"ऋग्वेदः सूक्तं १०.७६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
 
 
 
{{ऋग्वेदः मण्डल १०}}
{{सायणभाष्यम्|
‘आ वः' इत्यष्टर्चमष्टमं सूक्तम् । इरावतः पुत्रस्य सर्पजातेर्जरत्कर्णनाम्न आर्षं जागतम् । सोमाभिषवार्था ये ग्रावाणस्तद्देवत्यम् । तथा चानुक्रान्तम्-‘आ वोऽष्टौ सर्प ऐरावतो जरत्कर्णो ग्राव्णोऽस्तोत्' इति । ग्रावस्तोत्र एतत्सूक्तम् । सूत्रितं च-’आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोरन्तरोपरिष्टात्पुरस्ताद्वा' (आश्व. श्रौ. ५. १२) इति ॥
पङ्क्तिः १४३:
ऋग्वेदे सार्वत्रिकरूपेण ऊर्ध्वग्रावा शब्दः प्रकटयति(यथा [[ऋग्वेदः सूक्तं १०.७०|१०.७०.७]])। अयं अन्वेषणीयः अस्ति - किं अयं ऐरावतेश्वरस्य प्रतीकमस्ति यत्र ऐरावतेश्वरस्य देहे त्रयः ज्योतिर्लिङ्गाः प्रदर्शिताः सन्ति।
}}
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७६" इत्यस्माद् प्रतिप्राप्तम्