"ऋग्वेदः सूक्तं १०.५४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
‘ तां सु ते' इति षडृचं द्वादशं सूक्तं वामदेवगोत्रस्य बृहदुक्थस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं – तां सु षड् बृहदुक्थो वामदेव्यः' इति । समूळ्हस्य दशरात्रस्य द्वितीये छन्दोम एतत्सूक्तम् । सूत्रितं च - ‘ अपूर्व्या पुरुतमानि तां सु ते कीर्तिं त्वं महाँ इन्द्र' (आश्व. श्रौ. ८, ७) इति । महाव्रते निष्केवल्य एतत्सूक्तम् । सूत्रितं च -- तां सु ते कीर्तिं मघवन्महित्वा भूय इद्वावृधे वीर्याय' (ऐ. आ. ५. १. ६ ) इति ॥
 
 
तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येताम् ।
Line ३७ ⟶ ३९:
 
प्र । आवः । देवान् । आ । अतिरः । दासम् । ओजः । प्रऽजायै । त्वस्यै । यत् । अशिक्षः । इन्द्र ॥१
 
हे "इन्द्र "मघवन् धनवन् “ते तव संबन्धिनीं "महित्वा महत्त्वेनागतां “कीर्तिं “सु सुष्ठु कीर्तयामीति शेषः । किंच "यत् यदा “त्वा त्वां प्रति "भीते असुरैर्भयं प्राप्ते "रोदसी द्यावापृथिव्यौ "अह्वयेतां अवेत्यब्रूतां तदानीं "देवान् "प्रावः प्रारक्षः। तथा “दासं देवानामुपक्षयकर्तारमसुरम् “आतिरः व्यनाशयः। असुरान् हत्वा देवानां रक्षणेन द्यावापृथिव्योः भीतिं पर्यहर इति यदस्ति किंच “त्वस्यै एकस्यै "प्रजायै यजमानरूपायै "यत् बलम् ”अशिक्षः प्रायच्छः । तां कीर्तिं कीर्तयामीत्यर्थः।
 
 
Line ५० ⟶ ५४:
 
माया । इत् । सा । ते । यानि । युद्धानि । आहुः । न । अद्य । शत्रुम् । ननु । पुरा । विवित्से ॥२
 
हे “इन्द्र "तन्वा शरीरेण स्तोत्रेण वा “वावृधानः वर्धमानः “जनेषु प्राणिषु "बलानि "प्रब्रुवाणः वृत्रवधादिरूपाणि सामर्थ्यानि प्रकर्षेण कथयन् "अचरः इति "यत् संचारं कृतवानिति यदस्ति "ते तव “सा गतिः “मायेत् मायैव । मृषेत्यर्थः। किंच "यानि "युद्धानि शत्रुविषयाणि “आहुः ब्रुवते पुराविद ऋषयः तान्यपि मायैव । कुत इति आह । "अद्य इदानीं "शत्रुं हन्तव्यं "न “विवित्से न लभसे। अद्य मा भूत् पूर्वं हतवानस्मीति यत् ब्रूषे तदपि नेत्याह । "ननु इति प्रश्ने। किं "पुरा शत्रुमलभथाः । तदपि नेत्यर्थः ॥
 
 
Line ६३ ⟶ ६९:
 
यत् । मातरम् । च । पितरम् । च । साकम् । अजनयथाः । तन्वः । स्वायाः ॥३
 
हे इन्द्र "ते तव "महिमनः महिम्नः "समस्य सर्वस्यापि “अन्तं पारम् "अस्मत् अस्मत्तः “पूर्व “ऋषयः “के “आपुः प्राप्नुवन् । न केऽपीत्यर्थः । यद्यपि महत्त्वं प्रख्यापयन्ति तथापि न कार्त्स्न्येनेति । तत्र कारणमाह । “यत् यस्मात् "मातरं "च "पितरं "च ।' द्यौः पिता पृथिवी माता ! ( तै. ब्रा. ३.७.५,४-५ ) इति हि श्रुतम् । अतो द्यावापृथिव्यावित्यर्थः । ते उभे अपि "साकं सहैव "स्वायाः “तन्वः स्वकीयाच्छरीरात् "अजनयथाः उदपादयः । अतो नापुरिति संबन्धः ॥
 
 
Line ७६ ⟶ ८४:
 
त्वम् । अङ्ग । तानि । विश्वानि । वित्से । येभिः । कर्माणि । मघऽवन् । चकर्थ ॥४
 
हे इन्द्र "महिषस्य महतः पूज्यस्य “ते तव "चत्वारि "असुर्याणि असुरविघातीनि "अदाभ्यानि अन्यैरहिंस्यानि उत्तरसूक्त उपान्त्यवर्जिते ‘दूरे तन्नाम' इत्यादिषु प्रतिपादितानि यानि "नाम नामकानि शरीराणि "सन्ति “अङ्ग सखे “त्वं “तानि “विश्वानि सर्वाणि "वित्से वेत्सि जानासि । "येभिः यैः नामभिः "कर्माणि वृत्रवधादिरूपाणि "चकर्थ कुरुषे हे "मघवन् तानि वेत्सीति ॥
 
 
Line ८९ ⟶ ९९:
 
कामम् । इत् । मे । मघऽवन् । मा । वि । तारीः । त्वम् । आऽज्ञाता । त्वम् । इन्द्र । असि । दाता ॥५
 
हे इन्द्र “त्वं "विश्वा सर्वाणि "केवलानि अन्येषामसाधारणानि "वसूनि धनानि "दधिषे धारयसि । विश्वानीत्युक्तं कथं विश्वत्वमित्यत आह । “यान्याविः आविर्भूतानि सर्वैः प्रसिद्धानि वसूनि वासयोग्यानि धनानि सन्ति “या “च "गुहा गुहायां निगूढे प्रदेशे वर्तमानानि वसूनि सन्ति तानि विश्वानि दधिष इति । यस्मादेवं तस्मात् "मे मम "कामं काङ्क्षितं हे "मघवन् धनवन्निन्द्र "मा "वि “तारीः मा हिंसीः। “इत् इति पूरणः। वर्धयेति शेषः। हे “इन्द्र “त्वमाज्ञाता “असि प्रापयितासि अभिलषितं धनम् । तथा हे इन्द्र “त्वं "दाता असि ।।
 
 
Line १०३ ⟶ ११५:
अध । प्रियम् । शूषम् । इन्द्राय । मन्म । ब्रह्मऽकृतः । बृहत्ऽउक्थात् । अवाचि ॥६
 
“यः इन्द्रः "ज्योतिषि द्योतमाने आदित्यादिके तेजसि “अन्तः "ज्योतिः तेजः “अदधात् धारितवान्। यदादित्याग्न्यादिषु तेजोऽस्ति तदिन्द्रकृतमित्यर्थः । "यः च "मधुना मधुरेण रसेन "मधूनि सोमादिमधुरद्रव्याणि "सम् "असृजत् समयोजयत्। यद्वा । मधुना । अत्र मधुशब्देन सर्वैः सेव्यमान आदित्य उच्यते । तेन सह मधूनि उदकानि समसृजत् । "अध संप्रति तस्मै “इन्द्राय “प्रियं प्रीतिजनकं “शूषं बलं शत्रूणां शोषकत्वाद्बलकरं "मन्म मननीयं स्तोत्रं "ब्रह्मकृतः मन्त्रकृतः "बृहदुक्थात् प्रभूतशस्त्रयुक्तादेतन्नामकादृषेर्मत्तः “अवाचि उक्तमभूत् ॥ ॥ १५ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५४" इत्यस्माद् प्रतिप्राप्तम्