"ऋग्वेदः सूक्तं १०.६०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३७:
 
{{सायणभाष्यम्|
‘आ जनम् ' इति द्वादशर्चमष्टादशं सूक्तम् । गौपायना बन्ध्वादय ऋषयः । षष्ठ्यास्त्वगस्त्यस्य स्वसैषां मातर्षिका । आदितः पञ्च गायत्र्यः । अष्टमीनवम्यौ पङ्क्ती । शिष्टा अनुष्टुभः। आदितश्चतसृणामसमातिनाम्नो राज्ञः स्तूयमानत्वात् स एव देवता । पञ्चम्या इन्द्रः । षष्ठ्या अप्यसमातिः । ततः पञ्चानां सुबन्धोर्जीविताह्वानरूपोऽर्थो देवता । अयं मे हस्तः' इत्यस्या लब्धसंज्ञस्य सुबन्धोः स्पर्शनहेतुभूतो देवता । तथा चानुक्रमणिका – आ जनमिति द्वादशर्चमानुष्टुभं चतसृभिरसमातिमस्तुवन्पञ्चम्येन्द्रं षष्ठ्यागस्त्यस्य स्वसा मातैषां राजानमस्तौत्पराभिः सुबन्धोर्जीवमाह्वयंस्तमन्यया लब्धसंज्ञमस्पृशन् पञ्चाद्या गायत्र्योऽष्टम्याद्ये पङ्क्ती ' इति ।।
 
 
आ जनं॑ त्वे॒षसं॑दृशं॒ माही॑नाना॒मुप॑स्तुतम् ।
Line ४९ ⟶ ५१:
 
अगन्म । बिभ्रतः । नमः ॥१
 
इदमादिभिस्तिसृभी राजानं स्तुवन्ति। वयं बन्ध्वादयः “जनं जनपदमसुनीतिस्वभूतम् “आ “अगन्म अभिगताः । गमेर्लुङि ‘ मन्त्रे घस' इति च्लेर्लुक्। ‘ म्वोश्च । इति मकारस्य नकारः । कीदृशं जनम् । “त्वेषसंदृशं दीप्तदर्शनं “माहीनानां महताम् “उपस्तुतम् उपगतस्तुतिम् । तादौ च° इति गतेः प्रकृतिस्वरः । कीदृशा वयम् । “नमः नमस्कारं “बिभ्रतः धारयन्तः । कुर्वन्त इत्यर्थः । यद्वा । जनमसमातिमित्यर्थः । शिष्टं समानम् । नमो बिभ्रत इति राजकृते नमस्कारं धारयन्त इत्यर्थः ।।
 
 
Line ६२ ⟶ ६६:
 
भजेऽरथस्य । सत्ऽपतिम् ॥२
 
“असमातिं राजानं “नितीशनं शत्रूणां हन्तारम् । नितोशतिर्वधकर्मा। “त्वेषं दीप्तम् । “निययिनं “रथम् इत्युपमाप्रधानो निर्देशः । रथवत् सर्वाभिमतप्राप्तिसाधनं “भजेरथस्य एतन्नामकस्य राज्ञो वंशे जातम् । यद्वा । एतन्नामा कश्चिदस्य शत्रुः । तस्य निययिनम् । ‘हलदन्तात्' (पा. सू. ६. ३. ९) इति सप्तम्या अलुक् । “सत्पतिं सतां पालकम् ॥
 
 
Line ७५ ⟶ ८१:
 
उत । अपवीरवान् । युधा ॥३
 
“यः असमातिः “जनान् स्वविरोधिभूतान् “अतितस्थौ अतिक्रम्य तिष्ठति । पराभावयतीत्यर्थः । क इव। “महिषान् सिंह “इव । कीदृशः सन् । “पवीरवान् । पवीरः पविः । खड्गवान् । “उत अपि च "अपवीरवान् अपगतखड्गः सन् । शस्त्रसाहाय्यमपि कदाचिन्नापेक्षत इत्यर्थः । किं कुर्वन् । “युधा योधनेन । युद्ध्वेत्यर्थः ॥
 
 
Line ८८ ⟶ ९६:
 
दिविऽइव । पञ्च । कृष्टयः ॥४
 
“यस्य जनपदस्य “इक्ष्वाकुः राजा “व्रते कर्मणि रक्षणरूपे “उप “एधते प्रवर्धते । कीदृशः सन् । “रेवान् रयिवान् “मरायी शत्रूणां मारकश्च सन् । विशेषणद्वयेन जनानां दानादिरूपेण धनलाभः परराजोपद्रवापत्तिश्चोक्ता भवति । एवं सति तद्विषयस्थाः “पञ्च “कृष्टयः निषादपञ्चमाश्चत्वारो वर्णाः “दिवीव द्युलोके यथा संकल्पसिद्धाः सन्तः सुखिनो भवन्ति तद्वत्सुखिनो भवन्तीति शेषः ॥
 
 
Line १०१ ⟶ १११:
 
दिविऽइव । सूर्यम् । दृशे ॥५
 
अनयेन्द्रमाह्वयतेऽसमात्यर्थम् । हे “इन्द्र “क्षत्रा क्षत्राणि बलानि “रथप्रोष्ठेषु “असमातिषु ।। एकस्मिन् बहुवचनं पूजार्थम् । रथप्रोष्ठेऽसमातौ “धारय। “दिवीव “सूर्यं दिवि यथा सूर्यं “दृशे सर्वेषां दर्शनीय स्थापितवानसि तद्वदत्र बलं धारय ।
 
 
Line ११४ ⟶ १२६:
 
