविशन्त । अधोगतिं प्राप्ता इत्यर्थः । तथा च यास्कः- ‘ पृथक् प्रायन् पृथक् प्रथतेः प्रथमा देवहूतयो ये देवानाह्वयन्ताकुर्वत श्रवणीयानि यशांसि दुरनुकरण्यन्यैर्येऽशक्नुवन्यज्ञियां नावमारोळ्हुमथ ये नाशक्नुवन्यज्ञियां नावमारोळ्हुमीर्मैव ते न्यविशन्त ऋणेनैव ते न्यविशन्तास्मिन्नेव लोक इति वा ' (निरु. ५, २५) इति ॥
 
 
ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्योऽश्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे ।
 
इ॒त्था ये प्रागुप॑रे॒ सन्ति॑ दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥
इ॒त्था ये प्रागुप॑रे॒ सन्ति॑ दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥७
 
ए॒व । ए॒व । अपा॑क् । अप॑रे । स॒न्तु॒ । दुः॒ऽध्यः॑ । अश्वाः॑ । येषा॑म् । दुः॒ऽयुजः॑ । आ॒ऽयु॒यु॒ज्रे ।
 
इ॒त्था । ये । प्राक् । उप॑रे । सन्ति॑ । दा॒वने॑ । पु॒रूणि॑ । यत्र॑ । व॒युना॑नि । भोज॑ना ॥७
 
एव । एव । अपाक् । अपरे । सन्तु । दुःऽध्यः । अश्वाः । येषाम् । दुःऽयुजः । आऽयुयुज्रे ।
 
इत्था । ये । प्राक् । उपरे । सन्ति । दावने । पुरूणि । यत्र । वयुनानि । भोजना ॥७
 
“एवैव एवमेव “दूढ्यः दुर्बुद्धयः “अपरे अन्ये । अयज्वान इत्यर्थः । “अपाक् अपाचीना अधोगन्तारः “सन्तु भवन्तु “येषां यज्ञमकुर्वताम् “अश्वाः दुर्युजः दुर्योजाः प्रबलाः “अश्वाः “आयुयुज्रे रथेषु युज्यन्ते । ये सत्यपि सामर्थ्ये न यजन्ति ते नरकं गच्छन्तीति भावः। किंच “इत्था इत्थं ते स्वर्गगामिनो भवन्ति “ये “उपरे यज्वानः प्राक् मरणात्पूर्वमेव “दावने देवानां हविर्दानाय “सन्तिः भवन्ति । “यत्र येषु च यज्ञकारिषु “वयुनानि प्रज्ञानानि कान्तानि वा “भोजना भोग्यानि धनानि “पुरूणि बहूनि देवेभ्यो दानाय सन्ति ॥
 
 
गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्र॑न्दद॒न्तरि॑क्षाणि कोपयत् ।
 
स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥
स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥८
 
गि॒रीन् । अज्रा॑न् । रेज॑मानान् । अ॒धा॒र॒य॒त् । द्यौः । क्र॒न्द॒त् । अ॒न्तरि॑क्षाणि । को॒प॒य॒त् ।
 
स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । धि॒षणे॒ इति॑ । वि । स्क॒भा॒य॒ति॒ । वृष्णः॑ । पी॒त्वा । मदे॑ । उ॒क्थानि॑ । शं॒स॒ति॒ ॥८
 
गिरीन् । अज्रान् । रेजमानान् । अधारयत् । द्यौः । क्रन्दत् । अन्तरिक्षाणि । कोपयत् ।
 
समीचीने इति सम्ऽईचीने । धिषणे इति । वि । स्कभायति । वृष्णः । पीत्वा । मदे । उक्थानि । शंसति ॥८
 
