"गीतगोविन्दम्/मुग्धमधुसूदनः" इत्यस्य संस्करणे भेदः

(लघु) typo
अधिकः श्लोकः केषुचन संस्करणेषु विद्यते
पङ्क्तिः ५९:
भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि बाणाः गुणः श्रवणपालिरिति स्मरेण ।
तस्यामनङ्गजयजङ्गमदेवतायाम् अस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ २४ ॥
 
[एषः श्लोकः केषुचन संस्करणेषु विद्यते]
तिर्यक्कण्ठ विलोल मौलि तरलोत्तं सस्य वंशोच्चरद्-
गीतिस्थान कृतावधान ललना लक्षैर्न संलक्षिताः ।
संमुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सुधा-
सारे कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्म्मय ॥ (२५) ॥
 
॥ इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥
"https://sa.wikisource.org/wiki/गीतगोविन्दम्/मुग्धमधुसूदनः" इत्यस्माद् प्रतिप्राप्तम्