पणीन् । नि । अक्रमीः । अभि । विश्वान् । राजन् । अराधसः ॥६
 
अनयागस्त्यस्य स्वसा बन्ध्वादीनां माता राजानं स्तौति । हे “राजन् असमाते त्वम् “अगस्त्यस्य ऋषेः “नद्भ्यः नन्दयितृभ्यो बन्ध्वादिभ्यो निमित्तभूतेभ्यस्तेषां धनप्राप्तये “सप्ती सर्पणस्वभावावश्वौ “रोहिता रोहितवर्णौ "युनक्षि योजय रथे । तथा कृत्वा “विश्वान् सर्वान् “अराधसः अदातॄनयजमानान् "पणीन् वणिजः लुब्धकान् “नि निकृष्टं नितरां वा “अभि “अक्रमीः अभिभव ॥ ॥ २४ ॥
 
 
Line १२७ ⟶ १४१:
 
इदम् । तव । प्रऽसर्पणम् । सुबन्धो इति सुऽबन्धो । आ । इहि । निः । इहि ॥७
 
अत्र शेषे शाट्यायनकम् - ‘अथाग्निं द्वैपदेन सूक्तेनास्तुवन् । अग्निः स्तुत आजगाम । आगत्य चाह किंकामा मागच्छतेति । सुबन्धोरेवासुं पुनर्वनुयामेत्यब्रुवन् । एषान्तःपरिधीत्यब्रवीत्तमादद्ध्वमिति । तन्निराह । अयं मातायं पिता' इति । शौनकश्च - स्तुतः स राजा सुप्रीतस्तस्थौ गौपायनानभि ॥ सूक्तेन तेऽस्तुवन्नग्निं द्वैपदेन यथात्रिषु । अथाग्निरब्रवीदेतानयमन्तःपरिध्यसुः ॥ सुबन्धोरस्य चेक्ष्वाकोर्मया गुप्तो हितार्थिना। सुबन्धवे प्रदायासुं जीवेत्युक्त्वा च पावकः ॥ स्तुतो गौपायनैः प्रीतो जगाम त्रिदिवं प्रति । अयं मातेति हृष्टास्ते सुबन्धोरसुमाह्वयन् ॥ शरीरमभिनिर्दिश्य सुबन्धोः पतितं भुवि । सूक्तशेषं जगुश्चास्य चेतसो धारणाय ते' ( बृहद्दे. ७. ९७. १०१ ) इति ॥ “अयम् अग्निः “माता । अयम् एव “पिता । “अयं "जीवातुः जीवयिता “आगमत् आजगाम । अतो हे “सुबन्धो जीवपरिधौ वर्तमान “इदं तव शरीरं “तव प्रसर्पणं प्रकर्षेण सर्पणसाधनम् । अत इदं प्रति “एहि आगच्छ । “निरिहि निर्गच्छ परिधेः सकाशात् । अन्य एवं व्याचक्षते । हे निर्गतप्राण सुबन्धो अयम् । विभक्तिव्यत्ययः । इयं मातायं पितायं जीवातुर्जीवनफलभूतः पुत्रश्चागमदिति संबध्यते ।। सर्वे त्वामागता दुःखिताः सन्तः । शिष्टं समानम् ॥
 
 
Line १४० ⟶ १५६:
 
एव । दाधार । ते । मनः । जीवातवे । न । मृत्यवे । अथो इति । अरिष्टऽतातये ॥८
 
"यथा "युगं “वरत्रया पाशेन “नह्यन्ति बध्नन्ति “धरुणाय रथादिधारणाय । "कम् इति पादपूरणः । “एव एवं “ते “मनः “दाधार परिधावग्निः । किमर्थम् । “जीवातवे जीवनाय “न “मृत्यवे मरणाय न “अथो अपि च “अरिष्टतातये अविनाशाय । स्वार्थिकस्तातिः ॥
 
 
Line १५३ ⟶ १७१:
 
एव । दाधार । ते । मनः । जीवातवे । न । मृत्यवे । अथो इति । अरिष्टऽतातये ॥९
 
“यथेयं “पृथिवी “मही “इमान् “वनस्पतीन वृक्षादीन् “दाधार । शिष्टमुक्तम् ॥
 
 
Line १६६ ⟶ १८६:
 
जीवातवे । न । मृत्यवे । अथो इति । अरिष्टऽतातये ॥१०
 
इयं निगदसिद्धा ॥
 
 
Line १७९ ⟶ २०१:
 
नीचीनम् । अघ्न्या । दुहे । न्यक् । भवतु । ते । रपः ॥११
 
“वातः वायुर्द्युलोकात् “न्यक् नीचीनम् “अव “वाति गच्छति । “सूर्यः च “न्यक् “तपति । “अघ्न्या अहननीया गौः “नीचीनं “दुहे दुग्धे। एवं “ते “रपः पापं “न्यक् नीचीनं “भवतु ॥
 
 
Line १९२ ⟶ २१६:
 
अयम् । मे । विश्वऽभेषजः । अयम् । शिवऽअभिमर्शनः ॥१२
 
अनया बन्ध्वादयो लब्धजीवं सुबन्धुं पाणिभिरस्पृशन् । “अयं “मे “हस्तो “भगवान् यस्मात् सजीवं सुबन्धुं स्पृशति तस्मात् । तथा “अयं “मे हस्तः “भगवत्तरः अतिशयेन भगवान् । तथा “अयं “मे हस्तः “विश्वभेषजः जीवचिकित्सासाधनसवौंषधवान् तत्स्थानीयो वा । “अयं “शिवाभिमर्शनः मङ्गलस्पर्शनः । यतो जीवन्तं स्पृशत्यत इत्यर्थः ॥ ॥ २५ ॥ ॥ ४ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६०" इत्यस्माद् प्रतिप्राप्तम्