“गिरीन् मेघान “अज्रान् गमनशीलान् “रेजमानान् कम्पमानान् “अधारयत् इन्द्रो धारितवान् । निश्चलान् कृतवानित्यर्थः । किंच “द्यौः द्युलोकस्तन्निवासी वा जनोऽसुरक्षसेभ्यो भीतः सन् “क्रन्दत् क्रन्दति । इन्द्रमाह्वयत्यात्मनः परित्राणार्थम्। किंचेन्द्रः “अन्तरिक्षाणि “कोपयत्। कोपयति । संक्षोभयतीत्यर्थः । किंचेन्द्रः “समीचीने परस्परं संगते “धिषणे द्यावापृथिव्यौ “वि “ष्कभायति अन्तरिक्षेण स्तभ्नाति । स्तम्भयतीत्यर्थः। किंचेन्द्रः “वृष्णः स्वोदरस्यासेक्तॄन सोमान् “पीत्वा “मदे सति “उक्थानि प्रशस्यानि वचनानि “शंसति प्रब्रवीति ॥
 
 
इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अङ्कु॒शं येना॑रु॒जासि॑ मघवञ्छफा॒रुजः॑ ।
 
अ॒स्मिन्सु ते॒ सव॑ने अस्त्वो॒क्यं॑ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥
अ॒स्मिन्सु ते॒ सव॑ने अस्त्वो॒क्यं॑ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥९
 
इ॒मम् । बि॒भ॒र्मि॒ । सुऽकृ॑तम् । ते॒ । अ॒ङ्कु॒शम् । येन॑ । आ॒ऽरु॒जासि॑ । म॒घ॒ऽव॒न् । श॒फ॒ऽआ॒रुजः॑ ।
 
अ॒स्मिन् । सु । ते॒ । सव॑ने । अ॒स्तु॒ । ओ॒क्य॑म् । सु॒ते । इ॒ष्टौ । म॒घ॒ऽव॒न् । बो॒धि॒ । आऽभ॑गः ॥९
 
इमम् । बिभर्मि । सुऽकृतम् । ते । अङ्कुशम् । येन । आऽरुजासि । मघऽवन् । शफऽआरुजः ।
 
अस्मिन् । सु । ते । सवने । अस्तु । ओक्यम् । सुते । इष्टौ । मघऽवन् । बोधि । आऽभगः ॥९
 
हे “मघवन् धनवन्निन्द्र "ते तव "सुकृतं संस्कृतम् “इमम् “अङ्कुशं “बिभर्मि धारयामि। अत्राङ्कुशशब्देन प्रेरकत्वगुणयोगात् स्तुतिरुच्यते । स्तुतिं धारयामीत्यर्थः । “येन स्तुतिलक्षणाङ्कुशेन स्तुतः सन् त्वं “शफारुजः आभिमुख्येन परबलानां हन्तॄनैरावतादीन् गजान् “आरुजासि आभिमुख्येन रुजसि । पीडयसीत्यर्थः। किंच “ते तव “अस्मिन् अस्मदीये "सवने “ओक्यम ओको निवासः “अस्तु भवतु । किंच हे “मघवन धनवन्निन्द्र “आभगः आभजनीयस्त्वं “सुते सुतसीमे “इष्टौ यज्ञे “बोधि अस्मदीयाः स्तुतीर्बुध्यस्व ॥
 
 
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् ।
 
व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥
व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥१०
 
गोभिः॑ । त॒रे॒म॒ । अम॑तिम् । दुः॒ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ।
 
व॒यम् । राज॑ऽभिः । प्र॒थ॒माः । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥१०
 
गोभिः । तरेम । अमतिम् । दुःऽएवाम् । यवेन । क्षुधम् । पुरुऽहूत । विश्वाम् ।
 
वयम् । राजऽभिः । प्रथमाः । धनानि । अस्माकेन । वृजनेन । जयेम ॥१०
 
 
बृह॒स्पति॑र्न॒ः परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।
 
इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो न॒ः सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥
इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो न॒ः सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥११
|}
 
</poem>
बृह॒स्पतिः॑ । नः॒ । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मात् । अध॑रात् । अ॒घ॒ऽयोः ।
 
इन्द्रः॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा॑ । सखि॑ऽभ्यः । वरि॑वः । कृ॒णो॒तु॒ ॥११
 
बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्ऽतरस्मात् । अधरात् । अघऽयोः ।
 
इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सखिऽभ्यः । वरिवः । कृणोतु ॥११
 
इदमृग्द्वयं व्याख्यातचरम् ॥ ॥ २७ ॥
}}
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४४" इत्यस्माद् प्रतिप्राप्तम्