"गीतगोविन्दम्/मुग्धमधुसूदनः" इत्यस्य संस्करणे भेदः

(लघु) typos
(लघु) typo
पङ्क्तिः ५४:
मोहं तावदयं च तन्वि तनुतां बिम्बादरो रागवन् सद्वृत्तस्तनमण्दलस्तव कथं प्राणैर्मम क्रीडति ॥ २२ ॥
 
तानि स्पर्शसुखानि ते च तरलाः स्निग्धस्निग्धा दृशोर्विभ्रमा-स्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्ती गिरां वक्रिमा ।
सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥ २३ ॥
 
"https://sa.wikisource.org/wiki/गीतगोविन्दम्/मुग्धमधुसूदनः" इत्यस्माद् प्रतिप्राप्तम्